"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

महाकाव्य प्रस्तावना, विकास, परिचय

महाकाव्य प्रस्तावना, विकास, परिचय
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 महाकाव्य प्रस्तावना, विकास, परिचय :-

महाकाव्यानां विकासः :-

         संस्कृतकाव्यस्योदयो यद्यपि प्रशान्तपावने तपोवनेऽजायत , तथापि तस्य विकासो राज्ञां प्रासादेष्वभूदिति कथनं सत्यादपेतम् । कालिदासो विक्रमादि त्यमन्तरा दुराप एवास्थास्यत् । हर्षवर्धनं विना बाणस्य सम्भवो नासीत् । कविसमादरो राजभिः क्रियमाण एव तानुत्तमकाव्यनिर्माणाय प्रेरयत् । राजानो हि कवीनाद्रियन्त । राज्ञामाश्रये कवित्वं प्रस्फुटति स्म । राज्ञामेव रङ्गशालासु तेषां कृतयोऽभ्यनीयन्त । राज्ञामाश्रयमवाप्यैव संस्कृतकाव्यं सर्वांशतो विकासमभजत । 

महाकाव्य प्रस्तावना, विकास, परिचय


    संस्कृतकाव्यानि पुराणं रामायणं भारतं च बीजभावेनाश्रयन्ति । यद्यपि वेदेषु वर्णनपराणां मन्त्राणामुपलब्धिरिति तदपि परोक्षभावेन काव्यबीजत्वं भजते परन्तु रामायणादीनि तु प्रत्यक्षभावेनैव काव्यस्य बीजानि वक्तुं शक्यन्ते । वेदेषु वर्णितानां कथानामाधारेण यद्यपि लौकिककाव्यप्रणयनं प्रायो नाजायत , तथापि कालिदासो विक्रमोर्वशीये वेदवणितामेवोर्वशीपुरूरवसोः स्नेहकयां संदृब्धवान् । 

       राज्ञामाश्रयेषु स्थिता अपि संस्कृतभाषाकवयः केवलं तेषामेव वर्णनानि प्रस्तुतवन्त इति यदाधुनिका आलोचका आक्षिपन्ति तदसारमेव , यतो मेघदूते कालिदासः साधारणभृत्यस्य यक्षस्यैव प्रणयकथाममरतामनयत् , दरिद्रचारुदत्ते भासोऽपि तथैव दरिद्राश्रयकथामुपस्थापितवान् , शूद्रकोऽपि मृच्छकटिके तथैव दरिद्रवृत्तमुपस्थापितवान् । 

       संस्कृतभाषाकाव्यानां विकासस्यालोचनायां प्रक्रान्तायामिदं न विस्मर्तव्यं यदत्र साहित्ये प्रथमं रसं बन्धुमध्यवसायः प्रवर्तते स्म । वाल्मीकिना हि काव्या नामादिकाव्ये स्वरामायणे करुणरसस्य या धारा प्रवाहिता सा सततं स्यन्दमाना  एव स्थास्यति । वर्णनप्रवृत्तावनुदिनमुपचीयमानायामपि कालिदासप्रभृतयो महाकवयो रसबन्धायैव व्याप्रियमाणाः प्राप्यन्ते । 

     अनन्तरकालोत्पन्नाः पुनः कवयो रससापेक्षाः सन्तोऽपि ज्ञानगरिमाणमुप दर्शयितुं कवितामरचयन् , तादृशानां कवीनां मध्ये श्रीहर्षः प्रधानम् । यद्यपि हर्षस्य काव्ये ज्ञानगरिमाऽन्तर्लीनः प्रतिभाति , तथापि रसपेशलता सर्वत्र प्राप्यत एव । 

कतिपये पाश्चात्त्वविद्वांसः संस्कृतकाव्यानां मूलं प्राकृतकाव्यमाहुः , तदनु चितम् , नहि संस्कृतकाव्यानि प्राकृतमूलानि , प्राकृतकाव्यानां तावत्प्राचीनानामश्रवणात् । नाप्यनुवादरूपत्वे संस्कृतकाव्यस्रोतसि एतावती प्रखरता समागन्तुमशक्ष्यत । 

       संस्कृतकाव्यधाराया रामायणादिहिमवत्प्रसूतत्वेऽपि प्रथमे काव्यग्रन्थाः कतम इति चिन्तायां श्रूयमाणनामधेयाः पाणिनिवररुचिप्रभृतयो यानि काव्यानि रचितवन्तस्त एव ग्रन्थास्तथेति प्रतिपत्तुं शक्यन्ते । 

      यद्यपि आलोचका वैयाकरणस्य पाणिनेः काव्यप्रणेतृत्वं प्रति सन्दिहन्ति , तथापि भूयांसो विद्वांसो वैयाकरणप्रवरं पाणिनिमेव काव्यप्रणेतारमाहुः । राजशेखरोज्यत्रार्थे कृतसाक्ष्यः प्रतीयते --

'नमः पाणिनये तस्मै येन रुद्रप्रसादतः । 
आदी व्याकरणं प्रोक्तमनु जाम्बवतीजयम् ।। '

