"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

महाकवि कालिदास का सम्पूर्ण परिचय

full-intro-of-mahakavi-kalidas, महाकवि कालिदास का सम्पूर्ण परिचय संस्कृत व् हिंदी में
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 महाकवि कालिदास का सम्पूर्ण परिचय  संस्कृत व् हिंदी में :-

कालिदासस्य समयः :-

       भारतीयकवीनां समयनिर्धारणमतिकष्टसाध्यं कार्यम् , यतस्तैः स्वविषये किमपि न लिखितम् । अस्या स्थिती अन्यकृतरुल्लेखैः अनुमानेन च प्राचां कवीनां समयो व्यवस्थापनोयो भवति । अस्मादेव हेतोः कालिदासस्य समय सम्बधेऽपि मतभेदा वर्तन्ते--

महाकवि कालिदास का सम्पूर्ण परिचय


१. सर विलियम् जोन्स - महोदयः विक्रमसंवत्प्रवर्तकस्य ईसवीयसंवत् पूर्ववत्तिनः कस्यापि विक्रमादित्यस्य राज्ञः कल्पनां कृत्वा तत्सभामण्डनं कालि दासं मत्वा ई ० पू ० प्रथमशताब्दीसमुद्भवत्वं कालिदासस्य मन्यते । 
डा ० वेबर लोसन , याकोबि , मॉनियर विलियम , महानुभावानां सम्म तिषु ई ० द्वितीयशतकयोर्मध्यकालिकत्वं कालिदासस्य स्वीक्रियते । 
३. डा ० भाऊदाजी महाशयस्तु - उज्जयिनीनरेशा हर्षविक्रमादित्योऽयं मातृगुप्तनामानं काश्मीरान् शासितुं प्रेषितवान् स मातृगुप्तः कालिदास एवेति मत्वा कालिदासस्य षष्ठशतकोद्भवत्वं स्वीकरोति 
४. वत्सट्टिमहोदयस्पैकः शिलालेखः प्राप्यते , यत्र ५२ ९ मालवसंवदुल्लेखो विद्यते , स च ई ० ४७३ तः संवदति । तस्य शिलालेखस्य भाषा कालिदासीयां भाषामनुहरति एतदेवाधारीकृत्य मैक्डोनलमहोदयः कालिदासस्य पञ्चमशत- कोद्भवतामाहुः । 
५. डा ० हानले - प्रभृतयस्तु विद्वांसः कालिदासस्य काव्येषु गोप्ता - गोप्ने- कुभार - गुप्त - स्कन्ध प्रभृतिशब्दैः गुप्तवंश्यनृपाणां स्मरणं मन्यमानाः कालिदासस्य समयं पञ्चमं षष्ठं वेशवीयशतकमाहः । 
६. ए ० सी ० चटर्जीमहोदयस्तु कालिदासं मालबनरेशयशोधर्मसमकालिक मत्वा षष्ठशतकवत्तिनमाह । 
७. रामचन्द्रविनायकपटवर्धनस्तु ' आषाढस्य प्रथमदिवसे ' , ' प्रत्यासन्ने नभसि ' इत्यादि पद्याधारेण ज्यौतिषानुसारिणीं गणनां कृत्वा १८०० वर्षपूर्व- वत्तिनं कालिदासमातिष्ठते । 
८. आर ० कृष्णमाचारियर - महाशयो मेघसन्देशविमर्शनामकग्रन्थे लिखति यत् ' दिङ्नागानां पथि परिहरन् ' इति श्लोकस्य साक्ष्येण दिङ्नागसमकालिका कालिदासः ई ० षष्ठशतकेऽवत्तंतेति । 
म ० म ० रामावतारशर्मा महोदयः कालिदास द्वितीय चन्द्रगुप्तसमकालिक मत्वा ३७५ तः ४५० ई ० मध्यवत्तिनं सप्रमाणे साधयति । 
विचारकास्तु - 
     प्राचीनसमये मालवनामकगणस्य प्रामुख्यमवर्त्तत , ई ० पूर्वतृतीयशतके क्षुद्रकगणेन सह मिलित्वा मालवगणः सिकन्दरेण सह युयुधे , सहाय काभावात् पर पराजीयत । अयमेव मालवगणो ग्रीकाणां सतताक्रमणात पीडितः सन् राजस्थानमागत्य ई ० प्रथमशतके मालवदेश स्वायत्तीचकार । गणराज्येऽस्मिन् विक्रमादित्यो मुल्योऽवर्तत । शकान् पराजित्यायं शकारि पदवोमभजत् एतत्प्रतितसंवत्सरस्य गणनाम्ना मालवसंवत् नाम्ना व्यवहारः प्रवलितः । अतः ई ० पू ० प्रथमशतके विक्रमादित्यस्य सत्तया तत्सभायां स्थितस्य कालिदासस्य स एव समयः संभवति ।

