अश्वघोष का सम्पूर्ण परिचय हिंदी व संस्कृत में

अश्वघोष का सम्पूर्ण परिचय हिंदी व संस्कृत में :-

           अश्वघोषः स्वर्णाक्षीपुत्रः पावस्य शिष्यश्च कथ्यते । स हि मगधराजाश्रित आसीत् । उत्तरभारतशासकः कनिष्को मगधाधीशम् आक्रमणेन नयित्वा राज्यस्य परिवत्तें वस्तुद्वयं दातुमादिष्टवान् -

१ . बुद्धस्य पात्रम् 

१. अण्व घोषञ्च । 

          राजा मगधानां पात्रं दातुमुद्यतोऽपि कविमश्वघोषं दातुं नैच्छत् । मन्त्रिणस्तं तथाऽवलोक्य चिन्तिता अजायन्त । राजा मन्त्रिणां बोधनाय उपायमेकं कृतवान् । स हि स्वाश्वशालास्थितेभ्योऽश्वेभ्यो दिनमेकं यावत् ग्रास प्रदानं न्यषेधत् । दिनान्तरे सर्वेषां हयानामने प्रासं प्रदाय अश्वघोषाय स्वस ङ्गीति कत्तुं प्रोक्तवान् अश्वघोषस्य सङ्गीतिस्तथा मधुराऽजायत यथा तदा कर्णनासक्ता अश्वा ग्रासभक्षणं विहाय तां सङ्गीतिमेव श्रोतुमैहन्त , तदा मन्त्रिणः कवेरश्वघोषस्य मूल्यमजानन् । तदवध्येवासौ तन्नाम्ना प्रथते स्म । वास्तविक च तन्नामालुप्यत् । अश्वघोषः कथञ्चित् कनिष्केण सह कश्मीरान गतस्तेन बह्वादृतश्च ।

अश्वघोष का सम्पूर्ण परिचय


 कनिष्कसमकालिकतयाऽश्वघोषस्य समयः प्रथम ई ० पू ० स्थिरः । अश्वघोषस्य काव्यं चीनभाषायाम् ३८४-४१७ ई ० समयेऽनूदितम् । इत्सिङ्गो नाम चीनवासी यात्रो अश्वघोष महोपदेशकं नागार्जुनात् पूर्ववत्तिनवाह । अयं साकेतवासोति प्रसिद्धम् । 

अश्वघोषस्य बुद्धचरितम् :-

         बुद्धचरितं संस्कृतभाषामयं सप्तदशसर्गनिबद्धमेकं महाकाव्यं विद्यते । अत्र बुद्धस्य चरित्रमुपदेशांश्च कविरवर्णंयत् । चतुर्दशसर्गस्य मध्यादयं ग्रन्थः चीन भाषानुवादेन सह न संवदति । प्रायोऽयं ग्रन्थः चतुर्दशसर्गमध्यभागपर्यंन्त एव मिलति स्म , तदनन्तरभागो नश्यति स्म । पश्चादसौ केनचित् कविना निर्माय पूरितः । 

अश्वघोषस्य सौन्दरानन्दम् :-

        अष्टादशसर्गात्मकेऽत्र महाकाव्ये इक्ष्वाकुवंश्यस्य राज्ञो नन्दस्य धर्मपरिवर्त्त नम् सुन्दर्या सह तत्पाणिग्रहणं च वर्णयति कविः । बहोः कालात् पूर्व बुद्धाः ध्यानमाकर्षन्ति । काव्यमिदं नान्द्रियन्त । अत्र अन्ये बुद्धधर्मेश्वघोषेण ये तर्काः प्रदर्शितास्ते इमे द्वे अपि काव्ये बुद्धधर्मेण सह सम्बद्धे । अश्वघोषस्य रूपकमन्यत्र प्रकरणे निर्दर्शयिष्यते 

अश्वघोषस्य पाण्डित्यम् :-

        अश्वघोषस्य साहित्यिक पाण्डित्यं बौद्धदर्शनज्ञानं चातीव गभीरमासीत् । स हि दार्शनिकमपि तथ्यं सरससरलशल्या समुपस्थापयति । अश्वघोषः पूर्व ब्राह्मण आसीदतो ब्राह्मणसाहित्यस्यापि गाढं ज्ञानं रक्षति स्म । तत्कालप्रच लितानां नीतिशास्त्रकौटिल्यार्थशास्त्रवैद्यकादीनां ज्ञानेन सह व्याकरणस्य विस्तृतं ज्ञानं तेन रक्ष्यते स्म । तदीयं बौद्धदर्शनज्ञानं तु नितान्तसबलमासीत् , असौ योगाचारमतस्यास्थापक आसीत् ।

