"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

महाभारत का सम्पूर्ण परिचय हिंदी व संस्कृत में

intro-of-mahabharat in hindi and sanskrit, महाभारत का सम्पूर्ण परिचय हिंदी व संस्कृत में
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 महाभारत का सम्पूर्ण परिचय हिंदी व संस्कृत में

महाभारतस्य नामकरणम् :-

      इदं प्रायः सर्वे भारतोया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिद्धम् । 
' नारायणं नमस्कृत्य नर व नरोत्तमम् । 
देवी सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥ ' 
                           इति पद्यं महाभारतस्य जयशब्दव्यवहार्यतामाह । मौलिकं जयनाम्ना व्यवहृतञ्च महाभारतमल्पपरिमाण स्वरूपत ऐतिहासिककथाप्रधानञ्चावर्तत नोपदेश प्रधानम् । जय इति नामैव तस्य ग्रन्थस्य पाण्डवविजयमात्रबोधनाय निर्मित त्वमाह । अमुमेव जयनामानं ग्रन्थं व्यासो निजशिष्यं वैशम्पायनमध्यापयामा त सेति सा प्रथमावस्था महाभारतस्य ।
महाभारत का सम्पूर्ण परिचय हिंदी व संस्कृत में


              वैशम्पायनश्च गुरोासादधीते जये स्वरचितसंवादादि योजयित्वा नाग वज्ञावसरे जनमेजयं श्रावयामासेति तस्यामवस्थायां चतुर्विंशतिसहस्रश्लोकपरि माणतां गतं भारतसंज्ञया प्रथमानञ्चेदं जातम् । सेयं द्वितीयाऽवस्था
              अथायमेव चतुर्विशतिसाहस्रीपरिमाणो भारतग्रन्थः शौनकाय सौतिना श्रावणकाले तत्पृष्टप्रतिवचनैः समुपबृंहितो भूत्वा लक्षश्लोकपरिमाणो महाभारत संज्ञया प्रथितोऽभवत् । सेयं तृतीया पूर्णतावस्था
     तृतीयावस्थायां मनु नाम्नाऽपि व्यवहारविषयतां गतोऽयं ग्रन्थो महाभारतमिति तस्य संज्ञा सौतिकृता ।
         महाभारत कुत्र शास्त्रेऽन्तर्भवति
    प्रथमं महाभारतमितिहासः पुराणमाख्यानकञ्चति नामभिराख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्य चतुर्वर्गसाधनम् चामनन्ति । भारत पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वजास्मिन् ग्रन्थे वैष्णवसिद्धान्तानां प्रमुखत्वेन प्रतिपादनान् महाभारत  वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः , विशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता । 

