संस्कृत स्तोत्र

शङ्कराचार्यस्य के स्तोत्र

शङ्कराचार्यस्य स्तोत्राणि  शङ्कराचार्यविरचितत्वेन बहवः स्तोत्रग्रन्थाः प्रथन्ते । स्तोत्ररत्नाकरादिषु संग्रहग्रन्थेषु यावन्ति स्तोत्राणि सन्ति तानि य…

जैनस्तोत्राणि

जैनस्तोत्राणि  संस्कृतसाहित्यस्यान्यान्याङ्गेषु यथा जैनबौद्धैश्च स्वसहयोगो दत्तस्तथैव स्तोत्रसाहित्येऽपि तेषां योगः स्तुत्यः । जैनस्तोत्राणां संख्याप…

जगद्धरस्य की स्तुतिकुसुमाञ्जलिः

जगद्धरस्य स्तुतिकुसुमाञ्जलिः  काश्मीरको जगद्धरभट्टः यजुर्वेदोपरि वेदविलासनामकस्य भाष्यस्य रच यितुर्गौरीधरस्य पौत्रः रलधरस्य पुत्रः पद्मपुरखास्तव्यश्च…

कुलशेखरः के स्तोत्र

कुलशेखरः  अयं त्रिवाकुरराजो दसमे शतकेचत्तिष्टेति कथ्यते । वैष्णवधर्माचार्यान्य तमोऽयं ' मुकुन्दमाला ' नामकं स्तोत्रमेक विरचितवान् । स्तोत्रेष…

स्तोत्र साहित्यम्

स्तोत्र साहित्यम् यत्र ग्रन्ये देवतां काञ्चिदुद्दिश्य नतिनिबध्यते तत्स्तोत्रम् । स्तोत्रप्रसङ्गे भावस्य प्रकाशनाय कविभिः प्रयासः क्रियतेऽतोऽस्यापि का…

गोवर्धनाचार्यः एवं आर्या सप्तशती

गोवर्धनाचार्यः एवं आर्या सप्तशती गोवर्धनाचार्यः अयं गोवर्धनाचार्यो मैथिलः पण्डितो वङ्गीयस्य राज्ञो लक्ष्मणसेनस्य सभायां विद्यमान आसीत् । तथा चोक्तम्…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)