मृदपि च चन्दनम् संस्कृत गीत

 मृदपि च चन्दनम् संस्कृत गीत :-


मृदपि च चन्दनम् संस्कृत गीत :-

मृदपि च चन्दनमस्मिन् :- 
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम : सिद्धवनम् ।
 यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ।। 
हरिमन्दिरमिदमखिलशरीरम्
 धनशक्ती जनसेवायै
 यत्र च क्रीडायै वनराजः 
धेनुर्माता परमशिवा ॥ 
नित्यं प्रातः शिवगुणगानं 
दीपनुतिः खलु शत्रुपरा ॥                    ।। मृदपि ॥ 
भाग्यविधायि निजार्जितकर्म
 यत्र श्रमः श्रियमर्जयति । 
त्यागधनानां तपोनिधीनां
 गाथां गायति कविवाणी
 गङ्गाजलमिव नित्यनिर्मलं
 ज्ञानं शंसति यतिवाणी ॥         ।। मृदपि ।।
यत्र हि नैव स्वदेहविमोहः
 युद्धरतानां वीराणाम् ।
 यत्र हि कृषक : कार्यरत :
 सन् पश्यति जीवनसाफल्यम्
 जीवनलक्ष्यं न हि धनपदवी
 यत्र च परशिवपदसेवा ।।               ।। मृदपि ।। 
              - श्री जनार्दन हेगडे

चिरनवीना संस्कृता एषा

 चिरनवीना संस्कृता एषा , गीर्वाणभाषा 
चिरनवीना संस्कृता एषा ।।  
महतो भूतस्य निःश्वसितम् 
अस्ति यस्याम् , अतिपुरातन - वेदसाहित्यम् 
शास्त्रपूरैः स्मृतिविचारैः 
वरकवीनां काव्यसारैः 
चित्रिता मञ्जुला मञ्जूषा , मञ्जुला भाषा   ॥ चिरनवीना ।। वाल्मीकि - व्यास - मुनिरचितं , 
रामायणं महाकाव्यं महाभारतं
 क्लैब्यकिल्बिष - कलित - पार्थं 
कार्यविषये योजयन्ती 
अस्ति यस्यां भगवती गीता , भगवता कथिता ॥ चिरनवीना ।। 
मातृभाषा मातृभाषाणाम् , भवितुमर्हा 
राष्ट्रभाषा भारतीयानाम् ,
 भवतु भाषाद्वेषनाशः 
सर्वथा उद्घोषयामः
 भारतीया भारती एषा , अनुपमा सरसा ॥ चिरनवीना ।।
                  -श्री नारायणभट्टः

धीवरगानम् :-

नायकः - आयाहि रेऽऽ ! आयाहि रेऽऽ ! आयाहि रेऽऽ ! 
विहायसि सराग - रश्मि - चन्द्रमाः
 तनोति सान्द्र - रोचि - मञ्जु - चन्द्रिकाः
 सिन्धुरावघोषिता : रोदसीकन्दराः
 यान्तु यानपात्रचालकाः सधीवरा :      ॥आयाहि ।।
अनुयायिन : - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ।।
 नायकः- चन्द्रहासमज्जिता तामसी प्रिया       
सर्व - देह - कान्ति - पुञ्ज - मञ्जु - वल्गना ।
 निश्चला विभासते तारलोचना
 यान्तु यानपात्रचालकाः सधीवराः           ॥ आयाहि ।। 
अनुयायिन : - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ॥
 नायक : - सागरेण चुम्बिता चन्द्रिका मुदा
 राजते विलास - हास - लास्य - चित्रिता 
रागिणीव भासते रागरञ्जिता
 यान्तु यानपात्रचालका : सधीवराः      ।। आयाहि ॥ 
अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे !  
  याऽऽहि ॥ 
                   - श्री परीक्षित् शर्मा 

 सादरं समीहताम् :-


 सादरं समीहताम् वन्दना विधीयताम् 
श्रद्धया स्वमातृभू - समर्चना विधीयताम् ।
 आपदो भवन्तु वा , विद्युतो लसन्तु वा
 आयुधानि भूरिशोऽपि मस्तके पतन्तु वा 
धीरता न हीयतां , वीरता विधीयतां 
निर्भयेन चेतसा पदं पुरो निधीयताम् ।।         ।। सादरं ।।
 प्राणदायिनी इयं त्राणदायिनी इयं
 शक्तिमुक्तिभक्तिदा सुधाप्रदायिनी इयम्
 एतदीयवन्दने सेवनेऽभिनन्दने 
साभिमानमात्मनो जीवनं प्रदीयताम् ।।             ।। सादरं ।। 
                                   -श्री वासुदेव द्विवेदी शास्त्री