 महाभारतस्य रचनाकालः :-

सम्प्रत्युपलभ्यमानं महाभारतं मूलमहाभारतात परतो बहुषु शतकेषु व्यतीतेष्वेव निर्मितं स्यादतो मूलमहाभारतस्त जयाभिधानस्य वर्तमानमहा भारतात् पूर्वकालिकत्वं निश्चितम् । अत्र वर्तमानमहाभारतस्य रचनाकाल सम्बन्ध विचारणीयमस्ति , तत्र -
१. खोप्टकादशशतके जातेन क्षेमेन्द्रेण कृतो भारतमजरीनामा ग्रन्थः कथायां वर्तमानमहाभारतमनुहरतीति वर्तमानमहाभारतस्य एकादशशतकपूर्व कालिकत्वं सर्वथा सिद्धम् ।
 २. अष्टमशतकोत्तरार्धे जाता आद्यशङ्कराचार्या महाभारतं स्त्रीभिर्धर्म ज्ञानायाध्येयत्वेनादिशन्ति , तेन महाभारतस्य ततः पूर्वकालिकत्वं सिद्धम् ।
 ३. अष्टमशतकोत्पन्नाः कुमारिलभट्टाः महाभारतस्य बहूनि पर्वाणिस्मरन्ति ।
 ४. सप्तमशतकोत्पन्ना बाणसुबन्धुप्रभृतयः कवयो महाभारतस्याष्टादशापि निर्दिष्टानि दृष्टानि । पर्वाणि हरिवंश च स्मरन्ति ।
 ५. कम्बोडियानामके भारतस्य प्राचोनोपनिवेशे षष्ठशतकसमीपे उत्कीर्णात शिलालेखात् ज्ञायते यत् तत्रत्याय कस्मैचिन्मन्दिराय रामायणमहाभारतग्रन्थौ भारतेन प्रहितौ । तत्कथाप्रबन्धोऽपि भारतेन कुतः । 
६. यववालिप्रभृतिषु द्वीपेषु षष्वशतके महाभारतमवर्तत , ततोऽपि पूर्व तिब्बतभाषायां महाभारतस्यानुवादो जातः ।
७. चतुर्वपञ्चमशतलिखितेषु दानपत्रकेषु स्मृतिरूपेण महाभारतवचनानि 
८. ४६२ स्त्रोष्टोत्कीर्णे एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मक- महाभारतप्रणेतृत्वमुल्लिस्यते । 
९ . सीरियादेशभाषायाम् उपलभ्येमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण इटलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई ० पू ० पञ्चमशतक निवदात् महाभारतात् न भिद्यते ।
१०. इयोन काइसोस्तोम ( Dion Chyrsostom ) महोदयस्य साक्ष्येण प्रतीयते यत् ५० खोटाब्दकाले लक्षपद्यात्मक महाभारत दक्षिणपथे लब्ध प्रचारमासीत् । 
११. खीष्टप्रथमशतके स्थितेन वचसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेक मुदतम् । एभिः सर्वेः समुदितरेतत् सिद्धं यत् स्त्रोष्टशतकप्रारम्भे महाभारतम वश्यमवर्तत । अपि च

( क ) पाणिनिः महाभारतं जानाति स्मेति डल्हमैन ( Dalhmann ) साक्ष्येण प्रतीयते ।
 ( ख ) ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्यो ल्लेखो दृश्यते । 
( ग ) ४०० ई ० पू ० समये निमिते बौधायनधर्मसूत्रे महाभारतस्यो ल्लेखोऽस्ति ।
 ( घ ) बौधायनगृह्यसूत्रे महाभारतोयं विष्णुसहस्रनामोद्धियते स्म ।
 ( ङ ) महाभारतीयशान्तिपर्वणि विष्णोर्दशावतारगणनाकाले बुद्धस्य नाम नायाति । 
( च ) मेगास्थनीजप्रणीते भारतवर्णने याः कथास्ता महाभारत एवं प्राप्याः ।
 ( छ ) ब्रह्मा सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । पालिभाषासाहि त्येन ज्ञायते यद् ब्रह्मणो ज्येष्ठत्वं खीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढ प्रचारमासीत् । 
( ज ) ज्यौतिषप्रमाणः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्तमानं महाभारतम् ५०० ई ० पू ० समयात् प्रागेव निर्मितं न ततः परम् ।
 अतः सर्वसमोक्षया महाभारतम् ५०० ई ० पू ० समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते ।

महाभारतस्यादरः :-

     रामायणस्य तुलनायां यद्यपि महाभारतस्य प्रचारादौ अल्लौ , तथापि महत्वदृष्ट्या महाभारतं विश्वस्य कुतोऽपि ग्रन्थान्न हीयते । महाभारतं तदानीन्तनभारतीयसमाजनीतिराजनीतिप्रभृतिज्ञातव्यं बोधयति , महाभारत तदानीन्तनीं भारतीयां सभ्यतां प्रकाशयति । प्रमाणान्यतयवास्य पञ्चमवेद संज्ञा जाता । यथा रामायणाधारण बहवो ग्रन्था अरच्यन्त तथैव महाभारता धारेणापि । एतत् सर्वमस्य ग्रन्थस्य महत्त्वे साक्षिभूतम् । 

