🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

हेमचन्द्र का काव्यानुशासनम्

हेमचन्द्र का काव्यानुशासनम्

हेमचन्द्र का काव्यानुशासनम् 

हेमचन्द्रस्य काव्यानुशासनम् हेमचन्द्रो नाम जैनाचार्यों १०८८-११७२ ई ० कालिकोऽलङ्कारशास्त्रे काव्या नुशासनं नाम ग्रन्थं स्वोपज्ञवृत्तिसहितं प्रणीतवान् । 

हेमचन्द्र का काव्यानुशासनम्

आग्रन्थे किमपि विशिष्टं वस्तु नास्ति , प्राचामुक्तय एवं यथाप्रसङ्ग सङ्गृह्य ग्रन्थाकारं लम्भिताः । 

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )