ऋग्वैदिक सूर्य सूक्त

 ऋग्वैदिक सूर्य सूक्त

सूर्य सूक्त (1.125)

ऋषि- कुत्स,

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । 

आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥1॥ 

सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । 

यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ 2 ॥ 

भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।

 नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ 3 ॥ 

तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।

यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते मिमम्मे ॥4॥ 

तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूप कृणुते द्योरुपस्थे । 

अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥5॥ 

अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् । 

तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ 6 ॥


सूर्य सूक्त शब्दार्थ

देव- किरण/देवता, 

उदगात् - उदय होना, 

अनीकम् - समूह, 

चक्षुः - प्रकाशक, 

मर्यः- युवक/ मनुष्य, 

योषाम्-सुन्दर युवती के रोचमानाम्दीप्तिमती, 

अनुमाद्यासः- स्तुति करने योग्य, 

संजभार - समेटना, 

रुशत्- चमकदार, 

पाजः - बल।


ऋग्वेदः