जय जय हे भगवति संस्कृत गीत :-
जय जय हे भगवति सुरभारति
तव चरणौ प्रणमामः ।
नादब्रह्ममयि जय वागीश्वरि
शरणं ते गच्छामः ॥ जय ॥
त्वमसि शरण्या त्रिभुवनधन्या
सुर - मुनि - वन्दित - चरणा
नवरसमधुरा कवितामुखरा
स्मित - रुचि - रुचिराभरणा ॥ जय ।।
आसीना भव मानसहंसे
कुन्द - तुहिन - शशि - धवले
हर जडतां कुरु बोधिविकासं
सित - पङ्कज - तनु - विमले ॥ जय ।।
ललितकलामयि ज्ञानविभामयि
वीणा - पुस्तक - धारिणि
मतिरास्तां नो तव पदकमले
अयि कुण्ठाविषहारिणि ॥ जय ॥
नमो भगवति ! :-
नमो भगवति ! हे सरस्वति !
वन्दे तव पदयुगलम् ॥
विद्यां बुद्धि वितनु भारति
चित्तं कारय मम विमलम् ॥
वीणावादिनि शुभमतिदायिनि
पुस्तकहस्ते देवनुते ।
वर्णज्ञानं सकलनिदानं
सन्निहितं कुरु मम चित्ते ।। नमो ॥
हंसवाहिनि ब्रह्मवादिनि
करुणापूर्णा भव वरदे ।
मञ्जुलहासिनि नाट्यविलासिनि
लास्यं कुरु मम रसनाग्रे ॥ नमो ॥
- गु , गणपय्यहोळळः
चमूः प्रवृत्ता संस्कृतबन्धूनाम् :-
चमूः प्रवृत्ता संस्कृतबन्धूनाम्
संस्कृतयष्टिधरा संस्कृतिधुरन्धरा ।।
न ताडयति कायं न भेदयति हृदयम् ।
निर्मलमनसा संस्कृतवचसा विकासयति चित्तम् ॥१ ॥
ग्रामे नगरे सञ्चरति संस्कृतशिबिरं निर्माति ।
सम्भाषण - जागति - हेतुना पुरो नयति राष्ट्रम् ॥२ ॥
बाला वृद्धा गृहिणी गृहिणो विहाय जातिवयोभेदम् ।
प्रसार्य लक्षायुतबाहून् रक्षति संस्कृतजननीम् ॥ ३ ॥
- गु . गणपय्यहोळळ :
पाठयेम संस्कृतं ... :-
पाठयेम संस्कृतं जगति सर्वमानवान् ।
प्रापयेम भारतं सपदि परमवैभवम् ।। अनु .॥
व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेह - शक्ति - शील - शौर्य - देशभक्ति - भूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥१ ॥
हिन्दुबन्धुमेलनेन सर्वदोषनाशनम्
उच्चनीचजातिराज्य - भेदभाववारणम्
सामरस्यरक्षणेन शान्तिपूर्णजीवनम्
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥ २ ॥
जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
साधितास्तु माधवस्य विश्वविजयकामना ॥ ३ ॥
प्रबुद्धात्मन् गाय गीतं :-
प्रबुद्धात्मन् गाय गीतं राष्ट्रभक्तिनिबोधकम्
श्रावयन् जागरय लोकं निश्चलं जडतावृतम्
राष्ट्रमेतद् राजता , संवर्धतामभिवर्धताम्
विश्वगुरुरिति मानितं सज्जगति सकले शोभताम् ।।
धवलचरितं स्फटिकविमलं राष्ट्रमिदमतिविश्रुतम्
इतश्चोत्था तत्त्वगङ्गा जगदपावयदनुदिनम्
यो हि विज्ञानादिविविधज्ञानदक्षो गुरुरभूत्
देश एष स्तूयतां , निध्यायतां पुनरर्च्यताम् ॥१ ॥विश्वगुरु ...
मोहमायाजालतन्तून् छिन्धि सुज्ञानासिना
क्रोधकामान् मत्सरादीन् मर्दय त्वं निर्दयम्
आत्मबलमासाद्य दृढतामेत्य याहि निरन्तरम् मातृभूस्समुपास्यतां ,
सा संस्कृता गीस्सेव्यताम् ॥ २॥ विश्वगुरु ...
सर्वलोकहितैषिता समचित्तता भवतो भवेत्
अन्तरायान् ध्वंसयन् त्वं दोर्बलं सञ्चिनु महत्
धर्मनिष्ठः कर्मनिरतो जनहितं कुरु सन्ततम्
परहितं सञ्चिन्त्यतां , ननु दीनजनता सेव्यताम् ॥ ३॥ विश्वगुरु ...
भारतभूषा संस्कृतभाषा :-
भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये ।
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे ॥ ध्रु ॥
श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानाम् ।
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।।
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मः सततम् ।
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥१ ॥
श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम् ।
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम् ।।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीम् ।
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित् ।। २ ।।
नाहं याचे हारं मानं न चापि गौरववृद्धिम् ।
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।।
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे ।
भव्यं तन्महदद्भुतदृश्यं काझे वीक्षितुमाशु ॥३ ॥
- जनार्दन हेगडे
जीवनस्य लक्ष्यमेव :-
जीवनस्य लक्ष्यमेव लोकसेवनव्रतम्
सेवया हि जोवनं सार्थकं फलान्वितम् ।।
अन्धकारजीवने दीपमुद्दीपयाम
क्लेशबहुलवीथिका कण्टकान्युत्खनाम
त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम
न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥१ ॥
प्रतिजनं प्रतिपदं ध्येयमारोपयाम
श्रद्धया विशुद्धया दीनदेवमर्चयाम
स्वार्थभावनां विना सर्वमपि समर्पयाम
जनहितं वरप्रदं हृदि चिरं स्थापयाम ॥२ ॥
लोकसेवनं ध्रुवं दैवसमाराधनम्
दीनबन्धुसेवनान्नास्ति परं पुण्यदम्
कार्यतत्परा वयं साधयाम दिग्जयम्
वर्धतां समेधताम् ऋद्धिमद्धि भारतम् ॥ ३ ॥
विश्वविजयकामना :-
पाठयेम संस्कृतं जगति सर्वमानवान् ।
प्रापयेम भारतं सपदि परमवैभवम् ।।
व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेह - शक्ति - शील - शौर्य - देशभक्ति - भूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥१ ॥ ॥ पाठयेम ।।
हिन्दुबन्धुमेलनेन सर्वदोषनाशनम्
उच्चनीचजातिराज्य - भेदभाववारणम्
सामरस्यरक्षणेन शान्तिपूर्णजीवनम्
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥२ ।। ।। पाठयेम ।। जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
साधितास्तु माधवस्य विश्वविजयकामना ॥३ ॥ ॥ पाठयेम ।।