किच्च - निश्चितः समयोऽश्वघोषस्य स हि कुषाणनरेशकनिष्कसमकालिक प्रथमशताब्दीस्थितः । तत्काव्ये कालिदासस्य काव्यमनुक्रियमाणं वीक्ष्यते । रघुवंशे कुमारे च विद्यमानं पद्यं बुद्धचरितेऽश्वघोषेण किञ्चिदेव विपर्यस्योपन्य स्तम् , अतोऽश्वघोषात्पूर्ववर्ती सम्भवति कालिदासः । 
      तदाभ्यां सम्भवप्रमाणाभ्यां कालिदासस्य ई ० पूर्वप्रथमद्वितीयशतकसम्भवत्वं स्वीकतु समर्थयन्ते |

 कालिदासस्य देशः :-

      कालिदासस्य को देश इति विषये महान् मतभेदः । केचन काश्मीरान् , अपरे वङ्गान , तदन्ये मिथिलां च तद्देशमाहुः । वयन्तु पश्यामः - मालवगण मुख्यविक्रमादित्यसभास्थस्य कालिदासस्य मालवमुख्यनगरी उज्जयिनी एव स्थानम् । कालिदासस्योज्जयिनीवर्णनपक्षपातोऽपि पक्षमिमं समर्थयते । कालि दासेन यथा सूक्ष्मेक्षिकयावन्तीनां भौगोलिकी स्थितिर्मेघदूते निबद्धा सा तद्देश वासित्वे एव सम्भवति । हिमालयादिवर्णनमपि वङ्गमिथिलादिवासिनः कालि दासस्य कृते न तथानुकूलं यथा मालववासिन इत्यपि पूर्वोक्तसमर्थकम् ।

 कालिदासस्य रघुवंशमहाकाव्यम् :-

रघुवंशम् १ ९ सर्गात्मकं महाकाव्यम् । अत्र रघोवंशस्य कथा निबद्धा । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वणिता । तदुत्तरं रामवंश्यानां तत्तन्नृपाणां चरितान्युपन्यस्तानि । अन्तिमः सर्गो गर्भान्धस्याग्निवर्णस्याभिषेकेण समाप्यते 
' तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णेविलोचनजलैः प्रथमाभितप्तः । 
निर्वाषितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥ ' 
          कालिदासोऽग्निवर्णपरवत्तिनां राज्ञामपि वर्णनं चिकीर्षति स्म , परमसौ कालेन कवलीकृत इत्येके । अन्ये पुनः ' कालिदासेन परतोऽपि रघुवंशस्य सर्गा लिखिताः परन्तु ते न प्राप्यन्ते ' इत्याहुः । बहवस्तु कालिदासस्याग्निवर्णसमका लिकतया ग्रन्थस्य तत्पर्यन्ततां समर्थयन्ते । क्षेत्रेशचन्द्रचट्टोपाध्यायास्तु स्वीये ' डेट ऑफ कालिदास ' ( Date of Kalidasa ) नामके निबन्धे रघुवंशमग्नि वर्णावसानमेवाहूः , किन्च ते इदमपि कथयन्ति यत् अग्निवर्णः प्रायो देवभूमिः शुङ्गवंश्य एवासोद्यो ब्राह्मणेन मन्त्रिणा वासुदेवेन हतः । 
       रघुवंशे येषां राज्ञां वर्णनानि सन्ति , तेषां रामायणणितनृपेः सह भेद आप भूयसा सामञ्जस्यं धारयति । तति , परन्तु वायुपुराणवणितरामवंशावल्या सह रघुवंशवणितरामवंशावली भूयसा सामञ्जस्य धारयति ।

कालिदासस्य कुमारसंभवम् :-

          इदमपि महाकाव्यं १७ सर्गसमाप्यम् । अत्र कुमारजन्मवर्णनम् । रामायण गतं निम्नलिखितं पद्यं पठित्वैव कालिदासेन स्वकाव्यस्य नामकरणं कृतं स्यादिति विद्वांसस्तयन्ति 
' एष ते राम गङ्गाया विस्तारोऽभिहितो मया । 
कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च ।। ' ( बालकाण्डे ३७।३२ )
         अन्ये - नवमसर्गादारभ्य सप्तदशसर्गपर्यन्तस्य भाषा न तथा प्रौढा विद्यते यथाऽऽदिमस्य सर्गाष्टकस्य , किञ्च मल्लिनाथप्रभृतयष्टीकाकृतो नवमसर्गात व्याख्यां न कृतवन्तः किन्तु अष्टमसर्गपर्यन्तमेव व्याख्यातवन्तः , अतः अष्टम सर्गपर्यन्तमेव कुमारसंभवं कालिदासेन कृतमिति हेतोरष्टमसर्गात् परतः काव्यं केनाप्यन्येन योजितम् । केचित्तु शृङ्गारप्रधानस्याष्टमसर्गस्यापि परकृतत्वं कल्पयन्ति । यथोक्तम् आर ० बी ० कृष्णमाचार्यमहोदयेन --
' नवमादयस्तु सर्गा येन केनापि विरचिताः स्युरिति भाति । नवमादिषु किल सर्गेपु क्वचिच्छन्दतो वर्णनादिभिश्च पूर्वतरसंवाददर्शनेऽपि भूयसा विसंवाद एव समुपलभ्यते । किञ्च तत्र प्रायेण विसंस्थुलानि परस्परसौहार्दविरहितानि शिथिलशिथिलानि क्वचित् क्वचिदश्लीलप्रायाणि अपप्रयुक्तानि पुनरुकल्पानि पदजातानि नियतमकालिदासीयत्वमेव नवमादीनां सर्गाणामाबेदयन्ति इति । 

