"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

अश्वघोष का सम्पूर्ण परिचय हिंदी व संस्कृत में

full-intro-of-ashvaghosh, अश्वघोष का सम्पूर्ण परिचय हिंदी व संस्कृत में
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

अश्वघोष का सम्पूर्ण परिचय हिंदी व संस्कृत में :-

           अश्वघोषः स्वर्णाक्षीपुत्रः पावस्य शिष्यश्च कथ्यते । स हि मगधराजाश्रित आसीत् । उत्तरभारतशासकः कनिष्को मगधाधीशम् आक्रमणेन नयित्वा राज्यस्य परिवत्तें वस्तुद्वयं दातुमादिष्टवान् -

१ . बुद्धस्य पात्रम् 

१. अण्व घोषञ्च । 

          राजा मगधानां पात्रं दातुमुद्यतोऽपि कविमश्वघोषं दातुं नैच्छत् । मन्त्रिणस्तं तथाऽवलोक्य चिन्तिता अजायन्त । राजा मन्त्रिणां बोधनाय उपायमेकं कृतवान् । स हि स्वाश्वशालास्थितेभ्योऽश्वेभ्यो दिनमेकं यावत् ग्रास प्रदानं न्यषेधत् । दिनान्तरे सर्वेषां हयानामने प्रासं प्रदाय अश्वघोषाय स्वस ङ्गीति कत्तुं प्रोक्तवान् अश्वघोषस्य सङ्गीतिस्तथा मधुराऽजायत यथा तदा कर्णनासक्ता अश्वा ग्रासभक्षणं विहाय तां सङ्गीतिमेव श्रोतुमैहन्त , तदा मन्त्रिणः कवेरश्वघोषस्य मूल्यमजानन् । तदवध्येवासौ तन्नाम्ना प्रथते स्म । वास्तविक च तन्नामालुप्यत् । अश्वघोषः कथञ्चित् कनिष्केण सह कश्मीरान गतस्तेन बह्वादृतश्च ।

अश्वघोष का सम्पूर्ण परिचय


 कनिष्कसमकालिकतयाऽश्वघोषस्य समयः प्रथम ई ० पू ० स्थिरः । अश्वघोषस्य काव्यं चीनभाषायाम् ३८४-४१७ ई ० समयेऽनूदितम् । इत्सिङ्गो नाम चीनवासी यात्रो अश्वघोष महोपदेशकं नागार्जुनात् पूर्ववत्तिनवाह । अयं साकेतवासोति प्रसिद्धम् । 

अश्वघोषस्य बुद्धचरितम् :-

         बुद्धचरितं संस्कृतभाषामयं सप्तदशसर्गनिबद्धमेकं महाकाव्यं विद्यते । अत्र बुद्धस्य चरित्रमुपदेशांश्च कविरवर्णंयत् । चतुर्दशसर्गस्य मध्यादयं ग्रन्थः चीन भाषानुवादेन सह न संवदति । प्रायोऽयं ग्रन्थः चतुर्दशसर्गमध्यभागपर्यंन्त एव मिलति स्म , तदनन्तरभागो नश्यति स्म । पश्चादसौ केनचित् कविना निर्माय पूरितः । 

अश्वघोषस्य सौन्दरानन्दम् :-

        अष्टादशसर्गात्मकेऽत्र महाकाव्ये इक्ष्वाकुवंश्यस्य राज्ञो नन्दस्य धर्मपरिवर्त्त नम् सुन्दर्या सह तत्पाणिग्रहणं च वर्णयति कविः । बहोः कालात् पूर्व बुद्धाः ध्यानमाकर्षन्ति । काव्यमिदं नान्द्रियन्त । अत्र अन्ये बुद्धधर्मेश्वघोषेण ये तर्काः प्रदर्शितास्ते इमे द्वे अपि काव्ये बुद्धधर्मेण सह सम्बद्धे । अश्वघोषस्य रूपकमन्यत्र प्रकरणे निर्दर्शयिष्यते 

अश्वघोषस्य पाण्डित्यम् :-

        अश्वघोषस्य साहित्यिक पाण्डित्यं बौद्धदर्शनज्ञानं चातीव गभीरमासीत् । स हि दार्शनिकमपि तथ्यं सरससरलशल्या समुपस्थापयति । अश्वघोषः पूर्व ब्राह्मण आसीदतो ब्राह्मणसाहित्यस्यापि गाढं ज्ञानं रक्षति स्म । तत्कालप्रच लितानां नीतिशास्त्रकौटिल्यार्थशास्त्रवैद्यकादीनां ज्ञानेन सह व्याकरणस्य विस्तृतं ज्ञानं तेन रक्ष्यते स्म । तदीयं बौद्धदर्शनज्ञानं तु नितान्तसबलमासीत् , असौ योगाचारमतस्यास्थापक आसीत् ।

