"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

जय जय हे भगवति सुरभारति

Jay jay he bhagavati surbharati sanskrit song
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 जय जय हे भगवति संस्कृत गीत :-

 
Jay jay he bhagavati surbharati sanskrit song


जय जय हे भगवति सुरभारति  
तव चरणौ प्रणमामः । 
नादब्रह्ममयि जय वागीश्वरि
 शरणं ते गच्छामः ॥ जय ॥
 त्वमसि शरण्या त्रिभुवनधन्या
 सुर - मुनि - वन्दित - चरणा
 नवरसमधुरा कवितामुखरा
 स्मित - रुचि - रुचिराभरणा ॥ जय ।।
 आसीना भव मानसहंसे 
कुन्द - तुहिन - शशि - धवले
 हर जडतां कुरु बोधिविकासं
 सित - पङ्कज - तनु - विमले ॥ जय ।। 
ललितकलामयि ज्ञानविभामयि 
वीणा - पुस्तक - धारिणि
 मतिरास्तां नो तव पदकमले
 अयि कुण्ठाविषहारिणि ॥ जय ॥

नमो भगवति ! :-

 नमो भगवति ! हे सरस्वति !
 वन्दे तव पदयुगलम् ॥ 
विद्यां बुद्धि वितनु भारति 
चित्तं कारय मम विमलम् ॥ 
वीणावादिनि शुभमतिदायिनि 
पुस्तकहस्ते देवनुते । 
वर्णज्ञानं सकलनिदानं
 सन्निहितं कुरु मम चित्ते      ।। नमो ॥ 
हंसवाहिनि ब्रह्मवादिनि 
करुणापूर्णा भव वरदे ।
 मञ्जुलहासिनि नाट्यविलासिनि 
लास्यं कुरु मम रसनाग्रे   ॥ नमो ॥ 
        - गु , गणपय्यहोळळः

चमूः प्रवृत्ता संस्कृतबन्धूनाम् :-

चमूः प्रवृत्ता संस्कृतबन्धूनाम् 
संस्कृतयष्टिधरा संस्कृतिधुरन्धरा ।। 
न ताडयति कायं न भेदयति हृदयम् ।
 निर्मलमनसा संस्कृतवचसा विकासयति चित्तम् ॥१ ॥
 ग्रामे नगरे सञ्चरति संस्कृतशिबिरं निर्माति ।
 सम्भाषण - जागति - हेतुना पुरो नयति राष्ट्रम् ॥२ ॥
 बाला वृद्धा गृहिणी गृहिणो विहाय जातिवयोभेदम् । 
प्रसार्य लक्षायुतबाहून् रक्षति संस्कृतजननीम् ॥ ३ ॥ 
- गु . गणपय्यहोळळ :

पाठयेम संस्कृतं ... :-

पाठयेम संस्कृतं जगति सर्वमानवान् । 
प्रापयेम भारतं सपदि परमवैभवम् ।। अनु .॥ 
व्यक्तियोजकत्वमेव नायकत्वलक्षणम् 
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
 स्नेह - शक्ति - शील - शौर्य - देशभक्ति - भूषितम् 
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥१ ॥ 
हिन्दुबन्धुमेलनेन सर्वदोषनाशनम् 
उच्चनीचजातिराज्य - भेदभाववारणम् 
सामरस्यरक्षणेन शान्तिपूर्णजीवनम् 
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥ २ ॥ 
जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
 सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना 
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
 साधितास्तु माधवस्य विश्वविजयकामना ॥ ३ ॥

प्रबुद्धात्मन् गाय गीतं :-

प्रबुद्धात्मन् गाय गीतं राष्ट्रभक्तिनिबोधकम्
 श्रावयन् जागरय लोकं निश्चलं जडतावृतम् 
राष्ट्रमेतद् राजता , संवर्धतामभिवर्धताम् 
विश्वगुरुरिति मानितं सज्जगति सकले शोभताम् ।।
 धवलचरितं स्फटिकविमलं राष्ट्रमिदमतिविश्रुतम् 
इतश्चोत्था तत्त्वगङ्गा जगदपावयदनुदिनम् 
यो हि विज्ञानादिविविधज्ञानदक्षो गुरुरभूत् 
देश एष स्तूयतां , निध्यायतां पुनरर्च्यताम् ॥१ ॥विश्वगुरु ... 
मोहमायाजालतन्तून् छिन्धि सुज्ञानासिना
 क्रोधकामान् मत्सरादीन् मर्दय त्वं निर्दयम् 
आत्मबलमासाद्य दृढतामेत्य याहि निरन्तरम् मातृभूस्समुपास्यतां , 
सा संस्कृता गीस्सेव्यताम् ॥ २॥ विश्वगुरु ...
 सर्वलोकहितैषिता समचित्तता भवतो भवेत् 
अन्तरायान् ध्वंसयन् त्वं दोर्बलं सञ्चिनु महत् 
धर्मनिष्ठः कर्मनिरतो जनहितं कुरु सन्ततम्
 परहितं सञ्चिन्त्यतां , ननु दीनजनता सेव्यताम् ॥ ३॥ विश्वगुरु ...

भारतभूषा संस्कृतभाषा :-

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये । 
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे ॥ ध्रु ॥
 श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानाम् । 
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।। 
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मः सततम् ।
 सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥१ ॥ 
श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम् । 
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम् ।। 
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीम् । 
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित् ।। २ ।।
 नाहं याचे हारं मानं न चापि गौरववृद्धिम् । 
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।। 
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे । 
भव्यं तन्महदद्भुतदृश्यं काझे वीक्षितुमाशु ॥३ ॥ 
- जनार्दन हेगडे

जीवनस्य लक्ष्यमेव :-

 जीवनस्य लक्ष्यमेव लोकसेवनव्रतम् 
सेवया हि जोवनं सार्थकं फलान्वितम् ।।
 अन्धकारजीवने दीपमुद्दीपयाम 
क्लेशबहुलवीथिका कण्टकान्युत्खनाम 
त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम
 न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥१ ॥ 
प्रतिजनं प्रतिपदं ध्येयमारोपयाम
 श्रद्धया विशुद्धया दीनदेवमर्चयाम 
स्वार्थभावनां विना सर्वमपि समर्पयाम 
  जनहितं वरप्रदं हृदि चिरं स्थापयाम ॥२ ॥ 
लोकसेवनं ध्रुवं दैवसमाराधनम् 
दीनबन्धुसेवनान्नास्ति परं पुण्यदम् 
कार्यतत्परा वयं साधयाम दिग्जयम् 
वर्धतां समेधताम् ऋद्धिमद्धि भारतम् ॥ ३ ॥

विश्वविजयकामना :-

पाठयेम संस्कृतं जगति सर्वमानवान् ।
 प्रापयेम भारतं सपदि परमवैभवम् ।।
 व्यक्तियोजकत्वमेव नायकत्वलक्षणम् 
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
 स्नेह - शक्ति - शील - शौर्य - देशभक्ति - भूषितम्
 साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥१ ॥   ॥ पाठयेम ।।
 हिन्दुबन्धुमेलनेन सर्वदोषनाशनम् 
उच्चनीचजातिराज्य - भेदभाववारणम् 
सामरस्यरक्षणेन शान्तिपूर्णजीवनम् 
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥२ ।।    ।। पाठयेम ।। जीवनस्य कार्यमेव राष्ट्रकर्मसाधना 
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना 
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
 साधितास्तु माधवस्य विश्वविजयकामना ॥३ ॥   ॥ पाठयेम ।।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.