"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

कुमारदास का सम्पूर्ण परिचय

कुमारदास का सम्पूर्ण परिचय
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

कुमारदास का सम्पूर्ण परिचय हिंदी व संस्कृत में 

           कुमारदासस्य विषये एका कथा प्रथते । कुमारदासेन सह कालिदासस्य सख्यमासीत् । कालिदासो यदा कदा कुमारदासनिवासं सिंहलं भूषयति स्म । एकस्मिन् समये कालिदासे सिंहलस्थिते कुमारदासः स्वप्रेयस्यै कस्यचित् वेश्याये समस्यामेकां दत्तवान् – ' कमले कमलोत्पत्तिः श्रूयते न च दृश्यते ' इत्याकाराम् । उक्तवांश्च यत् अस्याः समस्यायाः पूरकं पारितोषकेण सत्करिष्ये इति । तदनन्तरमेव कालिदासोऽपि तस्या एव वेश्याया भवनं गतस्ता समस्यां सद्योऽपूरयत् ‘ बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ' । 

कुमारदास का सम्पूर्ण परिचय


           द्रव्यलुब्धा सा गणिका कालिदासं घातयित्वा तच्छवं गुप्तं चकार , परदिने समस्यापूर्तिमादाय कुमार दासं राजानमुपससाद पारितोषिकं चार्थयामास । राजा सन्दिहानमानसो भूत्वा भयताडनादिना रहस्यं स्वीकारयामास । ज्ञातकालिदासावसानश्च तच्छवं प्राप्य तच्चितायामात्मनमाहुतीचकार ।

            कथयाऽनया कुमारदासस्य कालिदाससमकालिकत्वं सिद्धयति । माघेन जानकीहरणपद्यमनुकृतं , वामनेन तदुदाहृतमिति तदीयप्राचीनतायाः समर्थकं प्रमाणम् । कुमारदासः सिंहलस्य राजा कुमारमणेः पुत्रश्चासीत् । यदहरसौ 1 जन्मानहीत्तदहरेव तस्य पिता युद्धे हतः । पितृमरणानन्तरमसौ मातुलाभ्यां मेघाग्रबोधिभ्यां पालितः । मातुलकृतं पालनमसौ जानकीहरणे नाम्नि स्वकाव्ये विशतिसर्गे शेषभागे स्वयमुक्तवान् --

 
  ' विद्वानस्य कवेः पितार्यहृदयं धोमानितो मानितो 
लगुश्वर्यभुजः कुमारमणिरित्यासन्नयः सन्नयः । ' 
श्रीमेघोऽस्य कवेरसौ किल बृहद्धामातुलो मातुलो । ' 
' भ्राता तन्मातुरस्याः शशिधवलयशः कारणाना रणानां
 कत्तु पुत्राऽप्रबोधिजनशिरसि लसद्भासुराज्ञः सुराज्ञः । '
 ' आत्मापत्याविशेष पुपुषतुरहतप्रेमवान्तो मदान्तौ । ' 

        महावंशे यः कुमारधातुसेनः कित्तिसेनस्य पुत्र उक्तः सोऽस्मात् कवेः कुमार दासाभिन्नः पञ्चमशतकोत्पन्नश्च । कालिदासभाषातुलितभाषाकं काव्यमुत्पा दितवान् , कुमारदासस्तु कालिदाससमये एव स्वीकतुं युज्यते ।

 कुमारदासस्य जानकीहरणम् 

             जानकीहरणं चिरमप्राप्तमेवासीत् , केवलं - ' जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ' इति स्तुतिपद्यमेव तत्सत्त्वमनु मापयति स्म । सिंहलभाषानुवादाघारेण राजसुन्दरः पञ्चदशसर्गान्तं जानकीहरण मुद्धृतवान् । नन्दर्गीकरमहाशयः हरप्रसादशास्त्रिमहाशयश्च ये संस्करणे प्रकाशितवन्तौ ते अपि क्रमशः १० , १४ सर्गानेव धारयतः । 
            षोडशः सर्गःबानेंटमहोदयेन पश्चात्सम्पादितो मुद्रितश्च लन्दन - नगरे सम्प्रति अन्येऽपि लेखाः प्राप्ता ये पुस्तकस्य स्वरूपद्वयमुपस्थापयन्ति । रामकृष्णकविना प्राप्ते लेखपुस्तके प्रकाशितपुस्तकेभ्योऽधिकाः श्लोकाः सन्ति । 
            जानकीहरणस्य प्रथमसगें दशरथवृत्तम् , द्वितीये रावणपराजितानामिन्द्रादि देवानां नागलोके विष्णुसमीपोपसदनम् , तृतीये ऋतुवर्णनम् , चतुर्थे पुत्रेष्टियागो रामस् । जन्म शिक्षाग्रहणं , वसिष्ठाज्ञया राक्षसवाद्योगश्च , पञ्चमे वसिष्ठा विष्ठिततपोवनवर्णनम् , षष्ठे मिथिलाप्रस्थानम् , सप्तमे विवाहः , अष्टमे राम सीतयोमधूयामिनीवर्णनम् , नवमे वरवध्वोः , अयोध्याप्रत्यावर्त्तनम् , दशमे रामवन वासः भरतकृतं तत्प्रार्थनं , सोताहरणञ्च , एकादशे गरुडरावणयोयुद्धं गरुणवधः सुग्रीवसख्यादिकज , द्वादशे शरद्वर्णनम् , त्रयोदशे सीतावियोगे रामस्य विलपितम् , चतुर्दशे सेतुबन्धनम् , पञ्चदशे रामेण रावणं प्रति सन्देशप्रेषणञ्च । शेषभागे रामायणकथैवानुसृता । 
            वर्णनादिषु कुमारदासः कालिदासमनुहरति । जल्हणः कुमारदासं रामाश्रय काव्यकर्तषु द्वितीयं ब्रवीति । कालिदासमतिरिच्य सर्वोत्कृष्टरामाश्रयकाव्यप्रणेता कुमारदास इति तदाशयः । 

कुमारदासस्य भाषाशैली 

            सर्वात्मना कालिदासमनुहरतः कुमारदासस्य भाषाऽपि कालिदासानुकारिणी सरसा सरला च । कतिचनोदाहरणानि प्रदीयन्ते --
' स्त्रियो न पुंसामुदयस्य कारणं त एव तद्धामविभूतिहेतवः । 
तडिद्वियुक्तोऽपि घनः प्रजम्भते विना न मेघ विलसन्ति विद्युतः ॥ ' 
' उभे वक्षसि वश्यानां तिष्ठतो रक्तकर्कशे । 
यौवने वनिता बल्कसन्ततिर्वार्धके च नः ॥ ' 
' गतापि भत्रै परकोपमायतं गिरं कृथा मा परुषार्थदोपिनीम् ।
कुलस्त्रिया भर्तृजनस्य भत्सने वदन्ति मौन परमं हि साधनम् ।। 
फुल्ल यदीदं कमल किमेतत्तत्रैव नीलोत्पलयोविकासः ।
 इत्यात्तशङ्का सरस्तरन्त्या हंसः सिपेवे वदनं सुदत्याः ॥ '

        एवमादीनि बहून्युदाहरणानि दातुं शक्यन्ते , यैः काव्यस्य भाषाशैली परिचिता भविष्यति , स्थालोपुलाकन्यायेनैतावतैव विभाव्यताम् ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.