ऋग्वैदिक अक्ष सूक्त

ऋग्वैदिक अक्ष सूक्त

अक्ष सूक्त (10.34)

ऋषि- कवषऐलूष

प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । 

मोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥1॥ 

न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।

अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम ॥2॥ 

द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मईितारम | 

अश्वस्येव जरती वस्त्र्यस्य नाहं विन्दामि कितवस्य भागम ॥3॥ 

अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः । 

पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥4॥ 

यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः । 

न्युप्ताश्च बभ्रुवो वाचमकतँ एमीदेषां निष्कृतं जारिणीव ॥5॥ 

सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । 

अक्षासो अस्य वि तिरन्ति कामं प्रतिदीने दधत आ कृतानि ॥6॥ 

अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । 

कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥7॥ 

त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।

 उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥ 8 ॥ 

नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते । 

दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥9॥ 

जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । 

ऋणावा विभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥10॥ 

स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां मुकृतं च योनिम् । 

पूर्वाह्णे अश्वान्युयुजे हि वभ्रून्सो अग्नेरन्ते वृषलः पपाद ॥11॥ 

यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव । 

तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥12॥ 

अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः । 

तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥13॥ 

मित्रं कृणुध्वं खलु भृळता नो मा नो घोरेण चरताभि धृष्णु । 

नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥14॥


अक्ष सूक्त शब्दार्थ

प्रावेपाः- कम्पनशीलः, 

इरिण-अक्षपट्ट, 

विभीतकः - विभीतक का पासा, 

मिमेथ- क्रोध करना, 

जिहीळे-लज्जित करना, 

मर्डितारः - सुख देने वाला, 

वेदने- धन पर, 

अक्ष- जुए का पासा, 

अवहीय- छिपना, 

कितव- जुआरी, 

शूशुजानः- चमकता हुआ, 

कृत- दाव, 

नितोदिनः- चाबुक से युक्त पासों का (53) संख्या का समूह अक्षपट्ट पर खेलता है। 

मन्यवः- क्रोधी, 

योनि- घर, 

वृषल:- नीच आचरण करने वाला, 

दश- दस अङ्गुलियां,

 सविता- संसार का प्रेरक, 

मन्यु - क्रोध


ऋग्वेदः