  महाभारतस्य संस्करणानि :-

    महाभारतं शाखाद्वयशालि , देवनागराक्षरशाखाकम , दाक्षिणात्यशाखाकञ्च । अस्य प्रथमं मुद्रित संस्करण १८३४-३९ वर्षसमये जातम् , पुनश्चेदं १८५ ई ० समये टीकाहयेन सह प्रकाशितम् । १८५५ ई ० वर्षे मद्रासतः तैलङ्गाक्षरैरेक संस्करणं प्रकाशितम् ।

महाभारतस्य विभागाः :-

     महाभारतमष्टादशसु पर्वसु विभक्तं वर्तत , तस्मिश्च आदि - सभा - वन - विराट वासि - महाप्रास्थानिक स्वर्गारोहणपर्वाणि सन्ति । उद्योग - भीष्म द्रोण - कर्ण - शल्य सौप्तिक - स्त्री - शान्ति - अनुशासन - अश्वमेध - आश्रम २० सा ० कथा प्रसिद्धा । अनुषङ्गतः शकुन्तलोपाख्यान - मत्स्योपाख्यान - रामोपाख्यान - शिविकथा - सावित्रीकथा - नलोपाख्या नादीनि वणितानि । 
     युद्धवर्णनमात्रं न व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्ग प्रवर्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत् अत्त एवात्र शान्तो रसः प्रधानभूतः , बीरस्तु रसोऽङ्गभावं गतः ।

 महाभारतस्य विशिष्टता :-

   व्यासस्य कृतिरियं सर्वेरितिहास इत्युच्यते यतोऽत्र वोराणां पुण्या गाथ वणिता । अयं ग्रन्थो धार्मिक ग्रन्थो येन लोकः स्वकल्याण गवेषयति ।
     अत्रैव ग्रन्थे गोतारत्नं विद्यते या दुग्धेव प्रतीयतेऽनवरतं दुह्यमानाऽपि गोताग्रन्थस्यादरो महाभारतस्यैव विशिष्टतां प्रमापयति । स्वयमेव व्यासेर महाभारतस्य प्रशंसायां यदुक्तं तदक्षरशः सत्यम्
 ' यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।
 न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ 
श्रुत्वा त्विदमुपाख्यानं धाव्यमन्यन्न रोचते ।
 पुस्कोकिलागरं श्रुत्वा रुक्षा ध्वांक्षस्य वागिव ।। '
 महाभारतीया कविताशैली
 ' मुहूर्त ज्वलित थेयो न च धूमायितं चिरम् । 
मा तुषाग्निरिवानचिः धूमायस्व जिजीविषुः ॥
 'यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् । 
राशिवद्धनमात्र स नैव स्त्री न पुनः पुमान् । 
' निरमर्ष निरुत्साह निर्वीर्यमरिनन्दनम् । 
मा स्म सोमन्तिनी काचिजनयेत्पुत्रमीदृशम् ॥ ' 
' यासांसि जीर्णानि यया विहाय नवानि गृह्णाति नरोऽपराणि । 
तथा शरीराणि विहाय जोर्णान्यन्यानि संयाति नवानि देही ।। '
' हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।
 तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥
 महाभारतस्य कतिचिवुपदेशाः
 व्यासो धर्म भारतीयसंस्कृतेः प्राणभूतं मन्यमानः धर्मस्यात्याज्यतामाह--
 ' न जातु कामान्न भयान्न लोभाद्
 धर्म जह्याज्जीवितस्यापि हेतो: ।
धर्मों नित्यः सुखदुःसे वनित्ये
 जीवो नित्यो हेतुरस्य त्वनित्यः ॥ ' 
मनुष्यैः कर्मपरायणैर्भाव्यम् , कर्मविमुखा मानवा मानवपदवीं नाहन्ति 
' प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः । ' 
     आधुनिकाः समाजशास्त्रिणः कथयन्ति यत् - मनुष्या एव श्रेष्ठजीवास्तेषामेव कल्याणाय सर्वे नियमव्यवहाराः प्रवर्त्यन्ते । इदं वस्तु व्यासेन पूर्वतरमेवोक्तम्
'गुह्यं  ब्रह्म तदिदं ब्रवीमि नहि मानुषात् श्रेष्ठतरं हि किञ्चित् । '
 व्यासेन करशालिनः प्रशंसां कुर्वता स्वावलम्बिताया मन्त्र एवोक्तः- 
' अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः । '

