ऋग्वैदिक पर्जन्य सूक्त

ऋग्वैदिक पर्जन्य सूक्त

 पर्जन्य सूक्त (5.83)

ऋषि - अत्रि,

अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास । 

कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥1॥ 

वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्व बिभाय भुवनं महावधात् । 

उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः ॥2॥ 

रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्या अह । 

दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ण्य नभः ॥3॥ 

प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । 

इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥4॥ 

यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवञ्जर्भुरीति । 

यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥5॥

 दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः । 

अर्वाङतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥6॥ 

अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन । 

दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥7॥

 महान्तं कोशमुदचा निषिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । 

घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्याभ्यः ॥8॥ 

यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । 

प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥9॥ 

अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ ।

अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥10॥

 पर्जन्य सूक्त शब्दार्थ

जीरदानु:- शीघ्र दान देने वाला, 

रेतः / रेतस- जल, 

वृषभ- बरसाने वाला, 

स्तनयन - गरजता हुआ, 

कशया - चावुक से, 

वाता:- हवाएं, 

इरा- भूमि, 

शर्म  - सुख (पर्जन्य महि शर्म सुख यच्छ।), 

असुरः- जलों को देने वाला, 

कोशम् - जलरूप भण्डार, 

कुल्या- नदियां 

अघ्याभ्यः - गौओं के लिये, 

उतानागा - निरपराध । 

पर्जन्य पिता के रूप में प्रतिपादित है- 'पृथ्वीसूक्त' में।


UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः