"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

अवनितलं पुनरवतीर्णा स्यात् sanskrit gitam

Avani talam punaravatirna ayat ..Sanskrit gyan
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 अवनितलं पुनरवतीर्णा स्यात्  :-

Avani talam punaravatirna ayat ..Sanskrit gyan

अवनितलं पुनरवतीर्णा स्यात् 
संस्कृतगङ्गाधारा
 धीरभगीरथवंशोऽस्माकं 
वयं तु कृतनिर्धाराः ॥ 
निपततु पण्डितहरशिरसि
 प्रवहतु नित्यमिदं वचसि 
प्रविशतु वैयाकरणमुखं
 पुनरपि वहताज्जनमनसि 
पुत्रसहन समुद्धृतं स्यात् 
यान्तु च जन्मविकाराः ॥ धीरभगीरथ ...॥ 
ग्रामं ग्रामं गच्छाम
 संस्कृतशिक्षां यच्छाम 
सर्वेषामपि तृप्तिहितार्थं
 स्वक्लेशं न हि गणयेम 
कृते प्रयत्ने किं न लभेत
 एवं सन्ति विचाराः ॥ धीरभगीरथ ... ।।
या माता संस्कृतिमूला
 यस्या व्याप्तिस्सुविशाला
 वाङ्मयरूपा सा भवतु 
लसतु चिरं सा वाङ्माला
 सुरवाणी जनवाणी कर्तुं 
यतामहे कृतिशूराः ॥ धीरभगीरथ .... । 
              -डॉ . नारायणभक्षः

संस्कृतेन पाठनम् :-


संस्कृतेन पाठनं संस्कृताय जीवनम् । 
संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥ 
एकैकपदमपि निक्षिपाम तत्पथे
 प्रत्यूहकण्टकम् उत्खनाम तत्पथे
 लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥ संस्कृतेन ।। 
चिन्तितं व्रतमिदम् आचराम जीवने
 स्वीकृतं व्रतमिदं न त्यजाम जीवने
 परजनैरपि व्रतं कारयाम जीवने ।। संस्कृतेन ॥
 संस्कृतेन चिन्तनं मानसोल्लासनम् 
संस्कृतेन लेखनं सर्वकार्यसाधनम् 
संस्कृतेन भाषणं भरतवर्षभूषणम् ।। संस्कृतेन ।।
        -जि . महाबलेश्वरभः

जागृहि जागृहि :-

 जागृहिऽऽ जागृहिऽऽ 
भरतपुत्र लोकमित्र जागृहिऽऽ 
क्षात्रतेजसा समेत्य निर्भयं पुरः सरन् 
मातृसेवनं विधातुमेहि स्वं समर्पयन् ।
 स्मर सदापि हिमगिरेस्तुङ्गतामकम्पिताम् 
पश्य वीर वारिधेः परमगम्भीरताम् 
किं नु लोकधारिणी धरणिरेति खिन्नताम् 
द्वन्द्वभावनां विभिन्दि छिन्दि जाड्यजालिकाम् ॥१ ॥ 
सत्कुलप्रसूत मौनमास्थित : कुतश्चिरं
 दीपय ध्येयदीपमात्मनो हृदन्तरे
 ध्येयसङ्गतैस्समेत्य विचिनु कार्यमार्गम्
 मोहबन्धनं विधूय कुरु समष्टिचिन्तनम् ॥ २ ॥
 देशधर्मसंस्कृती रक्षयन् विवर्धयन् 
पतितमुद्धरन् प्रयाहि जहिहि भेदभावनाम्
 चरमलक्ष्यमस्तु जन्म
भूमिपरमवैभवम्
 मातृसेवया कुरुष्व सार्थकं स्वजीवनम् ॥३ ॥
                -जनार्दन हेगडे

 पुरः पुरः प्रयाहि :-

पुरः पुरः प्रयाहि रे
 प्रगाय मातृवन्दनम् ।
 स्वजन्मभूमिरक्षणे
 प्रदेहि वीर जीवनम् ॥
 प्रयाहि देशगौरव 
स्वराष्ट्रकेतुमुद्धरन् 
पदं पदं प्रगच्छ रे 
विजेतृभावमुद्वहन् ।
 शिरोऽस्तु ते समुन्नतं
 तवास्तु मा क्वचिद् भयम् ।
 प्रभुस्तवास्ति पार्श्वत :
 सुशस्त्रसज्जितः स्वयम् ॥ 
पुरः पुरः प्रधाव रे
 बलं तवाद्य वर्धताम् ।
 यतः प्रभुस्ततो जयः
 ततः सुवीर युध्यताम् ॥ 
रणे धृतिः सुकौशलं
 प्रवर्धतां मनोबलम् । 
जयस्तवास्ति निश्चितः
 कुरु स्वधर्मपालनम् ॥ 
                     - नरेन्द्रः

संस्कृतभाषा सरला सुलभा :-


संस्कृतभाषा सरला सुलभा 
माता मम सा पुत्रवत्सला ।।
 भाषणमनया दशदिनसाध्यं 
तोषकरं ननु सरलतरम् । 
स्यात् संस्कृततो नवता समता 
मधुरो भावो देशहितम् ॥
 उटजनिवासी भवनावासी
 वृद्धो शिशुरपि तरुणगणोऽपि ।
 यो वा को वा भारतवासी
 अर्हति भवितुं संस्कृतभाषी ॥ 
सन्तु हि दोषाः प्रथमे घट्टे
 सिध्यति शुद्धिर्यत्नबलात् ।
 मास्तु भयं हृदि शङ्का लज्जा
 यत्नः क्रियताम् अनवरतम् ।। 
अविरतसेवा वाचा पूजा
 संस्कृतमातुर्भवतु चिरम् । 
जनपदभाषा भारतभूषा
 संस्कृतभाषा जयतुतराम् । 
                      - जनार्दन हेगडे

क्रियासिद्धिः सत्त्वे :-

क्रियासिद्धिस्सत्त्वे भवति महतां नोपकरणे ।
 सेवादीक्षित ! चिरप्रतिज्ञ ! मा विस्मर भोस्सूक्तिम् ॥ 
न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पा
 सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साह :
 आवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर सूक्तिम् ।।क्रियासिद्धिः ॥ 
आत्मबलं स्मर बाहुबलं धर परमुखप्रेक्षी मा भूः 
क्वचिदपि मा भूदात्मविस्मृतिः न स्याल्लक्ष्याच्च्यवनम् ।
आसादय जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम्
 ॥ क्रियासिद्धिः ॥ 
अरुणसारथि विकलसाधनं सूर्यं संस्मर नित्यम् 
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन् 
सामान्येतरहाभ्यस्सोदर , सिध्यति कार्यमपूर्वम् 
॥ क्रियासिद्धिः ।।
                                         -जनार्दन हेगडे

लक्ष्यमस्ति निश्चितम् :-

लक्ष्यमस्ति निश्चितं तथा विचारितम् , 
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ ) ॥ ध्रु ॥ 
आङ्ग्लभाषया हि आलमद्य पाठ्यते , 
हिन्दी हिन्दीभाषया तथैव शिक्ष्यते ( २ ) 
संस्कृतेन संस्कृतं कथं न पाठ्यते ( २ )
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ )
लक्ष्यमस्ति निश्चितं .... 
बोधकारकं तथा सुदीप्तिकारकं ( २ ) 
रहस्यभेदनं विधाय तुष्टिदायकम् ( २ )
 रसानुभूतिरेव येन जायते ध्रुवम् ( २ ) 
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ )
 लक्ष्यमस्ति निश्चितं .... 
साध्यमस्ति संस्कृतेन शिक्षणं वरं ( २ )
 श्रद्धया स्वनिष्ठया विवधितं त्वरम् ( २ )
 नास्ति क्लिष्टतायुतं विरम्यते कथम् ( २ )
 आचरेम मित्र ! संस्कृतेन पाठनम् ( २ ) 
लक्ष्यमस्ति निश्चितं ....

 जागृहि त्वं भारतीय :-

जागृहि त्वं भारतीय , प्रभातं समुपस्थितम् 
संस्कृतज्ञ ! प्रयामश्चल ! 
वयं राष्ट्रे जागृयाम , वयं राष्ट्रे जागृयाम ।। 
बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्
 शृणु श्रवणसुखप्रदं कवि - सुभाषितकलकिलकिलम् । 
 ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत् , 
धियो यो नः प्रेरयेत् ... ॥ १ ॥
 विसृज जाड्यं मोहजनितं , त्यजालस्यं मानसम् 
श्रुति - स्मृतिऋषिशङ्खनादैर्दमय मन्देहासुरान् । 
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम् 
भारतीसुप्रजः कार्य मातृसेवनमाह्निकं , 
मातृसेवनमाह्निकम् ... ॥ २ ॥
 मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यताम् 
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम् ।
 संविभज्य ज्ञानसुकलं समैः सह सम्भुज्यताम् 
मुनिवचनकृतिशान्तिधृतिभिः भारतश्री : साध्यतां ,
 भारतश्रीः साध्यताम् .. ॥ ३ ॥

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.