अवनितलं पुनरवतीर्णा स्यात् sanskrit gitam
10/16/2020 08:53:08 am
अवनितलं पुनरवतीर्णा स्यात् :-
अवनितलं पुनरवतीर्णा स्यात्
संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धाराः ॥
निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहन समुद्धृतं स्यात्
यान्तु च जन्मविकाराः ॥ धीरभगीरथ ...॥
ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचाराः ॥ धीरभगीरथ ... ।।
या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणी जनवाणी कर्तुं
यतामहे कृतिशूराः ॥ धीरभगीरथ .... ।
-डॉ . नारायणभक्षः
संस्कृतेन पाठनम् :-
संस्कृतेन पाठनं संस्कृताय जीवनम् ।
संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥
एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥ संस्कृतेन ।।
चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने ।। संस्कृतेन ॥
संस्कृतेन चिन्तनं मानसोल्लासनम्
संस्कृतेन लेखनं सर्वकार्यसाधनम्
संस्कृतेन भाषणं भरतवर्षभूषणम् ।। संस्कृतेन ।।
-जि . महाबलेश्वरभः
जागृहि जागृहि :-
जागृहिऽऽ जागृहिऽऽ
भरतपुत्र लोकमित्र जागृहिऽऽ
क्षात्रतेजसा समेत्य निर्भयं पुरः सरन्
मातृसेवनं विधातुमेहि स्वं समर्पयन् ।
स्मर सदापि हिमगिरेस्तुङ्गतामकम्पिताम्
पश्य वीर वारिधेः परमगम्भीरताम्
किं नु लोकधारिणी धरणिरेति खिन्नताम्
द्वन्द्वभावनां विभिन्दि छिन्दि जाड्यजालिकाम् ॥१ ॥
सत्कुलप्रसूत मौनमास्थित : कुतश्चिरं
दीपय ध्येयदीपमात्मनो हृदन्तरे
ध्येयसङ्गतैस्समेत्य विचिनु कार्यमार्गम्
मोहबन्धनं विधूय कुरु समष्टिचिन्तनम् ॥ २ ॥
देशधर्मसंस्कृती रक्षयन् विवर्धयन्
पतितमुद्धरन् प्रयाहि जहिहि भेदभावनाम्
चरमलक्ष्यमस्तु जन्म
भूमिपरमवैभवम्
मातृसेवया कुरुष्व सार्थकं स्वजीवनम् ॥३ ॥
-जनार्दन हेगडे
पुरः पुरः प्रयाहि :-
पुरः पुरः प्रयाहि रे
प्रगाय मातृवन्दनम् ।
स्वजन्मभूमिरक्षणे
प्रदेहि वीर जीवनम् ॥
प्रयाहि देशगौरव
स्वराष्ट्रकेतुमुद्धरन्
पदं पदं प्रगच्छ रे
विजेतृभावमुद्वहन् ।
शिरोऽस्तु ते समुन्नतं
तवास्तु मा क्वचिद् भयम् ।
प्रभुस्तवास्ति पार्श्वत :
सुशस्त्रसज्जितः स्वयम् ॥
पुरः पुरः प्रधाव रे
बलं तवाद्य वर्धताम् ।
यतः प्रभुस्ततो जयः
ततः सुवीर युध्यताम् ॥
रणे धृतिः सुकौशलं
प्रवर्धतां मनोबलम् ।
जयस्तवास्ति निश्चितः
कुरु स्वधर्मपालनम् ॥
- नरेन्द्रः
संस्कृतभाषा सरला सुलभा :-
संस्कृतभाषा सरला सुलभा
माता मम सा पुत्रवत्सला ।।
भाषणमनया दशदिनसाध्यं
तोषकरं ननु सरलतरम् ।
स्यात् संस्कृततो नवता समता
मधुरो भावो देशहितम् ॥
उटजनिवासी भवनावासी
वृद्धो शिशुरपि तरुणगणोऽपि ।
यो वा को वा भारतवासी
अर्हति भवितुं संस्कृतभाषी ॥
सन्तु हि दोषाः प्रथमे घट्टे
सिध्यति शुद्धिर्यत्नबलात् ।
मास्तु भयं हृदि शङ्का लज्जा
यत्नः क्रियताम् अनवरतम् ।।
अविरतसेवा वाचा पूजा
संस्कृतमातुर्भवतु चिरम् ।
जनपदभाषा भारतभूषा
संस्कृतभाषा जयतुतराम् ।
- जनार्दन हेगडे
क्रियासिद्धिः सत्त्वे :-
क्रियासिद्धिस्सत्त्वे भवति महतां नोपकरणे ।
सेवादीक्षित ! चिरप्रतिज्ञ ! मा विस्मर भोस्सूक्तिम् ॥
न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पा
सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साह :
आवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर सूक्तिम् ।।क्रियासिद्धिः ॥
आत्मबलं स्मर बाहुबलं धर परमुखप्रेक्षी मा भूः
क्वचिदपि मा भूदात्मविस्मृतिः न स्याल्लक्ष्याच्च्यवनम् ।
आसादय जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम्
॥ क्रियासिद्धिः ॥
अरुणसारथि विकलसाधनं सूर्यं संस्मर नित्यम्
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन्
सामान्येतरहाभ्यस्सोदर , सिध्यति कार्यमपूर्वम्
॥ क्रियासिद्धिः ।।
-जनार्दन हेगडे
लक्ष्यमस्ति निश्चितम् :-
लक्ष्यमस्ति निश्चितं तथा विचारितम् ,
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ ) ॥ ध्रु ॥
आङ्ग्लभाषया हि आलमद्य पाठ्यते ,
हिन्दी हिन्दीभाषया तथैव शिक्ष्यते ( २ )
संस्कृतेन संस्कृतं कथं न पाठ्यते ( २ )
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ )
लक्ष्यमस्ति निश्चितं ....
बोधकारकं तथा सुदीप्तिकारकं ( २ )
रहस्यभेदनं विधाय तुष्टिदायकम् ( २ )
रसानुभूतिरेव येन जायते ध्रुवम् ( २ )
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ )
लक्ष्यमस्ति निश्चितं ....
साध्यमस्ति संस्कृतेन शिक्षणं वरं ( २ )
श्रद्धया स्वनिष्ठया विवधितं त्वरम् ( २ )
नास्ति क्लिष्टतायुतं विरम्यते कथम् ( २ )
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ )
लक्ष्यमस्ति निश्चितं ....
जागृहि त्वं भारतीय :-
जागृहि त्वं भारतीय , प्रभातं समुपस्थितम्
संस्कृतज्ञ ! प्रयामश्चल !
वयं राष्ट्रे जागृयाम , वयं राष्ट्रे जागृयाम ।।
बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्
शृणु श्रवणसुखप्रदं कवि - सुभाषितकलकिलकिलम् ।
ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत् ,
धियो यो नः प्रेरयेत् ... ॥ १ ॥
विसृज जाड्यं मोहजनितं , त्यजालस्यं मानसम्
श्रुति - स्मृतिऋषिशङ्खनादैर्दमय मन्देहासुरान् ।
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम्
भारतीसुप्रजः कार्य मातृसेवनमाह्निकं ,
मातृसेवनमाह्निकम् ... ॥ २ ॥
मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यताम्
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम् ।
संविभज्य ज्ञानसुकलं समैः सह सम्भुज्यताम्
मुनिवचनकृतिशान्तिधृतिभिः भारतश्री : साध्यतां ,
भारतश्रीः साध्यताम् .. ॥ ३ ॥