संस्कृत शब्दरूप जनरेटर संस्कृत शब्दरूप जनरेटर संस्कृत शब्दरूप जनरेटर एक डिजिटल उपकरण है जो संस्कृत शब्दों के विभिन्न रूपों (प्रथमा से लेकर सप्त…
सकारान्त पुर्लिंग " वेधस् " शब्द सकारान्त पुर्लिंग " वेधस् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा वेधा वेधसौ वेधसः द्वितीया वेधसम् वेधसौ वेधसः तृतीया वेधसा वेधो…
सकारान्त पुर्लिंग " श्रेयस् " शब्द सकारान्त पुर्लिंग " श्रेयस् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा श्रेयान् श्रेयांसौ श्रेयांसः द्वितीया श्रेयांसम् श्रेयांसौ श…
षकारान्त पुर्लिंग " द्विष् " शब्द षकारान्त पुर्लिंग " द्विष् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा द्विट् द्विषौ द्विषः द्वितीया द्विषम् द्विषौ द्विषः तृतीया द्…
शकारान्त पुर्लिंग " तादृश् " शब्द शकारान्त पुर्लिंग " तादृश् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा तादृक् तादृशौ तादृशः द्वितीया तादृशम् तादृशौ तादृशः तृतीया ता…
शकारान्त पुर्लिंग " विश् " शब्द शकारान्त पुर्लिंग " विश् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा विट् विशौ विशः द्वितीया विशम् विशौ विशः तृतीया विशा विड्भ्याम्…
मकारान्त पुर्लिंग " किम् " शब्द मकारान्त पुर्लिंग " किम् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा कः कौ के द्वितीया कम् कौ कान् तृतीया केन काभ्याम् कैः चतुर्थी क…
नकारान्त पुर्लिंग " करीन् " शब्द नकारान्त पुर्लिंग " करीन् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा करी करिणौ करिणः द्वितीया करिणम् करिणौ करिणः तृतीया करिणा करिभ्…
नकारान्त पुर्लिंग " पथिन् " शब्द नकारान्त पुर्लिंग " पथिन् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा पन्थाः पन्थानौ पन्थानः द्वितीया पन्थानम् पन्थानौ पथः तृतीया पथ…
नकारान्त पुर्लिंग " मघवन् " शब्द नकारान्त पुर्लिंग " मघवन् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा मघवा मघवानौ मघवानः द्वितीया मघवानम् मघवानौ मघोनः तृतीया मघोना …
नकारान्त पुर्लिंग " आत्मन् " शब्द नकारान्त पुर्लिंग " आत्मन् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा आत्मा आत्मानौ आत्मानः द्वितीया आत्मानम् आत्मानौ आत्मनः तृतीया…
नकारान्त पुर्लिंग " राजन् " शब्द नकारान्त पुर्लिंग " राजन् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा राजा राजानौ राजानः द्वितीया राजानम् राजानौ राज्ञः तृतीया राज्ञ…
दकारान्त पुर्लिंग " युष्मद् " शब्द दकारान्त पुर्लिंग " युष्मद् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा त्वम् युवाम् यूयम् द्वितीया त्वाम् युवाम् युष्मान् तृतीया त्…
दकारान्त पुर्लिंग " एतद् " शब्द अकारान्त पुर्लिंग " एतद् " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा एषः एतौ एते द्वितीया एतम् एतौ एतान् तृतीया एतेन एताभ्याम् एतैः…