"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

महाकवि दण्डी

महाकवि दण्डी
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

महाकविदण्डी

 ' दण्डिनः पदलालित्यम् ' 
इत्युक्तिरपि तस्य प्रसिद्धी प्रमाणम् । गद्य मकयु दण्डी स्वं विशिष्टं स्थानं रक्षति ।

 दण्डिनः समयनिरूपणम्

समयनिरूपणे प्रक्रम्यमाणे निम्नलिखिता विषया ध्यातव्या भवन्ति -
महाकवि दण्डी

 १. स्रोष्टदशमशतकोत्पन्नोऽभिनवगुप्तः लोचननामके स्वग्रन्ये लिखति “ यथाह दण्डो – ' गद्यपद्यमयी चम्पू : ' " ( तृतीयोद्योते सप्तमी कारिका ) 
२. श्रीष्टदशामवातकपूर्वार्द्धसमुद्भूतेन प्रतीहारेन्दुराजेन उद्भटरचितस्य काव्यालङ्कारसारसंग्रहस्य लघुवृत्ती लिखितम् -
 " अत एव दण्डिना ' लिम्पतीव ' इत्यादि । " 
३. कन्नडभाषायां ' कविराजमार्ग ' नामक एको अन्यः राष्ट्रकूटराजकुमारेण अमोघवर्षेण लिखितः । स स्पष्टभावेन काव्यादर्शमाघारीकृत्य प्रणीत इति प्रतीयते । कविराजमार्ग - नामकस्य तस्य ग्रन्थस्य रचनाकालः ८१५ खीष्टान्दतः ८७५ खीष्टाब्दसध्यवती मन्यते । 
४. सिंहलभाषायां प्रथमराजसेनः सियासलकारा ( स्वभाषालकार ) नामक मेकं ग्रन्थं प्रणीतवान् । महावंशानुसारेण तस्य ग्रन्थस्य रचनाकालः ८६ खोष्टाब्दतः ८६६ खीष्टान्दो वर्तते । तस्मिन् ग्रन्थे न केवलं काव्यादर्श प्रभावो लक्ष्यतेऽपि तु तत्र काव्यावशंस्य नामाप्युल्लिख्यते । 
५. वामनेन काव्यालङ्कारसूत्रे यस्या रीतेः काव्यात्मत्वमास्थाय विस्तृता विवेचना कुता सा रीतिर्दण्डिनः काव्यादर्श वणिता मार्गपदेन । दण्डिप्रकाशितो मार्ग एवं वामनेन रीतिरुक्ता , अतो दण्डी वामनपूर्ववत्तितया स्योकर्तव्यो भवति वामनस्य कालश्च ७७ ९ खोष्टाव्यतः ८१३ खीष्टान्दो मन्यते । 
६. ' नीलोत्पलदलश्यामां विज्जिकां गामजानता । यैव दण्डिना प्रोता सर्वशुक्ला सरस्वती ॥ ' इति विज्जिका नामकस्त्रीकवेरुक्तिः प्रसिद्धाः । यदो विज्जिका द्वितीयपुलकेशिनो ज्येष्ठसुतस्य चन्द्रादित्यस्य विदुषी पत्नी विजय भट्टारिका एवं तदा तस्याः समयः ६६० समान्दनिकटस्थित एव ।

एभिः प्रमाणेपिउनः समयस्य परसीमा अष्टमशतकमिति मन्तव्यं भवति । वासवदत्ता - नामके सुबन्धुप्रणीते प्रसिद्ध गद्यग्रन्ये ' छन्दोविचित्तिरिव कुसुम एव । विचित्रा ' ' छन्दोविचितिरिव मालिनीसनाया ईदृशं गद्यमस्ति । ' छन्दोविचित सकलस्तत्प्रपन्चः प्रदर्शितः ' इति दण्डिनो वाक्येन छन्दोविचिति - नामकरन्यास दण्डिकृतित्वमास्थातुं शक्यते । तस्य ग्रन्थस्य सुबन्धुना स्मृतत्वे दण्डिन सुबन्धुपूर्वस्वमायाति । 

