"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

जगद्धरस्य की स्तुतिकुसुमाञ्जलिः

जगद्धरस्य स्तुतिकुसुमाञ्जलिः
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

जगद्धरस्य स्तुतिकुसुमाञ्जलिः 

काश्मीरको जगद्धरभट्टः यजुर्वेदोपरि वेदविलासनामकस्य भाष्यस्य रच यितुर्गौरीधरस्य पौत्रः रलधरस्य पुत्रः पद्मपुरखास्तव्यश्चासीत् । जगद्धरस्य समय १३५० ई ० समीपे सम्भवति , यतो जगद्धरेण स्वपुत्रस्य यशोधरस्य पाठनाय कातन्त्रव्याकरणवृत्तिरेका रचितः , यस्यां राजानकशितिकण्ठेन व्याख्या प्रणीता । शितिकण्ठेन काश्मीरशासकस्य हसनशाहस्य राज्यकाले १४७२ १४८४ ई ० पूर्वोक्ता व्याख्या लिखितेति ततः पूर्वतनः पूर्वकथितश्च समयो जग दरस्य प्रमाणितो भवति । 

जगद्धरस्य की स्तुतिकुसुमाञ्जलिः

स्तुतिकुसुमाञ्जली ३८ स्तोत्राणि १४२५ श्लोकाश्च सन्ति । अत्र ग्रन्थे कविताया भिन्नानि वमन्यिाश्रित्य शिवस्य स्तुतिनिबद्धा । क्वचिदलकारच्छटा , विचिदन्यादृशी वाग्भङ्गिश्च ग्रन्यमिममादरं प्रापयतः । सर्वाधिकमादरं तु जन यत्यस्य भक्तकवेः सरसपदनिर्माणसहचरी सरलकाव्यक्षमता । 

' शृङ्गो विवेकरहितः पशुरुन्मदोऽयं 
मत्वेति चेत् परिहरस्यतिकातरं माम् ।
एतादृशोऽपि वृषभश्चरणार्पणेन 
नीतस्त्वया कथमनुग्रहभाजनत्वम् ।। ' 

' स्वैरेव यद्यपि गतोऽहमथः कुकृत्यैस्तत्रापि नाथ तव नास्म्यवलेपपात्रम् । 
दृप्तः पशुः पतति यः स्वयमन्धकूपे नोपेक्षते तमपि कारुणिको हि लोकः ।। 

सरलतया सहैव प्रयुक्त श्लेषेऽनेनासाधारण क्षमत्वं प्रदर्शितम् - 

' चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् । 
अभ्युपेतधनकालशाश्वं नीलकण्ठमतिकौतुकं स्तुमः ।। ' 

श्लेषेण सहैवान व्यतिरेकस्य चमत्कारोऽपि नितान्तरमणीयः ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.