आकारान्त स्त्रीलिंग " पूर्वा " शब्द

आकारान्त स्त्रीलिंग " पूर्वा " शब्द


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमापूर्वापूर्वेपूर्वाः
द्वितीयापूर्वाम्पूर्वेपूर्वाः
तृतीयापूर्वयापूर्वाभ्याम्पूर्वाभिः
चतुर्थीपूर्वस्यैपूर्वाभ्याम्पूर्वाभ्यः
पञ्चमीपूर्वस्याःपूर्वाभ्याम्पूर्वाभ्यः
षष्ठीपूर्वस्याःपूर्वयोःपूर्वासाम्
सप्तमीपूर्वस्यांपूर्वयोःपूर्वासु
सम्बोधनहे पूर्वेहे पूर्वेहे पूर्वाः
 आकारान्त स्त्रीलिंग " पूर्वा " शब्द