एतेन दण्डिनः समयल्य पूर्वसोमा पष्ठ शतकमिति मन्तव्यं भवति । परितने सन्दर्भ विभाव्य मेक्समूलर - वेबर - मैक्डोनल - याकोबि - प्रभृतयः विवोसो दण्डिनः समयं षष्ठयातकं मन्यन्ते । केचित्त -
' रलभित्तिषु सक्रान्तः प्रतिविम्बशतव्रतः । 
ज्ञातो लङ्केश्वरः कृच्छादाञ्जनेयेन तत्वतः ॥ ' 
इति काव्यादर्शगतः श्लोकः माघस्थस्य निम्नलिखितश्लोकस्य च्छायामा हरति - 
' रलस्तम्मेषु सङ्क्रान्तप्रतिमास्ते चकाशिरे । 
एकाकिनोऽपि परितः पौरुषेयवृत्ता इव ॥ ' 
काव्यादर्शस्य निम्नलिखितः श्लोक : 
' अरलालोकसंहायसवार्य सूर्यरश्मिभिः । 
दृष्टिरोधकरं यूनां यौवनप्रभवं समः ।। ' 
अभानुभेद्यम् अरत्नालोकोच्छेयम् अप्रदीपप्रभापनेयम् अतिगहन हि तमो योवनप्रभवम् ' इति कादम्बरीगतं गागनुहरति । 
एतादृश्या तुलनया दण्डिनं माय - बाण - परवतिनं मन्यन्ते , परमियतेव सादृश्येन परवत्तितानियमस्येव पूर्ववत्तितानियमस्यापि कत्तुं शक्यत्वेन निश्वयत्य कस्यापि कर्तुमशक्यत्वात् । 
अन्ये पुनः - अवन्तिसुन्दरीकषायां दण्डिनो भारविराजत्वमुक्तम् । भारते . पितामहः पूर्व गुर्जरेष्ववात्सीत् । ततः स्थानात्स दक्षिणदेशस्थितमबलपुरमागतो यः ' एलिचपुर ' नाम्ना सम्प्रत्युच्यते । नारायणस्वामिनः पुनो दामोदरभारविः , तत्पुत्रेवन्यतमस्य मनोरयस्य पुत्रो वीरदत्तस्ततो दण्डो गौयाँ जनन्या जातः । इयमेव कथा तत्रोक्ता । भारवेः समयः खी ० ६३४ मन्यते , तदनुसारेण दण्डिनः सप्तमशतकान्तभागसम्भूतत्वमायाति । इति । 

काव्यादर्श'इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः ' इति रातकर्मणः उल्लेखेन पल्लवनरेशो नृसिंहवर्मा स्मयते । ' वराहेणोद्घृता यासो वराहेपरिस्थिता ' इत्यत्र वराहपदे श्लेषेण चालुक्य वंश्यनृपतीनां चिह्न स्मयते । 

एतेन सर्वेण दण्डिनः समयः सप्तमातकान्तभागः सिद्धयति । इति चाहुः । 

दण्डिनो देशः 

    दण्डिनो वासदेशस्य निर्णयेऽनुक्रम्यमाणे अदन्तिसुन्दरीकथा प्रमाणम् । तदनुसारेण दण्डिनः पूर्वपुरुषाः गुर्जरप्रान्तस्थिते आनन्दपुरेऽतिष्ठन् ततस्ते दक्षिणदेशावस्थितं सम्प्रति एलिचपुरसंशया प्रचमानमवलपुर नाम स्थानमायाताः तदेवं कवेर्दाक्षिणात्यभावः सिद्धयति । काशी - कावेरी - चोल - कलिङ्ग मलयानिल अभृतिदक्षिणप्रसिद्धस्थानादीनां दण्डिना कृतो भूयसोल्लेख एव प्रमाणयतयाः जोपस्थाप्यते ।
    दण्डिनो दाक्षिणात्यत्वे इदमपि प्रमाणान्तरमुपन्यस्यते यत् काश्मोरदेशभवा गद्यकाव्यानि आलङ्कारिका दण्डिनो मतं प्रायशो नोद्धृतवन्तः , तन्मतं नालोचितवन्तः , अतः सुदूरदक्षिणवासित्वं निश्चीयते । 
    कौशिकगोत्रोद्भवोऽयं स्वप्रपितामहस्य भारवेराश्रयदातुर्नृपस्याश्रये काञ्ची नगरे वसति स्म । काञ्चीराजे शत्रुभिराक्रमणेन पराभूतेऽयं काननेषु निलीय स्थितः । सोऽयं विप्लवः ६५५ तमे स्त्रीष्टाब्दे बभूव । तदा दण्डी बाल एवा सीत् । एतेन दण्डिनः कालोऽपि प्रकाशमानीयते । 

दण्डिनो नाम 

दण्डिनो वास्तविक नाम न ज्ञायते । यथा भवभूतेषिस्य च नामविषये श्रूयते तथैव ' ब्रह्माण्डच्छत्रदण्डः ' इत्यादिदशकुमारमङ्गलाचरणस्यदण्डपदप्रयोगेण दण्डिनाम्नाऽयं ख्यातः । 

