आकारान्त स्त्रीलिंग " सर्वा " शब्द

 

आकारान्त स्त्रीलिंग " सर्वा " शब्द


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमासर्वासर्वेसर्वाः
द्वितीयासर्वाम्सर्वेसर्वाः
तृतीयासर्वयासर्वाभ्याम्सर्वाभिः
चतुर्थीसर्वस्यैसर्वाभ्याम्सर्वाभ्यः
पञ्चमीसर्वस्याःसर्वाभ्याम्सर्वाभ्यः
षष्ठीसर्वस्याःसर्वयोःसर्वासाम्
सप्तमीसर्वस्यांसर्वयोःसर्वासु
सम्बोधनहे सर्वेहे सर्वेहे सर्वाः
 आकारान्त स्त्रीलिंग " सर्वा " शब्द