"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

श्री मद्भागवत सामान्य परिचय हिंदी व संस्कृत में

intro-of-shree-madbhagavat, श्री मद्भागवत सामान्य परिचय हिंदी व संस्कृत में
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 श्री मद्भागवत सामान्य परिचय हिंदी व संस्कृत में -


श्रीमद्भागवतम् :-


 ' विद्यावतां भागवते परीक्षा '
       इत्युक्तेर्भागवतस्य काठिन्यं श्रुतचरम् । अस्य भागवतस्य पुराणत्वे लोकाः सन्दिहते , ते हि देवीभागवतमेवाष्टादशपुराणा न्तर्गतं मन्यन्ते न श्रीमद्भागवतम् । त्रयोदशशतकोत्पन्नो वोपदेवनामा वङ्गीयो विद्वान् श्रीमद्भागवतं प्रणोतवानिति कथनमपि श्रीमद्भागवतस्य पुराणत्वं सन्देहे पातयतां केषाञ्चनावस्तुतत्त्वविदामेव । 
          वस्तुतस्तु पुराणेषु अपेक्षितस्य ग्रन्थविस्तरस्य ' सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ' इति स्वरूपनिर्देशस्य च भागवते सत्त्वेन तदीयं महापुराणत्वं न सन्देहदोलाधिरूढम् श्रीमद्भाग वतं गायत्रीमन्त्रेणारभ्यते तेनैव च समाप्तिमाप्नोतीति मन्ये महामन्त्रसम्पुटितः मिदं न केवलं पुराणमेवापि तु महापुराणम् । अष्टादशपुराणेषु गणनाऽपि भागवतशब्दसाधारण्यादुभयोः प्राप्नोति , तत्र श्रीमद्भागवतमुत्कृष्टगुणशालितया प्राथम्यमहंति |
श्री मद्भागवत सामान्य परिचय हिंदी व संस्कृत में


       वोपदेवेन त्रयोदशशतकोत्पन्नेन भागवतं रचितमिति कथनं निर्मूलम् तत्र कारणान्यधो निदिश्यते --
१ द्वेतमतानुयायो मध्वाचार्यो भागवतोपरि भागवतताप्पयंनिर्णय नाम टीकाग्रन्थं व्यरचयत् , मध्वाचार्यः ११ ९९ ई ० वर्षे जन्माग्रहीत , अतस्त्रयो । सम्भवति । दशशतकात् पूर्वकालिकं भागवतं त्रयोदशशताब्द्यामुत्पन्नेन वोपदेवेन प्रणीतं न तु नितान्त 
२. एकदशशतकोत्पन्नो रामानुजाचार्यों वेदान्ततत्वसारनामके स्वग्रन्थे भागवतवत्तिवेदस्तुतेः पद्यमुख़्तवान् ।। 
३. चित्सुखाचार्येण नवमशतकसम्भूतेन विरचिताया भागवतव्याख्याया निर्देशो मध्वाचार्यश्रीधरस्वामिविजयध्वजैः स्वग्रन्थेषु कृतः । 
४. दशमशतकोत्पन्नः प्रत्यभिज्ञादर्शनाचार्योऽभिनवगुप्तः स्वीयायां गीता टोकायां भागवतस्यैकादशस्कन्धतः कतिपयपद्यानि उद्धृतवान् । 
५. साङ्ख्यकारिकासु माठरवृत्तिनाम्नी व्याख्या विद्यते , यस्याः अनुवाद चीनदेशभाषायां ५५७-५६९ मध्ये कदाचिदजायत , तत्र भागवतस्य श्लोकदर्य निर्दिष्टम् ।
६. अष्टमशतकोत्पन्नः शङ्कराचार्यः गोविन्दाष्टक - प्रबोधसुधाकरनामकयोः स्वस्तोत्रयोः स्तुतिप्रसङ्ग यासां घटनानां चर्चामकृत ता भागवत इव स्थिताः । 
७. शङ्कराचार्यस्य परमगुरवः गौडपादाचार्याः पञ्चीकरणव्याख्यां ' जगृहे पौरुषं रूपम् ' इति भागवतस्य पद्यं भागवतनामोपादानपूर्वकमुद्धृतवान् । अयं गौडपादाचार्यः षष्ठशतकात् परतो नैव सम्भावयितुं शक्यते ।
        इमानि प्रमाणानि सभेरीनादं साधयन्ति भागवतस्य षष्ठशतकात्प्राचीन ताम् , तथा सति त्रयोदशशताब्दीजातेन वोपदेवेन निर्मितत्वं वक्तुरुपहासायैव केवलम् ।
        पद्मपुराणान्तर्गतभागवतमाहात्म्यानुसारेण तु कलियुगप्रारम्भ एव भागव तस्य निर्माणं सिद्धयति ।
        वोपदेवेन यदि भागवतं कृतं तदा हरिलीलामृतं मुक्ताफलं चेति ग्रन्थद्वयं कथं कृतम् ? हरिलीलामृते भागवतानुक्रमणी विद्यते , मुक्ताफलं च भागवतस्थसरस श्लोकानां संग्रहः , वोपदेवस्य भागवतरचयितृत्वे मुक्ताफलसदृशस्य ग्रन्थस्य तेनैव प्रणयनं व्यर्थमेव स्यात् ।  