        अश्वघोषेण शब्दानां विशिष्टेऽर्थे प्रयोगः कृतो योऽन्यत्र नासाद्यते , यथा ' गन्त्रो ' शब्दो यानार्थे ' धर्मन् ' शब्दश्च व्यवहारार्थे । 

कालिदासाश्वघोषयोः कवितासाम्यम् :- 

        अश्वघोषकृतिषु सरसा सरला च शैली समादृतेति प्रागवोचाम । सरसायां सरलायां च शैल्यां ख्यातस्य कालिदासस्य कविताया अनुकरणं साम्यं चास्य काव्येषु प्राप्यते इत्यधो निदश्यते 
         अश्वघोषपद्यानि                                                 कालिदासपद्यानि 
तां सुन्दरी चेन्न लभेत नन्दः                               परस्परेण स्पृहणीयशोभं 
सा वा निषेवेत न तं नतभूः ।                               न चेदिदं द्वन्द्वमयोजयिष्यत् । 
द्वन्द्वंध्रुवं तद्विकलं न शोभे                             अस्मिन् द्वये रूपविधानयत्नः 
तान्योज्यहीनाविव रात्रिचन्दौ ।।                         पत्युः प्रजानां विफलोऽभविष्यत् । 
                            ( सौन्दरा ०४७ )                                                     ( रघु ० ७१४ ) 
बाता ववुः स्पर्शसुखं मनोज्ञा                             वाता ववुः सौख्यकराः प्रसेदु     
दिव्यानि वासांस्यवपातयन्तः ।                        राशा विधूमो हुतभुग दिदोपे । 
सूर्यः स एवाभ्यधिकं चकाशे                             जलान्यभूवन विमलानि तत्रो
जज्वाल सौम्याचिरनीरितोऽग्निः ॥                  त्सवेऽन्तरिक्ष प्रससाद सद्यः ॥
                        ( बुद्ध ० १३१७३ )                                                ( कुमार ० ११२३७ )
स हि स्वगात्रप्रभयोज्ज्वलन्त्या                       अरिष्टशय्या परितो विसारिणा 
दीपप्रभां भास्करवन्मुमोष ।                             सुजन्मनस्तस्य निजेन तेजसा । 
महाहंजाम्बूनदचारुवर्णो                                 निशीथदीपाः सहसा हतत्विषो     
विद्योतयामास दिशश्च सर्वाः ॥                     बभूवुरालेख्यसमर्पिता इव ।।  
                            ( बुद्ध ० १।३२ )                                                     ( रघु ० ३.१५ )  
अतोऽपि नैकान्तसुखोऽस्ति कश्चि                 कस्यात्यन्तं सुखमुपनतं दुःखमेकान्त तो वा , 
नैकान्तदुःखः पुरुषः पृथिव्याम् ।                      नीचैर्गच्छत्युपरि च दशा चक्र नेमिक्रमेण । '
                             ( बुद्ध ० ११४४३ )                                                ( उत्तरमेघ ०४८ )
      एभ्यः सादृश्येभ्यः कस्यापि निम्नोन्नतभावं न व्यवस्थापयितुमिच्छामि , केवलं कालिदासकृतावश्वघोषस्यादरं प्रदर्शयामि ।
      अश्वघोषस्य कविता तथा सरला यथा लोकस्तमविद्वांसमपि कथयितुं साहस कत्तु मद्यतः स्यात् । तेन हि स्वानुभूतयोऽनलङ कृतभावेन व्यक्तीकृताः , कुत्रापि शास्त्रीय कलाप्रकाशक पाण्डित्यं नावतारितं --
'ऋतुव्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । 
गतं गतं नैव तु सन्निवत्तते जलं नदीनां च नृणां च यौवनम् ॥'

        प्रसन्नपदवाक्यानां प्रयोगेण धार्मिकसन्देशानां काव्यतापादने कविरयं नितान्तनिपुण इति श्लोकेनाधोलिखितेन समर्थ्यते 

' कृपणं बत यूथलालसो महतो व्याधभयाद्विनिःसृतः । 
प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः ॥ ' 

संन्यासी भूत्वा पुनर्गृहस्थताभिमुखं सुन्दरानन्द प्रतीदमुपदेशवाक्यम् । 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.