"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

भारतमाता बुधजगीता - sanskrit song

भारतमाता बुधजगीता - sanskrit song
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

भारतमाता बुधजनगीता संस्कृत गीत :-

Sanskrit song

भारतमाता बुधजनगीता
 निर्मलगङ्गाजलपूता ॥ 
शिरसि विराजित - हिमगिरिमुकुटम्
 चरणे हिन्दु - महोदधि - सलिलम् 
जघने सस्य - लता - तरु - वसनम् 
जय भारतजननी ॥१ ॥ 
ऋषिवर - घोषित - मन्त्र - पुलकिता
 कविवर - गुम्फित - पावन - चरिता 
धीर - वीर - नृप - शौर्य - पालिता 
जय भारतजननी ॥२ ॥ 
मम मनसि सदा तव पदयुगलम्
 संस्कृत - संस्कृति - सतत - चिन्तनम् 
भाव - राग - लय - ताल - मेलनम्
 जय भारतजननी ॥३ ॥

भूमिरियं बलिदानस्य :-

एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य , 
तेजो भारतवर्षस्य । 
अस्य मृत्तिका शिरसा वन्द्या , भूमिरियं बलिदानस्य । 
वन्दे मातरं , वन्दे मातरम् ॥
 उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः
 दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः ।
 पश्यत गङ्गायमुनातीरं परं पावनं भूलोके 
स्थाने स्थाने यद् दिव्यत्वं नैव सुराणामपि नाके 
एकमेव तत् स्थानं चैतत् देवानामवतारस्य   ।। अस्य ।।
रजपूतानामेतत् स्थानं खड्गे येषाम् अभिमानः
 धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः । 
अत्रैवासीत् प्रतापवीरो विश्वेऽस्मिन् यो बहुमान्यः 
शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः 
रजः सुपूतं वीरपदाब्जैः स्थानं चैतद्देशस्य    ॥ अस्य ॥ 
वङ्गोऽयं यद्धरणीहरिता मनोहारिणी सर्वत्र
 निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र
रामकृष्ण - गौराङ्ग - विवेकानन्द - प्रमुखाः यत्रासन् ।
 अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्रासन्
जन्मभूरियं ' नेताजे : ' प्रख्यातस्य सुभाषस्य      ॥ अस्य ॥ 
इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी राजासीत्
 यस्य भवानीकरवालेन म्लेच्छानां संहारोऽभूत् 
स्थाने स्थाने पर्वतभागे सामर्थ्याग्निः प्रकटोऽभूत् 
घोषो ' हर हर महादेव ' इति बाले बाले प्राविरभूत् 
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य     ॥ अस्य ॥
 भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्टः
 गगनस्पधित - शिल्पकलान्वित - गोपुरभालैविभूषितः ।
 अत्र विद्यते सुजनस्थानं सीतापति - पदपरिपूतम् ।
 अत्र शङ्कराचार्या : वन्द्या : केरलभागे सम्भूताः 
विजयनगर - साम्राज्यमिहासीत् ख्यातं हिन्दूधर्मस्य   ॥ अस्य ॥

संस्कृतेन सम्भाषणं कुरु :-


 संस्कृतेन सम्भाषणं कुरुऽऽ , 
जीवनस्य परिवर्तनं कुरु
 यत्र यत्र गच्छसि पश्य तत्र संस्कृतं
 संस्कृतेः संरक्षणं कुरुऽऽ।।                 ।। संस्कृतेन ॥
 जीवनस्य लक्ष्यमस्ति किम् ? 
जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् । 
स्फूतिरस्ति , तत्र प्रीतिरस्ति 
स्फूतिरस्ति , प्रीतिरस्ति संस्कृतस्य वर्धने
 जिजीविषाम संस्कृताय रक्षयाम संस्कृतिंं
 समर्पयाम संस्कृताय जीवनम्  55     ॥ संस्कृतेन ॥ 
जागृयाम वयं प्रेरयाम
 जागृयाम प्रेरयाम सर्वहिन्दुसोदरान्
 सम्पिबाम वयं पाययाम
 सम्पिबाम पाययाम संस्कृतामृतं सदा । 
देशहितचिन्तनं विना यस्य जीवनम्
 व्यर्थमेव तस्य गीजीवनम्ऽऽ              || संस्कृतेन ॥ 
ऐक्यमस्तु अचलबुद्धिरस्तु 
ऐक्यमस्तु अचलतास्तु संस्कृताभिमानिनाम् । 
धीरतास्तु नैव भीतिरस्तु 
धीरतास्त्वभीतिरस्तु मास्तु उदासीनता
 मातृभूमिसेवनं दीनदलितरक्षणं
 संस्कृतप्रचार एव जीवनम्                            ॥ संस्कृतेन ॥
                          -श्री वेङ्कटरमणमुच्चिन्नायः

विधेयं संस्कृतरक्षणम् :-

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।
 संस्कृतेः प्रवर्धनाय दृढनिधिर्भवेदिदम् ।। 
संस्कृतस्य महिमवर्णनेन नास्ति साधितं 
सततसम्भाषणेन तस्य जीवनं स्थिरम् । 
जनमुखेन भाषितं ननु जगति जीवितं 
राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥१ ॥ 
संस्कृतस्य सेवनं मातृसेवासमं
 तेन सम्भाषणं वाङ्मातृपूजनम् ।
 मातृभिः प्रवर्तनेन मातृभाषा परं 
सरलसम्भाषणेन लसति बालादृतम् ॥२ ॥ 
राजपोषणात् पुरा नीतमिदं वैभवं 
लोकशक्तिकेन्द्रितं स्थास्यतीह केवलम् ।
 शिक्षकास्तदर्थमेव त्यागशालिनः स्युः 
संस्कृतोज्जीवनाय प्राप्तजीवना ध्रुवम् ॥३ ॥ 
        - गु . गणपय्यहोळळ :

 केशवं स्मरामि सदा :-


 हिन्दुराष्ट्रसङ्घटकं सुजनवन्दनीयं 
केशवं स्मरामि सदा परमपूजनीयम् ।।
 राष्ट्रमिदं हिन्दूनां खलु सनातनम् 
विघटनया जातं चिरदास्यभाजनम्
 दुःखदैन्यपीडितमिति पीडितहृदयम् ॥             ।। केशवं ।। 
भगवद्ध्वज एव राष्ट्रगुरुरयं महान् 
देशोऽयं खलु देवो जगति महीयान् 
बोधयन्तमिति तत्त्वं सततस्मरणीयम् ।।      ।। केशवं ।। 
वीरव्रतमेव परं धर्मनिदानम् 
सुशीलमेव लोकेऽस्मिन् परमनिधानम्
 उपदिशन्तमिति सारं दृढमाचरणीयम् ।।        ॥ केशवं ॥ 
नेतुं निजराष्ट्रमिदं परमवैभवं 
नयत विलयमन्तर्गतसकलभेदभावम् । 
सङ्घमन्त्रमिति जपन्तमेकमेषणीयम् ।।       ।। केशवं ॥

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.