दण्डिनः कृतयः 

' त्रयो दण्डिप्रबन्धाश्च ' एतदुक्तिमनुसृत्य ' काव्यादर्शः ' , ' दशकुमारचरितम् , ' ' अवन्तिसुन्दरीकथा ' इति त्रयो ग्रन्था दण्डिनः कथ्यन्ते । 
केचित् - ' छन्दोविचित्यां सकलस्तत्प्रपञ्चः प्रदर्शितः ' इति दण्डिवचनेन ' छन्दोविचिति ' नामकमपि दण्डिग्रन्थमेकं कल्पयन्ति , परं तन्न युक्तम् , छन्दो विचितिशब्दस्य छन्दःशास्त्रपरत्वात् , अत एव - छन्दोविचितिविषये ' सा विद्या नौविविक्षणाम् ' इति तच्छास्त्रस्य विद्यात्वमुक्तम् । एष एवं न्यायः कलापरिच्छेद विषयेऽपि बोध्यः । केचित्तु छन्दोविचितिमेकं ग्रंथमेव मन्यते । 

दशकुमारचरित्रम् 

    इदमाख्यानप्रधानमेकं कथानकम् । अत्र नानाविधा रोमाञ्चकारिण्यो घटना वणिता या विस्मयं जनयन्ति । 
    अत्र क्वचिद् भयानके बने सञ्चरतां हिंस्रजन्तूनां चीत्कारः , क्वचित् समुद्रे नौमज्जनम् , क्वचिद्वेश्यावश्चनम् क्वचिद् गृहिणीगौरवम् ' एवं मिथ्यासत्यविविध घटनावलीपूर्णतया रोचकमिदं कथानकं नितान्तसजीवम् । 
    दण्डिनो दृष्टिस्तात्कालिकसमाजस्य समीक्षणे तीवेति तच्चित्रन्तेन साधु स्फुटीकृतम् । समाजस्य रम्यभागोऽरम्यभागश्च समभावेनालोचितो दण्डिनो दशकुमारचरिते । दम्भी तपस्वी , कपटी ब्राह्मणः , छलपरायणो वेश्याजनश्च समेन भावेनात्र वणिताः । अपहारवर्मचरितप्रसङ्गे काममञ्जर्या नाम वेश्यया मरीचेस्तापसस्य वचनं तस्या विदग्धतामिथं चातुर्यसहकृतं च साहसिक्य प्रकाशयति । यत्र धूमिनीसमा क्रूरस्त्री चित्रिता , तत्रैव गोमिनीसदृशी पति प्राणापि । 
दशकुमारचरितगतासु घटनासु विस्मयजनकघटनानां प्राचुर्येणाद्भुतो रसः प्रधानम् । दण्डो नानाविद्यानां पारदृश्वा पण्डित इति राजनीतरङ्गवर्णने कामशास्त्रीयगूढतथ्यप्रकटने चौर्यंशास्वरहस्यप्रकाशे चासौ दक्षता प्रकाशयति । पल्लवनरेशानां छत्रच्छायासु स्थितोऽपि दण्डी राजकीयजोबनादतिविप्रकृष्टो जनसाधारणकविः । अतः सप्तमशतके भारतीयजनसाधारणस्य क्रीडासंस्थानस्य आमोदप्रमोदयोः आचारविचारयोश्च ज्ञानाय दशकुमारचरितस्य परिशीलनं नितान्तमुपकारि भवति । 

दशकुमारानुसारी भारतस्य व्यवहारः 

दण्डिनः समये भारते शेवधर्मस्य प्राधान्यमासीत् । महाकालाधिष्ठिता उज्ज यिनी पीठस्थानमासीत् । तस्मिन् समये उज्जयिनी शिक्षाकेन्द्रमप्यासीत् । राज धानीषु शिवकार्तिकेययोमन्दिरं पृथक् पृथग् भवति स्म , यत्र विशेषपर्वसु राज परिवारो दर्शनाय याति स्म । क्षीयमाणविभवा जैनविहारा अभवन् , बौद्धसंन्या सिन्यो निजं सात्विकं जीवनं परित्यज्य विवाहघटनादूतीकर्म ण रज्यन्ति स्म । 
जनपदीयजनताया एक सभाभवनं भवति स्म , यत्रावसरेऽवसरे नृत्यादिकमा योज्यत । कामोत्सवो वसन्ते क्रियते स्म । कुक्कुटयुद्धस्य प्रचार आसीत् । आग न्तुकजनसत्काराय कपूरवासितताम्बूलदानस्य प्रथाऽसीत् । वाणिज्यव्यवसायस्य प्रचुरताऽवर्त्तत । अधुनेव व्याघ्रचर्म विक्रीयते स्म । कूपाज्जलोदचनाय बंशनली व्यवह्रियते स्म ।

