अवनितलं पुनरवतीर्णा स्यात् sanskrit gitam

 अवनितलं पुनरवतीर्णा स्यात्  :-

Avani talam punaravatirna ayat ..Sanskrit gyan

अवनितलं पुनरवतीर्णा स्यात् 
संस्कृतगङ्गाधारा
 धीरभगीरथवंशोऽस्माकं 
वयं तु कृतनिर्धाराः ॥ 
निपततु पण्डितहरशिरसि
 प्रवहतु नित्यमिदं वचसि 
प्रविशतु वैयाकरणमुखं
 पुनरपि वहताज्जनमनसि 
पुत्रसहन समुद्धृतं स्यात् 
यान्तु च जन्मविकाराः ॥ धीरभगीरथ ...॥ 
ग्रामं ग्रामं गच्छाम
 संस्कृतशिक्षां यच्छाम 
सर्वेषामपि तृप्तिहितार्थं
 स्वक्लेशं न हि गणयेम 
कृते प्रयत्ने किं न लभेत
 एवं सन्ति विचाराः ॥ धीरभगीरथ ... ।।
या माता संस्कृतिमूला
 यस्या व्याप्तिस्सुविशाला
 वाङ्मयरूपा सा भवतु 
लसतु चिरं सा वाङ्माला
 सुरवाणी जनवाणी कर्तुं 
यतामहे कृतिशूराः ॥ धीरभगीरथ .... । 
              -डॉ . नारायणभक्षः

संस्कृतेन पाठनम् :-


संस्कृतेन पाठनं संस्कृताय जीवनम् । 
संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥ 
एकैकपदमपि निक्षिपाम तत्पथे
 प्रत्यूहकण्टकम् उत्खनाम तत्पथे
 लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥ संस्कृतेन ।। 
चिन्तितं व्रतमिदम् आचराम जीवने
 स्वीकृतं व्रतमिदं न त्यजाम जीवने
 परजनैरपि व्रतं कारयाम जीवने ।। संस्कृतेन ॥
 संस्कृतेन चिन्तनं मानसोल्लासनम् 
संस्कृतेन लेखनं सर्वकार्यसाधनम् 
संस्कृतेन भाषणं भरतवर्षभूषणम् ।। संस्कृतेन ।।
        -जि . महाबलेश्वरभः

जागृहि जागृहि :-

 जागृहिऽऽ जागृहिऽऽ 
भरतपुत्र लोकमित्र जागृहिऽऽ 
क्षात्रतेजसा समेत्य निर्भयं पुरः सरन् 
मातृसेवनं विधातुमेहि स्वं समर्पयन् ।
 स्मर सदापि हिमगिरेस्तुङ्गतामकम्पिताम् 
पश्य वीर वारिधेः परमगम्भीरताम् 
किं नु लोकधारिणी धरणिरेति खिन्नताम् 
द्वन्द्वभावनां विभिन्दि छिन्दि जाड्यजालिकाम् ॥१ ॥ 
सत्कुलप्रसूत मौनमास्थित : कुतश्चिरं
 दीपय ध्येयदीपमात्मनो हृदन्तरे
 ध्येयसङ्गतैस्समेत्य विचिनु कार्यमार्गम्
 मोहबन्धनं विधूय कुरु समष्टिचिन्तनम् ॥ २ ॥
 देशधर्मसंस्कृती रक्षयन् विवर्धयन् 
पतितमुद्धरन् प्रयाहि जहिहि भेदभावनाम्
 चरमलक्ष्यमस्तु जन्म
भूमिपरमवैभवम्
 मातृसेवया कुरुष्व सार्थकं स्वजीवनम् ॥३ ॥
                -जनार्दन हेगडे

 पुरः पुरः प्रयाहि :-

पुरः पुरः प्रयाहि रे
 प्रगाय मातृवन्दनम् ।
 स्वजन्मभूमिरक्षणे
 प्रदेहि वीर जीवनम् ॥
 प्रयाहि देशगौरव 
स्वराष्ट्रकेतुमुद्धरन् 
पदं पदं प्रगच्छ रे 
विजेतृभावमुद्वहन् ।
 शिरोऽस्तु ते समुन्नतं
 तवास्तु मा क्वचिद् भयम् ।
 प्रभुस्तवास्ति पार्श्वत :
 सुशस्त्रसज्जितः स्वयम् ॥ 
पुरः पुरः प्रधाव रे
 बलं तवाद्य वर्धताम् ।
 यतः प्रभुस्ततो जयः
 ततः सुवीर युध्यताम् ॥ 
रणे धृतिः सुकौशलं
 प्रवर्धतां मनोबलम् । 
जयस्तवास्ति निश्चितः
 कुरु स्वधर्मपालनम् ॥ 
                     - नरेन्द्रः

