महाकवि दण्डी महाकविदण्डी ' दण्डिनः पदलालित्यम् ' इत्युक्तिरपि तस्य प्रसिद्धी प्रमाणम् । गद्य मकयु दण्डी स्वं विशिष्टं स्थानं रक्षति । दण्डिनः समयनिरूप…
बाणभट्ट बाणभट्ट प्राचीनश्चीनदेशोद्भवो यात्री ह्वेनसांगनामा ६२ ९ तः ६४५ स्त्रीष्टीयवर्ष पर्यन्तं भारत बनाम । स हि स्वपात्रावर्णनप्रसङ्गे उत्तरभारतस…
सुबंधु सुबंधु गद्यस्य साहित्यिक स्वरूपं प्रकटोकृत्यात्मानं गौरवान्वितं कृतवत्सु कविषु सुबन्धुरेव प्रथमत्वेन प्रतिपन्नः सर्वः । तस्य सुबन्धोः समयः कः ? विचार…
गद्य काव्यानि गद्य काव्यानि संस्कृते पद्यसाहित्यमिव गद्यसाहित्यं परप्रकर्षम् । वेदकालेऽपि गद्यस्य प्रयोगः प्रचुरप्रचार आसीत् । संहिताग्रन्थेषु गद्यस्य भूय…