 कालिदासस्य कविताशैली :-

        कालिदासस्य काव्यमाधुरी तथा प्रसिद्धा यथा नाहंति प्रस्तावनाम् । आलोचकानां सम्मती कलापक्षापेक्षया हृदयपक्षस्य चमत्कार्युपन्यसनं यस्य काव्ये संभवत्ति स कविः श्रेष्ठः । एतदनुकूलं हृदयपक्षस्य चमत्कारि चित्रणं कालिदासस्य काव्येषु सर्वत्र प्राप्यते । कालिदासो निजे काव्ये वस्तुवर्णनावसरे रसस्य प्राञ्जलमुपस्थापन तथा मनोरमपद्धत्या विधत्ते यथा स नातिमन्थर चपलः कामपि विचित्रों कमनीयतामावन्नास्वादः पाठकानां हृदयानिहर्ष स्ति मितवृत्तीनि विधत्ते । 
        मानवजीवनस्य सर्वाङ्गसम्पूर्ण चित्रमुपस्थापयितुमसौ रघुवंशं प्रणीतवान् , प्रेम्णः परं प्रकर्ष प्रकाशयितुच कुमारसम्भवं निर्ममे । महाकाव्ययोरनयोर्या रमणीयता सा वचसा पथि न पदं धत्तं । 
        रघुवंशे द्वितीयसमें आधितपालनाय स्वं वपुरुत्स्रष्टकामस्य राजश्चित्रणे कविना महानादर्शः स्थापितः रपोविजययात्रावर्णने तेषां देशानां तद् रम्य चित्रणं कृतं यज्ज्ञातं सन्मनो विनोदयति , स्वयंवरवर्णने मनोभावज्ञानस्य प्रकृष्टः परिचयः प्रदत्तः , दशरथस्यानपत्यतादशायां मुनिशापावसरोत्थाभिरुक्तिभिरन
पत्यताक्लेशस्य वर्णनं कृतम् , सीतात्यागावसरे रामस्योक्तिषु कर्तव्य प्रेम्णोविवादे प्रेम्णः पराजयं प्रकाश्य नैतिकस्तर उन्नमितः , अवसानेऽतिकान्ता सक्तेरनिष्टफलकत्वं च प्रदर्शितम् । तदित्थं रघुवंशकाव्यमारम्भादवसानं यावद तिरमणीयं रचितम् । 
उपमा कालिदासस्येति कथनं तु न प्रमाणमपेक्षते --
 ' अयोधनेनाय इवाभितप्तं वैदेहि बन्धोर्हदयं विद्रद्रे । '
 ' सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पर्तिवरा सा | 
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ' 
इत्यादि निदर्शनोपस्थापनं तु स्वबुद्धिवैभवप्रकाशनमेवेति विरम्यते । शब्दविन्यासोऽपि कवेरस्य कव्यन्तरविलक्षण एव , दृश्यताम् -
' ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । 
जाताभिषङ्गो नृपतिनिषङ्गादुद्धत्तु मैच्छत् प्रसभोघृतारिः ॥ ' 
' तमार्यगृह्यं निगृहीतधेनुमनुष्यवाचा मनुवंशकेतुम् । 
विस्मावयन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिहः ॥ '
 ' इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण । 
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ '
      किमीदृशो शब्दसज्जा क्वचिदपरकविकृतावपि दृष्टा श्रीमभिः ? कुमार सम्भवप्रथमसर्गे हिमालयवर्णने या वास्तविकवस्तूपन्याससहकृता काव्यकला सा नितान्तहया । तृतीयसर्गे शृङ्गारोढोधकसामग्रीसङ्कलने कालिदासेन प्रथम वसन्तत्तु : प्रकटीकृतस्तदनन्तरं काननशोभा समुद्भाविता , तदनन्तरं वसन्त पुष्पाभरणं वहन्ती , आजिता किञ्चिदिव स्तनाभ्यां बसाना तरुणार्करागं स्थावरराजकन्या अवश्यंत । एतादृशसामग्रीसमवधाने सत्येव 
 ' हरस्तु किञ्चित्परिलुप्तधेयंश्चन्द्रोदयारम्भ इवाम्बुराशिः । 
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।। ' 
महादेवे पार्वतोवदनं पश्यन्ति सत्येव 
' कानस्तु वाणावसरं समीक्ष्य पतङ्गवह्निमुखं विविक्षुः । 
उमासमक्ष हरबद्धलक्ष्यः शरासनज्या मुहुराममर्श ।। ' 
तदियता सम्भारेण समुपपादितः शृङ्गाररसः पाठकेभ्यः स्वदते । 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.