संस्कृतसाहित्य का उपसंहार संस्कृतसाहित्यस्य प्रारम्भतः सम्प्रति यावज्जातस्य विकासस्य…
वेदान्त दर्शनम् (उत्तरमीमांसा) वेदान्तो वेदस्य अन्तः अवसानभागः इति विग्रहेण उपनिषद …
मीमांसा दर्शनम् गीमांसायाश्या वेदस्य संहितायामुपनिषदि ब्राह्मणान्येषु च प्राप्यते । सोय …
योग दर्शनम् योगः प्राचीन इत्यत्र नास्ति कस्यापि वेमत्यम् । योगक्रिया नानासिद्धीनां जननीत…
साङ्ख्य दर्शनम् सांख्यदर्शनस्याद्य आचार्यः कपिलः उपनिषत्कालिकः ऋषिः । तत्प्रणीतं सांख्य…
वैशेषिक दर्शनम् सकलदर्शनापेक्षया वैशेषिकदर्शन प्राचीनम् । एतत्प्रणेता कणादः कश्यप वंशोत…
न्याय दर्शनम् अतिप्राचीनं न्यायशास्त्रम् । अस्य शाखस्य प्रवत्तंकः सूत्रकारो गौतमः …
जैन दर्शनं बौद्धदर्शनात् पूर्वतनम् । जैनदर्शनं प्राक ' निगण्ठ ' शब्देन व्यव…
बौद्ध दर्शनम् जैनदर्शनादुत्तरकाले प्रचरितमभवत् । बौद्धदर्शनग्रन्थेषु जैना नामन्तिम…