संस्कृतभाषा सरला सुलभा :-


संस्कृतभाषा सरला सुलभा 
माता मम सा पुत्रवत्सला ।।
 भाषणमनया दशदिनसाध्यं 
तोषकरं ननु सरलतरम् । 
स्यात् संस्कृततो नवता समता 
मधुरो भावो देशहितम् ॥
 उटजनिवासी भवनावासी
 वृद्धो शिशुरपि तरुणगणोऽपि ।
 यो वा को वा भारतवासी
 अर्हति भवितुं संस्कृतभाषी ॥ 
सन्तु हि दोषाः प्रथमे घट्टे
 सिध्यति शुद्धिर्यत्नबलात् ।
 मास्तु भयं हृदि शङ्का लज्जा
 यत्नः क्रियताम् अनवरतम् ।। 
अविरतसेवा वाचा पूजा
 संस्कृतमातुर्भवतु चिरम् । 
जनपदभाषा भारतभूषा
 संस्कृतभाषा जयतुतराम् । 
                      - जनार्दन हेगडे

क्रियासिद्धिः सत्त्वे :-

क्रियासिद्धिस्सत्त्वे भवति महतां नोपकरणे ।
 सेवादीक्षित ! चिरप्रतिज्ञ ! मा विस्मर भोस्सूक्तिम् ॥ 
न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पा
 सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साह :
 आवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर सूक्तिम् ।।क्रियासिद्धिः ॥ 
आत्मबलं स्मर बाहुबलं धर परमुखप्रेक्षी मा भूः 
क्वचिदपि मा भूदात्मविस्मृतिः न स्याल्लक्ष्याच्च्यवनम् ।
आसादय जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम्
 ॥ क्रियासिद्धिः ॥ 
अरुणसारथि विकलसाधनं सूर्यं संस्मर नित्यम् 
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन् 
सामान्येतरहाभ्यस्सोदर , सिध्यति कार्यमपूर्वम् 
॥ क्रियासिद्धिः ।।
                                         -जनार्दन हेगडे

लक्ष्यमस्ति निश्चितम् :-

लक्ष्यमस्ति निश्चितं तथा विचारितम् , 
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ ) ॥ ध्रु ॥ 
आङ्ग्लभाषया हि आलमद्य पाठ्यते , 
हिन्दी हिन्दीभाषया तथैव शिक्ष्यते ( २ ) 
संस्कृतेन संस्कृतं कथं न पाठ्यते ( २ )
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ )
लक्ष्यमस्ति निश्चितं .... 
बोधकारकं तथा सुदीप्तिकारकं ( २ ) 
रहस्यभेदनं विधाय तुष्टिदायकम् ( २ )
 रसानुभूतिरेव येन जायते ध्रुवम् ( २ ) 
आचरेम मित्र ! संस्कृतेन पाठनम् ( २ )
 लक्ष्यमस्ति निश्चितं .... 
साध्यमस्ति संस्कृतेन शिक्षणं वरं ( २ )
 श्रद्धया स्वनिष्ठया विवधितं त्वरम् ( २ )
 नास्ति क्लिष्टतायुतं विरम्यते कथम् ( २ )
 आचरेम मित्र ! संस्कृतेन पाठनम् ( २ ) 
लक्ष्यमस्ति निश्चितं ....

 जागृहि त्वं भारतीय :-

जागृहि त्वं भारतीय , प्रभातं समुपस्थितम् 
संस्कृतज्ञ ! प्रयामश्चल ! 
वयं राष्ट्रे जागृयाम , वयं राष्ट्रे जागृयाम ।। 
बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्
 शृणु श्रवणसुखप्रदं कवि - सुभाषितकलकिलकिलम् । 
 ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत् , 
धियो यो नः प्रेरयेत् ... ॥ १ ॥
 विसृज जाड्यं मोहजनितं , त्यजालस्यं मानसम् 
श्रुति - स्मृतिऋषिशङ्खनादैर्दमय मन्देहासुरान् । 
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम् 
भारतीसुप्रजः कार्य मातृसेवनमाह्निकं , 
मातृसेवनमाह्निकम् ... ॥ २ ॥
 मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यताम् 
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम् ।
 संविभज्य ज्ञानसुकलं समैः सह सम्भुज्यताम् 
मुनिवचनकृतिशान्तिधृतिभिः भारतश्री : साध्यतां ,
 भारतश्रीः साध्यताम् .. ॥ ३ ॥