संस्कृत के प्रयोग का स्वरूप और विस्तार // Nature and extent of use of Sanskrit हम देख चु…
संस्कृत का प्रारम्भ // beginning of sanskrit द्वितीय सहस्राब्दी ई० पू० मे किसी समय भारत-य…
संस्कृतसाहित्य का उपसंहार संस्कृतसाहित्यस्य प्रारम्भतः सम्प्रति यावज्जातस्य विकासस्य…
वेदान्त दर्शनम् (उत्तरमीमांसा) वेदान्तो वेदस्य अन्तः अवसानभागः इति विग्रहेण उपनिषद …
मीमांसा दर्शनम् गीमांसायाश्या वेदस्य संहितायामुपनिषदि ब्राह्मणान्येषु च प्राप्यते । सोय …
योग दर्शनम् योगः प्राचीन इत्यत्र नास्ति कस्यापि वेमत्यम् । योगक्रिया नानासिद्धीनां जननीत…
साङ्ख्य दर्शनम् सांख्यदर्शनस्याद्य आचार्यः कपिलः उपनिषत्कालिकः ऋषिः । तत्प्रणीतं सांख्य…
वैशेषिक दर्शनम् सकलदर्शनापेक्षया वैशेषिकदर्शन प्राचीनम् । एतत्प्रणेता कणादः कश्यप वंशोत…