         भागवतस्य कवितासौष्ठवम् :-

          भागवतस्य पद्येषु गद्येष्वपि तादृशं चमत्कारकं सौष्ठवं प्राप्यते यत् तेन विदुषां मनांसि हठादाकृष्यन्ते । नवेषु काव्येषु जातेष्वपि भागवतगता काव्य माधुरी नापकृष्टतां गता । तत्पठतां मनांसि भागवतं काव्यमेव प्रथमं मन्यन्ते ततोऽनन्तरं पुराणादि किञ्चिदन्यत् । भागवते समायातानि मथुराद्वारकाप्रभृति नगरीवर्णनानि यथा कलायुतानि तथैव यथार्थान्यपि । केशिनो विकरालस्य रूपस्य जरासन्धभीमयोर्भीषणस्य गदायुद्धस्य च वर्णनमेकतो यदि रोमाञ्चमुद चयति तदा गोपीगीतभ्रमरगीतादि पठ्यमानमेव हृदयं स्तिमितयति नयने उदनयति च । दृश्यताम् -
 ' रत्नप्रदोपनिकरद्युतिभिनिरस्त 
ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग । 
नृत्यन्ति यत्र विहितागुरुधूपमक्षे 
निर्यान्तमीक्ष्य धनबुद्धय उन्नदन्तः ।। 

द्वारकावर्णनपद्येऽस्मिन् मयूराणां भ्रमस्य वर्णन नितान्तमनोहरमिदम् । भागवतस्थितेषु वर्णनेषु चमत्कारस्तदाऽतिशयमाप्नोति यदा तत्र वर्णनेष्वपि आत्महिताधायका आध्यात्मिका उपदेशा रसवृष्टि कुर्वते -' 
गिरयो वर्षधाराभिहंन्यमाना न विव्यथुः । 
अभिभूयमाना विषयैर्यथाऽधोक्षजचेतसः ॥ ( १०।२०।१५ )
भागवतस्य टीकासम्पत् :-

' सरिद्भिः संगतः सिन्धुः चुक्षुभे श्वसनोमिवान् ।
अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ।। ' ( १०१२०१४ )
     रासपञ्चाध्यायी भागवतस्य काव्यकलायाः पराकाष्ठाया निदर्शनम् 
' शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।
 सुरतनाथ तेऽशुल्कदासिका वरद विघ्नतो नेह कि वधः ? ॥ ' 
' चरसि यद् व्रजाच्चारयन् पशून नलिनसुन्दरं नाथ ते पदम् ।
 तृणकुशाङ्करैः खिद्यतीति नः कलिलतां मनः कान्त गच्छति ॥ ' 

  ईदृशं सङ्गीतमयं हृदयोद्गारप्रकाशनक्षमं च सरसं काव्यं वस्तुतः संस्कृत- साहित्येऽपरत्र दुर्लभमिति कथनं भूतार्थकथनमेव । 
वैष्णवदार्शनिकैः सर्वेरेव भागवतस्य व्याख्या कृता , तदयं भागवतग्रन्थो ब्रह्मसूत्रसमतां गतः । अस्य ग्रन्थस्य टीकासम्पदेवादसीयं गौरवं गमयितुमलम् 
१. चित्सुखाचार्यकृता टीका , नोपलभ्यते , केवलं निर्दिश्यते । 
२. श्रीधरकृता टीका , इयं प्रामाणिकी , ' श्रीधरः सकलं वेत्ति श्रीनृसिंह 
३. सुदर्शनसूरिणः शुकपक्षीया टीका , श्रीवैष्णवमतपोषिका । प्रसादतः ' इति श्रुतेः । 
४. वीरराघवाचार्यस्य भागवतचन्द्रचन्द्रिकाटीका , श्रीवैष्णवमतपोषिका । 
५. विजयध्वजकृता पद रत्नावली , माध्वमतपोषिका । 
६. सनातनगोस्वामिनः बृहद्वैष्णवतोषिणी , दशमस्कन्धस्य । 
७. जीवगोस्वामिनः क्रमसन्दर्भः ।
 ८. विश्वनाथचकत्तिनः सारदर्शिनी ।
 ९ . जीवगोस्वामिनः षट्सन्दर्भः , तत्वविवेचनग्रन्थः । 
१०. वल्लभाचार्यस्य सुबोधिनी , वल्लभसम्प्रदायस्य । 
११. शुकदेवाचार्यस्य सिद्धान्तप्रदीपः , निम्बार्कसम्प्रदायस्य । 
१२. श्रीहरेः हरिभक्तिरसायनं नाम पद्यमयो टीका ।
        एवं वयं पश्यामो यदाचार्याः भागवतं स्वमतपोषणाय सादरं व्याचल्यु । अतोऽस्य ग्रन्थस्य सारत्वं प्रतीमः । 
' निगमकल्पतरोगलितं फलं शुकमुखादमृतद्रवसम्मितम् । 
पिवत भागवत रसमालयं मुहुरहो रसिका भुवि भावुकाः ।।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.