ऋग्वैदिक नासदीय सूक्त
ऋग्वैदिक नासदीय सूक्त
नासदीय सूक्त (10.129)
ऋषि- परमेष्ठी प्रजापति,
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥1॥
न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥2॥
तम आसीत्तमसा गूळ्ळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥3॥
कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥4॥
तिरश्चीनो विततो रश्मिरेषामधः स्विदासीदुपरि स्विदासीत् ।
रतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥5॥
को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्देवा अस्य विसर्जननाथा को वेद यत आबभूव ॥6॥
इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥ 7 ॥
नासदीय सूक्त शब्दार्थ-
प्रकेतः- ज्ञान,
आनीत - प्राण से युक्त,
अवातम् - क्रिया से शून्य,
स्वधया - माया से,
गूढहम् - आच्छादित,
स्वधा - भोग्य पदार्थ,
अवस्तात् - निकृष्ट,
परस्तात - उत्कृष्ट
प्रयति - भोक्त पदार्थ,
अध्यक्षः स्वमी, ईश्वर (हृदि प्रतीष्या कवयो मनीषा) ।
- ऋग्वैदिक अग्नि सूक्त (1.1),
- ऋग्वैदिक वरुण सूक्त (1.25),
- ऋग्वैदिक सूर्य सूक्त (1.125).
- ऋग्वैदिक इन्द्र सूक्त (2.12),
- ऋग्वैदिक उपस् सूक्त (3.61),
- ऋग्वैदिक पर्जन्य सूक्त (5.83),
- ऋग्वैदिक अक्ष सूक्त (10.34)
- ऋग्वैदिक ज्ञान सूक्त (10.71),
- ऋग्वैदिक पुरुष सूक्त ( 10.90),
- ऋग्वैदिक हिरण्यगर्भ सूक्त (10.121),
- ऋग्वैदिक वाक् सूक्त (10.125),
- ऋग्वैदिक नासदीय सूक्त (10.129)