"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

महाकवि भारवि का सम्पूर्ण परिचय

महाकवि भारवि का सम्पूर्ण परिचय
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 महाकवि  भारवि का सम्पूर्ण परिचय हिंदी व् संस्कृत में 

             कौशिकगोत्रोत्पन्नस्य नारायणस्वामिनः पुत्रो भारविः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिम-भारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः , परतश्च ते नासिकनामकं दक्षिणभारतनगरमायाताः । एकदा स्वसमसामयिकेन राज कुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषवे , यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंह विष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।

महाकवि  भारवि का सम्पूर्ण परिचय


        भारविः शैव आसीत् । भारविरिति नाम एल्होल् शिलालेखे ( Ailhola inscription ) निम्नलिखितरूपेण प्राप्यते --

' येनायोजि न वेश्म स्थिरमर्थविधी विवेकिना जिनवेश्म । 
स विजयतां रविकीत्तिः कविताश्रितकालिदासभारविकोतिः ।। '

        अयं पुलकेशिनो द्वितीयस्य ६३४ ई ० सामयिकः शिलालेखः , अतो भारवि  स्तत्पूर्वतनः सम्भवति । 

    किञ्च काशिकावृत्ती भारवेः काव्यमुदाहृतं दृश्यते ।     

        अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं न भारवेः प्रसिद्धिरजायतेति तर्कवितुं शक्यते । 

अतः भारवेः समयः षष्ठेशवोयशतकं नन्तुं युज्यते । 

भारवेः किरातार्जुनीयम् 

            शिवार्जुनयुद्धमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबद्धेऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् ।

         द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पन्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपद्धति ज्ञातुमेक बनेचर गुप्तचररूपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णा शासनपद्धति युधिष्ठिराय निवेदया मास । भीमद्रौपद्यौ युधिष्ठिरं बहूत्तेजयाँमासतुः परं प्रतिज्ञामुल्लङ्घय युधिष्ठिरो युद्धार्थ न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः । 

        स पाशुपतास्त्रमासादयितु मर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रवासा अभवन् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमाधायागतः । मायावी शूकरोऽर्जुनस्याश्रमपाश्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शुकरे बाणं प्रचिक्षिपतुः । इदमेव युद्धकारणमजायत । युद्धयमानयोः किरातार्जुनयोर्गा पडीवो भुजाभ्यामाजघ्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपरा क्रमदर्शनतुष्टः शिवोऽर्जुनाष पाशुपतास्त्रं ददौ ।

भारवेःकाव्यशैली 

        भारवेरर्थगौरवं प्रसिद्धम् । अतएव मल्लिनायोऽपि टीकाप्रारम्भे - नारिकेल फलसम्मितं वचो भारवेरित्याह । बहोरप्पाराशेरल्पेन शब्देनाभिधाने भार विरभ्यस्त कौशल इति सर्वेषां विदुषां विचारः । भीमभाषणस्य प्रशंसायां युधिष्ठिरेण प्रोक्तम् '--

' स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् । 
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहतं क्वचित् ।। '

 वस्तृत इयमेवोकि रविकवित्वप्रशसायायप्युपयुज्यते । 

        ऋतूनां जलक्रीडायाश्चन्द्रोदयस्य च वर्णने महती कवित्वप्रतिभा प्रदर्शिता भारविणा । अलङ्काराणां यथावसरोपन्यासे चित्रकाव्यनिर्माणे च परं साफ ल्यामासादितमनेन कविवरेण । भारविणा नीतयो निपुणमुपन्यस्ताः--

 ' बरं विरोधोऽपि समं महात्मभिः । ' 

' न बच्चनीयाः प्रभवोऽनुजीविभिः । ' 

' हितं मनोहारि च दुर्लभं वचः । ' 

' विश्वासयत्वाशु सतां हि योगः । ' 

' सुदुर्लभाः सर्वमनोरमा गिरः । ' 

' गुरुतो नयन्ति हि गुणा न संहतिः । ' 

' गुणाः प्रियत्वेऽधिकृता न संस्तवः । ' 

' पाड्गुण्यप्रभवा नीतिवंशस्थेन विराजते ' 

            इति क्षेमेन्द्रोक्तिवंशस्थोपनिबद्धां भारवेनीतिचर्चामालोक्यैव प्रवृत्ता स्थादित्ति सम्भाव्यते । 

                भारवे . कवितानां समीक्षया ज्ञायते तदस्याभिमानधनताऽसीत् । भारवि कवितायां तर्कात्मकमोजः प्रबलम् । कवित्वनिदर्शनाय कतिचन पद्यान्यु नियन्ते । 

' अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।

 विहाय लक्ष्मीपतिलक्ष्मकार्मुक जटाधरः स धोह पावकम् ॥

' अपवजितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे । 
विमला तब विस्तरे गिरां मतिरादर्श इवाभिलक्ष्यते ।। ' 
' तुषारलेखाकुलितोत्पलाभे पर्यधुणी मङ्गलभङ्गभीरुः । 
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषहे ।। 
' मृणालिनीनामनुरञ्जितं श्रिया विभिन्नमम्भोजपलाशशोभया । 
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुः खण्डमिवाहिविद्विषः "

        इति || 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.