संस्कृत शब्दरूप जनरेटर संस्कृत शब्दरूप जनरेटर संस्कृत शब्दरूप जनरेटर एक डिजिटल उपकरण है जो संस्कृत शब्दों के विभिन्न रूपों (प्रथमा से लेकर सप्त…
हकारान्त स्त्रीलिंग " उपानह " शब्द हकारान्त स्त्रीलिंग " उपानह " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा उपानत् उपानहौ उपानहः द्वितीया उपानहम् उपानहौ उपानहः तृतीया उ…
अकारान्त स्त्रीलिंग " उभ " शब्द अकारान्त स्त्रीलिंग " उभ " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा - उभे - द्वितीया - उभे - तृतीया - उभाभ्याम् - चतुर्थी - उभाभ्…
आकारान्त स्त्रीलिंग " रमा " शब्द आकारान्त स्त्रीलिंग " रमा " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा रमा रमे रमाः द्वितीया रमाम् रमे रमाः तृतीया रमया रमाभ्याम् र…
ईकारान्त स्त्रीलिंग " त्वत " शब्द ईकारान्त स्त्रीलिंग " त्वत " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा त्वत् त्वतौ त्वतः द्वितीया त्वतम् त्वतौ त्वतः तृतीया त्वता त्…
ईकारान्त स्त्रीलिंग " उभयी " शब्द ईकारान्त स्त्रीलिंग " उभयी " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा उभयी - उभय्यः द्वितीया उभयीम् - उभयीः तृतीया उभय्या - उभयीभ…
ईकारान्त स्त्रीलिंग " स्त्री " शब्द ईकारान्त स्त्रीलिंग " स्त्री " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा स्त्री स्त्रियौ स्त्रियः द्वितीया स्त्रियम्/स्त्रीम् स्त्…
ईकारान्त स्त्रीलिंग " श्री " शब्द ईकारान्त स्त्रीलिंग " श्री " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा श्रीः श्रियौ श्रियः द्वितीया श्रियम् श्रियौ श्रियः तृतीया श…
ईकारान्त स्त्रीलिंग " नदी " शब्द ईकारान्त स्त्रीलिंग " नदी " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा नदी नद्यौ नद्यः द्वितीया नदीम् नद्यौ नदीः तृतीया नद्या नदीभ्…
ईकारान्त स्त्रीलिंग " गौरी " शब्द ईकारान्त स्त्रीलिंग " गौरी " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा गौरी गौर्यौ गौर्यः द्वितीया गौरीम् गौर्यौ गौरीः तृतीया गौर्…
इकारान्त स्त्रीलिंग " मति " शब्द इकारान्त स्त्रीलिंग " मति " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा मतिः मती मतयः द्वितीया मतिम् मती मतीः तृतीया मत्या मतिभ्याम्…
आकारान्त स्त्रीलिंग " पूर्वा " शब्द आकारान्त स्त्रीलिंग " पूर्वा " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा पूर्वा पूर्वे पूर्वाः द्वितीया पूर्वाम् पूर्वे पूर्वाः तृती…
आकारान्त स्त्रीलिंग " सर्वा " शब्द आकारान्त स्त्रीलिंग " सर्वा " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा सर्वा सर्वे सर्वाः द्वितीया सर्वाम् सर्वे सर्वाः तृतीया सर…
सकारान्त स्त्रीलिंग " अदस " शब्द सकारान्त स्त्रीलिंग " अदस " शब्द विभक्ति /वचन एकवचन द्विवचन बहुवचन प्रथमा असौ अमू अमूः द्वितीया अमूम् अमू अमूः तृतीया अमुया अमूभ्याम् अम…