        अश्वघोषेण शब्दानां विशिष्टेऽर्थे प्रयोगः कृतो योऽन्यत्र नासाद्यते , यथा ' गन्त्रो ' शब्दो यानार्थे ' धर्मन् ' शब्दश्च व्यवहारार्थे । 

कालिदासाश्वघोषयोः कवितासाम्यम् :- 

        अश्वघोषकृतिषु सरसा सरला च शैली समादृतेति प्रागवोचाम । सरसायां सरलायां च शैल्यां ख्यातस्य कालिदासस्य कविताया अनुकरणं साम्यं चास्य काव्येषु प्राप्यते इत्यधो निदश्यते 
         अश्वघोषपद्यानि                                                 कालिदासपद्यानि 
तां सुन्दरी चेन्न लभेत नन्दः                               परस्परेण स्पृहणीयशोभं 
सा वा निषेवेत न तं नतभूः ।                               न चेदिदं द्वन्द्वमयोजयिष्यत् । 
द्वन्द्वंध्रुवं तद्विकलं न शोभे                             अस्मिन् द्वये रूपविधानयत्नः 
तान्योज्यहीनाविव रात्रिचन्दौ ।।                         पत्युः प्रजानां विफलोऽभविष्यत् । 
                            ( सौन्दरा ०४७ )                                                     ( रघु ० ७१४ ) 
बाता ववुः स्पर्शसुखं मनोज्ञा                             वाता ववुः सौख्यकराः प्रसेदु     
दिव्यानि वासांस्यवपातयन्तः ।                        राशा विधूमो हुतभुग दिदोपे । 
सूर्यः स एवाभ्यधिकं चकाशे                             जलान्यभूवन विमलानि तत्रो
जज्वाल सौम्याचिरनीरितोऽग्निः ॥                  त्सवेऽन्तरिक्ष प्रससाद सद्यः ॥
                        ( बुद्ध ० १३१७३ )                                                ( कुमार ० ११२३७ )
स हि स्वगात्रप्रभयोज्ज्वलन्त्या                       अरिष्टशय्या परितो विसारिणा 
दीपप्रभां भास्करवन्मुमोष ।                             सुजन्मनस्तस्य निजेन तेजसा । 
महाहंजाम्बूनदचारुवर्णो                                 निशीथदीपाः सहसा हतत्विषो     
विद्योतयामास दिशश्च सर्वाः ॥                     बभूवुरालेख्यसमर्पिता इव ।।  
                            ( बुद्ध ० १।३२ )                                                     ( रघु ० ३.१५ )  
अतोऽपि नैकान्तसुखोऽस्ति कश्चि                 कस्यात्यन्तं सुखमुपनतं दुःखमेकान्त तो वा , 
नैकान्तदुःखः पुरुषः पृथिव्याम् ।                      नीचैर्गच्छत्युपरि च दशा चक्र नेमिक्रमेण । '
                             ( बुद्ध ० ११४४३ )                                                ( उत्तरमेघ ०४८ )
      एभ्यः सादृश्येभ्यः कस्यापि निम्नोन्नतभावं न व्यवस्थापयितुमिच्छामि , केवलं कालिदासकृतावश्वघोषस्यादरं प्रदर्शयामि ।
      अश्वघोषस्य कविता तथा सरला यथा लोकस्तमविद्वांसमपि कथयितुं साहस कत्तु मद्यतः स्यात् । तेन हि स्वानुभूतयोऽनलङ कृतभावेन व्यक्तीकृताः , कुत्रापि शास्त्रीय कलाप्रकाशक पाण्डित्यं नावतारितं --
'ऋतुव्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । 
गतं गतं नैव तु सन्निवत्तते जलं नदीनां च नृणां च यौवनम् ॥'

        प्रसन्नपदवाक्यानां प्रयोगेण धार्मिकसन्देशानां काव्यतापादने कविरयं नितान्तनिपुण इति श्लोकेनाधोलिखितेन समर्थ्यते 

' कृपणं बत यूथलालसो महतो व्याधभयाद्विनिःसृतः । 
प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः ॥ ' 

संन्यासी भूत्वा पुनर्गृहस्थताभिमुखं सुन्दरानन्द प्रतीदमुपदेशवाक्यम् ।