राष्ट्रं जागरयाम वयम् संस्कृत गीत
10/01/2020 08:40:06 pm
राष्ट्रं जागरयाम वयम् संस्कृत गीत :-
संस्कृतचित्ताः भारतभक्ताः , राष्ट्रनवोदयकाङ्क्षिणः ।
सुदृढमनस्काः भासुरचरिताः , राष्ट्रं जागरयाम वयम् ।।.... (२ )
मातृहिताय समग्रसमर्पित - पुण्यधनानां राष्ट्रमिदम्
सत्यविनिष्ठितकर्मरतानां , धर्मपराणां भूमिरियम् ।
विश्वहितं मम जीवनसुखमिति , कलितवतां ननु देशोऽयम्
इमामनन्तां नयाम सुहृदो , जवेन शाश्वतपरमपदम् ।।..... ( २ )
सर्वे शान्तिमवाप्नुयुरिति नः , पूर्वजचिन्तनमतिशुभदम्
स्नेहपुरस्सरजीवनमनिशं , स्यादिति तेषामभिलषितम् ।
वयमपि यत्नं विदध्महे , निजपूर्वजवाञ्छितपरिपूत्यै
तदेकमस्मज्जीवनलक्ष्यं , मन्येमहि वयमनवरतम् ।। ...... ( २ )
भवतु हि कण्टकमयमयनं नो , स्यादायतनं सुदुष्करम्
भवतु समन्तात् विपदामयुतं , भवतु कदाचिन्नो मरणम् ।
तथापि न भवतु विचलनमिह नः , कदापि धाल्लक्ष्यपथात्
विना विलम्बं प्राप्स्यामो वयम् , अस्मज्जीवनसाफल्यम् ॥...( २ )
कुरुत वीराः कर्मधीरा :-
कुरुत वीराः कर्मधीरा मातृपदयुगवन्दनम् ।
मातृवन्दनतो नितान्तम् आप्यतां परमं पदम् ॥
किन्नु वो मृदु मञ्जुवदने दीनतापरिलाञ्छनम् ।
स्मरत यूयं वीरमुनिकुलसम्भवा नवपल्लवाः ॥१ ॥
त्यजत दैन्यविषादभावं सर्वश्रेयोहारकम् ।
हरत सर्वजनान्तरङ्गं स्वीयविक्रमकर्मणा ॥२ ॥
चरत धर्मपथेन पूर्वजदर्शितेन सदा मुदा ।
नयत विश्वगुरुत्वमचिरात् आर्षभारतमातरम् ।
पुनरार्षभारतमातरम् ॥३ ॥
- रणजित्
नैव क्लिष्टा न च कठिना :-
आदितालः यमनकल्याणीरागः
सुरससुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना। ॥ नैव क्लिष्टा ॥
कविकोकिल - वाल्मीकि - विरचिता
रामायणरमणीयकथा ।
अतीव - सरला मधुरमञ्जुला
नैव क्लिष्टा न च कठिना ॥ सुरस ... ॥
व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा ।
कौरव - पाण्डव - सङ्गरमथिता
नैव क्लिष्टा न च कठिना ।। सुरस ... ॥
कुरुक्षेत्र - समराङ्गण - गीता
विश्ववन्दिता भगवद्गीता
अमृतमधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना। ॥ सुरस ... ॥
कविकुलगुरु - नव - रसोन्मेषजा
ऋतु - रघु - कुमार - कविता ।
विक्रम - शाकुन्तल - मालविका
नैव क्लिष्टा न च कठिना ।। सुरस ... ॥
- वसन्त गाडगीलः
राष्ट्रसेवनकार्यमेतद्. :-
राष्ट्रसेवनकार्यमेतद् देवपूजनकार्यमेव ।
संस्कृताय हि कार्यकरणं नित्यजीवनभागभूतम् ॥
शास्त्ररक्षणशिक्षणार्थं वेदवाङ्मयबोधनार्थम्
दिव्यसंस्कृतिपोषणार्थं भव्यभारतवैभवार्थम्
संस्कृतस्य तु सेवकोऽहं जीवनार्पणदीक्षितोऽहम् ॥१ ॥
लोकसङ्ग्रहपुण्यकार्यं साधयेयं कठिनतपसा
सर्वजातिषु सामरस्य कारयेयं स्नेहवचसा
सकलशक्तिं संस्कृतार्थं योजयेयं पूर्णमनसा ।।२ ।।
लोकचेतसि धर्मरागं स्वाभिमानं देशवासिषु
आनयेयं सङ्घभावं प्रेमभावं कार्यकर्तृषु
वर्धयेयं सहजस्नेहं कार्यपद्धतिमाश्रयेयम् ॥३ ॥
विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय
प्रतिपदं ननुं चिन्तयेयं संस्कृतोन्नतिसाधनाय
क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय ॥४ ।।
एहि रे समर्पयेम :-
एहि रे समर्पयेम मित्र ! मातृचरणयोः
तनुतृणं धनचयं , भवतु रुधिरतर्पणम् ।
किं नु पश्यसि त्वदीय - मातृ - वदन - म्लानतां
किमु ह्रिया , त्यज भियं , विक्लवः किमर्पणे ॥ एहि रे ॥
मलयमारुतस्त्वदीयस्वागतं विधास्यति
सनातनी परम्परा प्रेरिका भविष्यति ।
भवेम धन्यजीविनः समानचिन्तका वयं
चल पुरः , सह मया , समाश्रय ध्रुवां धृतिम् ।। एहि रे ।।
वीरसूः शूरभूः स्थैर्यधैर्यभूरियं
सखे न भीरुभूरियं न भोगलालसास्पदम् ।
नरोऽप्यवाप्तुमर्हतीह देवतासमानतां
स्मर चिरं , भर धियं , साधयेम विक्रमम्। ।। एहि रे ॥
राष्ट्रमुद्धर्तुमेहि ध्येयसाधनव्रत !
मन्युरस्तु बलिपशुः कार्यदीक्षितो भव ।
धर्मसक्त कर्मनिष्ठ ऋषिकुलोद्भव सखे
धर धुरं , दृढमते , याम ध्येयसिद्धये ॥ एहि रे ॥
- श्री जनार्दन हेगडे सामने