कुमारदास का सम्पूर्ण परिचय
कुमारदास का सम्पूर्ण परिचय हिंदी व संस्कृत में
कुमारदासस्य विषये एका कथा प्रथते । कुमारदासेन सह कालिदासस्य सख्यमासीत् । कालिदासो यदा कदा कुमारदासनिवासं सिंहलं भूषयति स्म । एकस्मिन् समये कालिदासे सिंहलस्थिते कुमारदासः स्वप्रेयस्यै कस्यचित् वेश्याये समस्यामेकां दत्तवान् – ' कमले कमलोत्पत्तिः श्रूयते न च दृश्यते ' इत्याकाराम् । उक्तवांश्च यत् अस्याः समस्यायाः पूरकं पारितोषकेण सत्करिष्ये इति । तदनन्तरमेव कालिदासोऽपि तस्या एव वेश्याया भवनं गतस्ता समस्यां सद्योऽपूरयत् ‘ बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ' ।
द्रव्यलुब्धा सा गणिका कालिदासं घातयित्वा तच्छवं गुप्तं चकार , परदिने समस्यापूर्तिमादाय कुमार दासं राजानमुपससाद पारितोषिकं चार्थयामास । राजा सन्दिहानमानसो भूत्वा भयताडनादिना रहस्यं स्वीकारयामास । ज्ञातकालिदासावसानश्च तच्छवं प्राप्य तच्चितायामात्मनमाहुतीचकार ।
कथयाऽनया कुमारदासस्य कालिदाससमकालिकत्वं सिद्धयति । माघेन जानकीहरणपद्यमनुकृतं , वामनेन तदुदाहृतमिति तदीयप्राचीनतायाः समर्थकं प्रमाणम् । कुमारदासः सिंहलस्य राजा कुमारमणेः पुत्रश्चासीत् । यदहरसौ 1 जन्मानहीत्तदहरेव तस्य पिता युद्धे हतः । पितृमरणानन्तरमसौ मातुलाभ्यां मेघाग्रबोधिभ्यां पालितः । मातुलकृतं पालनमसौ जानकीहरणे नाम्नि स्वकाव्ये विशतिसर्गे शेषभागे स्वयमुक्तवान् --
' विद्वानस्य कवेः पितार्यहृदयं धोमानितो मानितो
लगुश्वर्यभुजः कुमारमणिरित्यासन्नयः सन्नयः । '
श्रीमेघोऽस्य कवेरसौ किल बृहद्धामातुलो मातुलो । '
' भ्राता तन्मातुरस्याः शशिधवलयशः कारणाना रणानां
कत्तु पुत्राऽप्रबोधिजनशिरसि लसद्भासुराज्ञः सुराज्ञः । '
' आत्मापत्याविशेष पुपुषतुरहतप्रेमवान्तो मदान्तौ । '
महावंशे यः कुमारधातुसेनः कित्तिसेनस्य पुत्र उक्तः सोऽस्मात् कवेः कुमार दासाभिन्नः पञ्चमशतकोत्पन्नश्च । कालिदासभाषातुलितभाषाकं काव्यमुत्पा दितवान् , कुमारदासस्तु कालिदाससमये एव स्वीकतुं युज्यते ।
कुमारदासस्य जानकीहरणम्
कुमारदासस्य भाषाशैली
' स्त्रियो न पुंसामुदयस्य कारणं त एव तद्धामविभूतिहेतवः ।तडिद्वियुक्तोऽपि घनः प्रजम्भते विना न मेघ विलसन्ति विद्युतः ॥ '' उभे वक्षसि वश्यानां तिष्ठतो रक्तकर्कशे ।यौवने वनिता बल्कसन्ततिर्वार्धके च नः ॥ '' गतापि भत्रै परकोपमायतं गिरं कृथा मा परुषार्थदोपिनीम् ।कुलस्त्रिया भर्तृजनस्य भत्सने वदन्ति मौन परमं हि साधनम् ।।फुल्ल यदीदं कमल किमेतत्तत्रैव नीलोत्पलयोविकासः ।इत्यात्तशङ्का सरस्तरन्त्या हंसः सिपेवे वदनं सुदत्याः ॥ '