 रामायणमहाभारतयोस्तुलना :-

रामायणं पूर्व निर्मितं महाभारतं वा पूर्व निर्मितमिति प्रश्ने मतभेदेन समाधयो भवन्ति । वेबरनामा पाश्चात्त्यो विद्वान् भारतीयोऽपि कतिपयबुधव ! रामायणे सुन्दरतरं पदविन्यासं दृष्ट्वा महाभारतं पूर्वनिर्मितमुक्तवान् । परन्तु नैतद्युक्तम् , यतो वाल्मीकिरादिकविरिति भारतीया परम्परा रामायणस्य पूर्वनिर्मितत्व माह । युगदृष्ट्याऽपि रामायणं महाभारतात्पूर्वतनं सिद्धयति , यतस्त्रेतायुगे रामः , द्वापरे च पाण्डवाः । अन्यान्यपि प्रमाणानि रामायणस्य पूर्वनिर्मितत्वे सन्ति । यथा 
( क ) रामायणेऽव्यावहारिक्यो वार्ताः लिखिताः यथा पुत्रार्थ यागः , वानरैः सख्यम् , पर्वतशिलासन्तरणादि च । महाभारते व्यावहारिक्य एव वार्ता उक्ताः , यथा द्यूतं , तत्र पराजयः राज्याथं युद्धञ्च । 
( ख ) रामायणे आर्यसभ्यता शुद्धा चित्रिता म्लेच्छसम्पर्को नोक्तः , महा भारते तु दुर्योधनस्य मित्रं लाक्षागृहनिर्माता पुरोचनः म्लेच्छ एव आसीत् महाभारतकाले म्लेच्छभाषाऽपि लोके यते स्म । 
( ग ) रामायणानुसारेण दक्षिणभारतमनार्यवासस्थलम् , आर्याणां सभ्यता विन्ध्यपर्वतपर्यन्तमेव प्रसृता , परन्तु महाभारतानुसारेण दक्षिणभारतं राज नीतिकृतव्यवस्थं सुसभ्यं च वयते यतो लोका यज्ञे उपहारानादाय आगता 
( घ ) महाभारते युद्धकला विकसिता दृश्यते , सर्वेऽपि अस्त्रसम्प्रदायाः शिक्षिताः प्रतीयन्ते , ब्यूहरचना क्रियमाणा वयते , रामायणे परं वृक्षः शिला यास्त्रचालना ज्ञायते । भिश्च प्रह्रियते , अधिकाधिकरूपेण कायिकबलप्रयोगः क्रियते , कतिपयरेव शिक्ष 1 उक्काः । 
( ङ ) रामायणकालिकः समाज आदर्शवादमवलम्बते , पितुराज्ञां पुत्रो मनुते , ज्येष्ठनातरं भ्राता कनिष्ठ आद्रियते , परं महाभारते पितुधृतराष्ट्रस्येच्छां दुर्योधनो नानुवर्तते , भीमो वा युधिष्ठिरस्य सन्धिचर्चा नाभिनन्दति ।
( च ) रामायणीया कथा महाभारते प्राप्यते महाभारतीया कथा रामायणे न प्राप्यते । तदेभिः पूर्वोक्तः प्रमाणे रामायणस्य महाभारतात् पूर्वकालनिर्मितत्वं स्थिरीक्रियत इति ।


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.