"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

मृदपि च चन्दनम् संस्कृत गीत

मृदपि च चन्दनम् संस्कृत गीत :-
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 मृदपि च चन्दनम् संस्कृत गीत :-


मृदपि च चन्दनम् संस्कृत गीत :-

मृदपि च चन्दनमस्मिन् :- 
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम : सिद्धवनम् ।
 यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ।। 
हरिमन्दिरमिदमखिलशरीरम्
 धनशक्ती जनसेवायै
 यत्र च क्रीडायै वनराजः 
धेनुर्माता परमशिवा ॥ 
नित्यं प्रातः शिवगुणगानं 
दीपनुतिः खलु शत्रुपरा ॥                    ।। मृदपि ॥ 
भाग्यविधायि निजार्जितकर्म
 यत्र श्रमः श्रियमर्जयति । 
त्यागधनानां तपोनिधीनां
 गाथां गायति कविवाणी
 गङ्गाजलमिव नित्यनिर्मलं
 ज्ञानं शंसति यतिवाणी ॥         ।। मृदपि ।।
यत्र हि नैव स्वदेहविमोहः
 युद्धरतानां वीराणाम् ।
 यत्र हि कृषक : कार्यरत :
 सन् पश्यति जीवनसाफल्यम्
 जीवनलक्ष्यं न हि धनपदवी
 यत्र च परशिवपदसेवा ।।               ।। मृदपि ।। 
              - श्री जनार्दन हेगडे

चिरनवीना संस्कृता एषा

 चिरनवीना संस्कृता एषा , गीर्वाणभाषा 
चिरनवीना संस्कृता एषा ।।  
महतो भूतस्य निःश्वसितम् 
अस्ति यस्याम् , अतिपुरातन - वेदसाहित्यम् 
शास्त्रपूरैः स्मृतिविचारैः 
वरकवीनां काव्यसारैः 
चित्रिता मञ्जुला मञ्जूषा , मञ्जुला भाषा   ॥ चिरनवीना ।। वाल्मीकि - व्यास - मुनिरचितं , 
रामायणं महाकाव्यं महाभारतं
 क्लैब्यकिल्बिष - कलित - पार्थं 
कार्यविषये योजयन्ती 
अस्ति यस्यां भगवती गीता , भगवता कथिता ॥ चिरनवीना ।। 
मातृभाषा मातृभाषाणाम् , भवितुमर्हा 
राष्ट्रभाषा भारतीयानाम् ,
 भवतु भाषाद्वेषनाशः 
सर्वथा उद्घोषयामः
 भारतीया भारती एषा , अनुपमा सरसा ॥ चिरनवीना ।।
                  -श्री नारायणभट्टः

धीवरगानम् :-

नायकः - आयाहि रेऽऽ ! आयाहि रेऽऽ ! आयाहि रेऽऽ ! 
विहायसि सराग - रश्मि - चन्द्रमाः
 तनोति सान्द्र - रोचि - मञ्जु - चन्द्रिकाः
 सिन्धुरावघोषिता : रोदसीकन्दराः
 यान्तु यानपात्रचालकाः सधीवरा :      ॥आयाहि ।।
अनुयायिन : - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ।।
 नायकः- चन्द्रहासमज्जिता तामसी प्रिया       
सर्व - देह - कान्ति - पुञ्ज - मञ्जु - वल्गना ।
 निश्चला विभासते तारलोचना
 यान्तु यानपात्रचालकाः सधीवराः           ॥ आयाहि ।। 
अनुयायिन : - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ॥
 नायक : - सागरेण चुम्बिता चन्द्रिका मुदा
 राजते विलास - हास - लास्य - चित्रिता 
रागिणीव भासते रागरञ्जिता
 यान्तु यानपात्रचालका : सधीवराः      ।। आयाहि ॥ 
अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे !  
  याऽऽहि ॥ 
                   - श्री परीक्षित् शर्मा 

 सादरं समीहताम् :-


 सादरं समीहताम् वन्दना विधीयताम् 
श्रद्धया स्वमातृभू - समर्चना विधीयताम् ।
 आपदो भवन्तु वा , विद्युतो लसन्तु वा
 आयुधानि भूरिशोऽपि मस्तके पतन्तु वा 
धीरता न हीयतां , वीरता विधीयतां 
निर्भयेन चेतसा पदं पुरो निधीयताम् ।।         ।। सादरं ।।
 प्राणदायिनी इयं त्राणदायिनी इयं
 शक्तिमुक्तिभक्तिदा सुधाप्रदायिनी इयम्
 एतदीयवन्दने सेवनेऽभिनन्दने 
साभिमानमात्मनो जीवनं प्रदीयताम् ।।             ।। सादरं ।। 
                                   -श्री वासुदेव द्विवेदी शास्त्री

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.