ऋग्वैदिक वाक् सूक्त
ऋग्वैदिक वाक् सूक्त
वाक् सूक्त (10.125)
ऋषि- वाक्
आम्भृणी। अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्येरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥1॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥2॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावशयन्तीम् ॥3॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥4॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥5॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ 6 ॥
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ 7 ॥
अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥8॥
शब्दार्थ-
संगमनी- प्राप्त करने वाली,
चिकितुषी- ज्ञान से सम्पन्न/ब्रह्म को जानने वाली,
श्रुत- विद्वान,
जुष्टम् - सेवित,
सुमेधाम् - उत्तम बुद्धि वाला,
शरवः- हिंसक असुर,
समदम्- युद्ध।
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
ऋग्वेदः -
- ऋग्वैदिक अग्नि सूक्त (1.1),
- ऋग्वैदिक वरुण सूक्त (1.25),
- ऋग्वैदिक सूर्य सूक्त (1.125).
- ऋग्वैदिक इन्द्र सूक्त (2.12),
- ऋग्वैदिक उपस् सूक्त (3.61),
- ऋग्वैदिक पर्जन्य सूक्त (5.83),
- ऋग्वैदिक अक्ष सूक्त (10.34)
- ऋग्वैदिक ज्ञान सूक्त (10.71),
- ऋग्वैदिक पुरुष सूक्त ( 10.90),
- ऋग्वैदिक हिरण्यगर्भ सूक्त (10.121),
- ऋग्वैदिक वाक् सूक्त (10.125),
- ऋग्वैदिक नासदीय सूक्त (10.129)