"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

राष्ट्रं जागरयाम वयम् संस्कृत गीत

Rastram jagarayama vayam sanskrit song
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 राष्ट्रं जागरयाम वयम् संस्कृत गीत :-

 
Rastram jagarayama vayam sanskrit song

संस्कृतचित्ताः भारतभक्ताः , राष्ट्रनवोदयकाङ्क्षिणः । 
सुदृढमनस्काः भासुरचरिताः , राष्ट्रं जागरयाम वयम् ।।.... (२ )
 मातृहिताय समग्रसमर्पित - पुण्यधनानां राष्ट्रमिदम् 
सत्यविनिष्ठितकर्मरतानां , धर्मपराणां भूमिरियम् । 
विश्वहितं मम जीवनसुखमिति , कलितवतां ननु देशोऽयम् 
इमामनन्तां नयाम सुहृदो , जवेन शाश्वतपरमपदम् ।।..... ( २ )
 सर्वे शान्तिमवाप्नुयुरिति नः , पूर्वजचिन्तनमतिशुभदम् 
स्नेहपुरस्सरजीवनमनिशं , स्यादिति तेषामभिलषितम् । 
वयमपि यत्नं विदध्महे , निजपूर्वजवाञ्छितपरिपूत्यै 
तदेकमस्मज्जीवनलक्ष्यं , मन्येमहि वयमनवरतम् ।। ...... ( २ )
 भवतु हि कण्टकमयमयनं नो , स्यादायतनं सुदुष्करम्
 भवतु समन्तात् विपदामयुतं , भवतु कदाचिन्नो मरणम् । 
तथापि न भवतु विचलनमिह नः , कदापि धाल्लक्ष्यपथात् 
विना विलम्बं प्राप्स्यामो वयम् , अस्मज्जीवनसाफल्यम् ॥...( २ )

कुरुत वीराः कर्मधीरा :-

कुरुत वीराः कर्मधीरा मातृपदयुगवन्दनम् । 
मातृवन्दनतो नितान्तम् आप्यतां परमं पदम् ॥
 किन्नु वो मृदु मञ्जुवदने दीनतापरिलाञ्छनम् । 
स्मरत यूयं वीरमुनिकुलसम्भवा नवपल्लवाः ॥१ ॥
 त्यजत दैन्यविषादभावं सर्वश्रेयोहारकम् । 
हरत सर्वजनान्तरङ्गं स्वीयविक्रमकर्मणा ॥२ ॥ 
चरत धर्मपथेन पूर्वजदर्शितेन सदा मुदा ।
 नयत विश्वगुरुत्वमचिरात् आर्षभारतमातरम् । 
पुनरार्षभारतमातरम् ॥३ ॥ 
- रणजित्

नैव क्लिष्टा न च कठिना :-

आदितालः यमनकल्याणीरागः
 सुरससुबोधा विश्वमनोज्ञा 
ललिता हृद्या रमणीया । 
अमृतवाणी संस्कृतभाषा 
नैव क्लिष्टा न च कठिना।              ॥ नैव क्लिष्टा ॥ 
कविकोकिल - वाल्मीकि - विरचिता 
रामायणरमणीयकथा ।
 अतीव - सरला मधुरमञ्जुला 
नैव क्लिष्टा न च कठिना            ॥ सुरस ... ॥
 व्यासविरचिता गणेशलिखिता
 महाभारते पुण्यकथा ।
 कौरव - पाण्डव - सङ्गरमथिता
 नैव क्लिष्टा न च कठिना            ।। सुरस ... ॥ 
कुरुक्षेत्र - समराङ्गण - गीता 
विश्ववन्दिता भगवद्गीता 
अमृतमधुरा कर्मदीपिका 
नैव क्लिष्टा न च कठिना।           ॥ सुरस ... ॥
 कविकुलगुरु - नव - रसोन्मेषजा
 ऋतु - रघु - कुमार - कविता ।
 विक्रम - शाकुन्तल - मालविका 
नैव क्लिष्टा न च कठिना              ।। सुरस ... ॥ 
                              - वसन्त गाडगीलः

राष्ट्रसेवनकार्यमेतद्. :-

 राष्ट्रसेवनकार्यमेतद् देवपूजनकार्यमेव । 
संस्कृताय हि कार्यकरणं नित्यजीवनभागभूतम् ॥
 शास्त्ररक्षणशिक्षणार्थं वेदवाङ्मयबोधनार्थम् 
दिव्यसंस्कृतिपोषणार्थं भव्यभारतवैभवार्थम्
 संस्कृतस्य तु सेवकोऽहं जीवनार्पणदीक्षितोऽहम् ॥१ ॥ 
लोकसङ्ग्रहपुण्यकार्यं साधयेयं कठिनतपसा
 सर्वजातिषु सामरस्य कारयेयं स्नेहवचसा 
सकलशक्तिं संस्कृतार्थं योजयेयं पूर्णमनसा ।।२ ।। 
 लोकचेतसि धर्मरागं स्वाभिमानं देशवासिषु 
आनयेयं सङ्घभावं प्रेमभावं कार्यकर्तृषु 
वर्धयेयं सहजस्नेहं कार्यपद्धतिमाश्रयेयम् ॥३ ॥ 
विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय 
प्रतिपदं ननुं चिन्तयेयं संस्कृतोन्नतिसाधनाय
 क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय ॥४ ।।

एहि रे समर्पयेम :-

एहि रे समर्पयेम मित्र ! मातृचरणयोः 
तनुतृणं धनचयं , भवतु रुधिरतर्पणम् । 
किं नु पश्यसि त्वदीय - मातृ - वदन - म्लानतां
 किमु ह्रिया , त्यज भियं , विक्लवः किमर्पणे    ॥ एहि रे ॥ 
मलयमारुतस्त्वदीयस्वागतं विधास्यति 
सनातनी परम्परा प्रेरिका भविष्यति । 
भवेम धन्यजीविनः समानचिन्तका वयं 
चल पुरः , सह मया , समाश्रय ध्रुवां धृतिम्  ।। एहि रे ।। 
वीरसूः शूरभूः स्थैर्यधैर्यभूरियं 
सखे न भीरुभूरियं न भोगलालसास्पदम् । 
नरोऽप्यवाप्तुमर्हतीह देवतासमानतां
 स्मर चिरं , भर धियं , साधयेम विक्रमम्।  ।। एहि रे ॥ 
राष्ट्रमुद्धर्तुमेहि ध्येयसाधनव्रत ! 
मन्युरस्तु बलिपशुः कार्यदीक्षितो भव । 
धर्मसक्त कर्मनिष्ठ ऋषिकुलोद्भव सखे 
धर धुरं , दृढमते , याम ध्येयसिद्धये   ॥ एहि रे ॥ 
              - श्री जनार्दन हेगडे सामने

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.