 वररुचे : काव्यं यद्यपि नोपलभ्यते तथापि पतञ्जलिप्रामाण्येन भ्राजाख्य श्लोकरचयितृत्वं वररुचेः प्रमाण्यते ।

 पाणिनेः जाम्बवतीजयम् :-

            पाणिनेः परत्तिनो विद्वांसः पाणिनेः कृते ' दाक्षीपुत्र ' ' शालातुरीय ' इति विशेषणे प्रयुक्तवन्तः । शालातुरशब्दस्य स्थानवाचकता । जेनरल कनिङ्घम महोदयः शालातुरस्य वर्तमानं नाम ' लाहुर ' इत्यातिष्ठते । ' लाहुर ' नामको ग्रामः पेशावरस्य समीपे विद्यते । उत्तरभारतस्य भौगोलिकज्ञानं यदष्टाध्याय्या प्रकाशितं पाणिनिना तेनापि तस्योत्तरभारतत्तित्वं प्रमाणीक्रियते । 

      तक्षशिलानामके प्रसिद्ध विश्वविद्यालये पाणिनिना विद्याभ्यासः कृतः । पाटलिपुत्रेऽपि वर्षनामकाद्विदुषस्तस्य विद्याध्ययनं प्रथते -- 

' अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः । 
वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजम्मुः ।। 

भट्टसोमेश्वरराजशेखरौ विषयेऽत्र साक्षिणी भवतः । आदौ मन्दमतिरपि पाणिनिस्तपःप्रभावात् प्रतिभाप्रकर्षमापत् । 

      कतिपये पाश्चात्यलेखकाः चतुर्थ ई ० पू ० पाणिनिकालमाहुः । डा ० गोल्डन स्टकर डा ० भाव्हारकरमहोदयौ तु पाणिनेर्बद्धतः पूर्वत्तित्वमातिष्ठमानौ अन्ततः सप्तम ई ० पू ० समुत्पन्नतामाहुः । 

    पातालविजयं जाम्बवतीजयं जाम्बवतीकल्याणं वेति समानार्थं पाणिनि काव्यानाम् । 

पाणिनेः कवित्वं सरसं सरलं च । दृश्यताम् - 

' गतेऽधरात्रे परिमन्दमन्दं गजन्ति यत्नावृषि कालमेघाः । 
अपश्यतो वत्समिवेन्दुविम्बं तच्छवरी गौरिव हुङ्करोति । '
' उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । 
यथा समस्तं तिमिरांशुकं तथा पुरोऽपि रागाद्गलितं न लक्षितम् ॥ ' 
' विलोक्य सङ्गमे रागं पश्चिमाया विवस्वतः ।
 कृतं कृष्णं मुखं प्राच्या नहि नार्यो विनेष्यंया । ' 
' अथाससादास्तमनिन्द्यतेजा जनस्य दूरोज्झितमृत्युभीतेः । 
उत्पत्तिमद्वस्तु तथा विनाश्यं यथाऽहमित्येवमिवोपदेष्टुम् ।। '
 ' शरदि रविरश्मितप्ता बिभ्राणाः शोषमतिशयग्लपिताः ।
 ज्वरिता इव लक्ष्यन्ते लधनयोग्या महासरितः ॥ '
 ' निरीक्ष्य विद्युन्नयनैः पयोदो मुख निशायामभिसारिकायाः । 
धारानिपातैः सह किन्नु वान्तश्चन्द्रोऽयमित्यार्त्ततरं ररास । ' 
' ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । 
विनोदयन्तो सकलङ्कमिन्दुं तापं रखेरभ्यधिकं चकार ।"

          तदयं महावेयाकरणः काव्यनिर्माणेऽपि प्रथमपथप्रदर्शकत्वं गत इति बोध्यम् । 

       वत्सभट्टिस्तु कालिदासात्परवत्तितया मत इति पाणिनेः परिवत्तिषु कविषु कालिदास एवं प्रसिद्धः कविः ।

       यद्यपि सुभाषितावलौ शाङ्गघरपद्धती सदुक्तिकर्णामृते च वररुचेः पद्यानि प्राप्यन्ते , किन्तु पतञ्जलिनाऽपि वररुचेः पद्यानि स्मर्यन्ते स्म , यतोऽसौ वारश्चं काव्यमित्युदाजहार । तत्र वात्तिककार एवार्य कविवररुचिरिति बहूनामास्था । वररुचेः काव्यस्य नाम ' कण्ठाभरणम् ' इत्यासीत् । यथोक्तं राजशेखरेण --

' यथार्थता कथं नाम्नि मा भूद्वररुचेरिह । 
व्यधत्त कण्ठाभरणं यः सदारोहणप्रियः ॥ ' 

        वररुचिः पाटलिपुत्रस्थस्य नन्दस्य महामन्त्री चतुर्थ ई ० पू ० समुद्भूत  शाभवदिति भाण्डारकर-महोदयोऽभिप्रेति । तदेवं संस्कृतकविताधाराऽविच्छिन्न प्रवाहाऽवतंत ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.