 दशकुमारस्य साहित्यवैभवम् 

दशकुमारस्य कथाग्रन्थतया कथानककृतं मनोरञ्जकत्वमत्रोचितमात्रायां निहितं , वर्णनानां स्वल्पतया कथासूत्रस्य व्यवच्छेदो न जायते ( यथा कादम्ब यादी व्यवच्छेदो जायते ) , अवान्तरकथा अपि प्रधानकथापरिपन्धितया नोद्ध वन्ति । दशकुमारगता गद्यशैली सुबोधा सहसा प्रवाशालिनो च । दशकुमारस्य गद्यं न श्लेषण सङ्कीर्णम् , न वा दीर्घसमासेन विषमीकृतम् । अत एव दण्डिनो दशकुमारस्थितं गद्य पाठकानां मनसि वैरस्यं न सृजति । 

वस्तुतो दण्डी गद्य व्यञ्जनाक्षमस्य सरससरलस्य च प्रवाहस्य प्रवर्तको मन्यते । अर्थस्य स्पष्टता , मनोरमा अभिव्यञ्जनाशक्तिः , पदानां लालित्यं चेति दशकुमारस्यासाधारणा गुणाः । 

दशकुमारस्य स्वरूपविषये किवान भ्रमो लोके प्रतिवर । दशकुमारचरितं पूर्वपीठिका उत्तरपीठिका चेति भागद्वयात्मकम् प्रथते । तत्र पूर्वपीठिका न दश नापि उत्तरपीठिका दण्डिनः कृतिरिति श्रमः प्रचरति स्म । सम्वति ' अवन्तिसुन्दरीकथा ' आधीयते । 

कुमारचरिताङ्गम् नामकस्य दण्डिनो गद्यग्रन्थान्तरस्योपलब्ध्यात्र श्यमवन्तिसुन्दरीकथैक दण्डिनो मौलिकी रचना । अस्या अनुपलब्धौ एत पूर्वपीठिकारूपेणादौ योजिता । एवं दशकुमाचरितं पूर्णतां नीतम् ।

मूलग्रन्थ - पूर्वपीठिकयोः कथावैषम्यस्येदमेव निदानम् । मूलमन्ये अष्टानामेव कुमाराणां चरितं विद्यते , दशकुमाराणां पूर्तये पूर्वपीठिकायां द्वयोश्चरितं धनपालात्परवती अज्ञातकालो वादीसिहोपात ओड्यदेवो बाणस संस्कृतसाहित्येतिहासः वर्णितम् । तदेवं पूर्वोत्तरपीठिकायुतो मूलग्रन्थ एवं दशकुमारनाम्ना प्रयतेति बलदेवोपाध्याया आहुः । 

कतिपये अन्ये गद्यलेखकाः 

    बाणभट्टादनन्तरमपरेऽपि कतिपये लेखका गद्यसाहित्यलेखाय प्रयास वन्तः परन्तु तेषु कियन्त एव साफल्यं समधिगतवन्तः । तत्र कारणमिदमेव गद गद्यसाहित्यप्रणयनमीपत्करं नासीत् । दण्डी यदांशिक साफल्यमासादितवास्तव तस्य चातुर्योपनतं शैलीपरिवर्तनमेव प्रधान कारणम् । 
    बाण तरकालभाविनः परे कवयो यद् गद्यकाव्यानि प्रणीतवन्तस्तद् बाणा नुकरणमात्रा । बाणस्य शैली यथाशक्ति पुरस्कृत्य गद्यप्रणयने कृतोपक्रमेषु कविषु तिलक मञ्जरीप्रणेता धनपालः वादीसिहोपाह्न ओञ्चदेवश्च प्रख्यातौ ।

 धनपाल : 

धनपालः पाराधिपतेराश्रये स्थित्वा तिलकमञ्जरी नाम कथाग्रन्थं प्रणीत वान् यत्र समरकेतुतिलकमञ्जयोंः प्रणयकथा वणिता । अयं धनपाल : खीष्ट दशमश्तके वर्तमान आसोदिति बहूनां विदुषां मतम् । अनेन धनपालेन ९ ७२ तमे खष्टाब्दे ‘ पैयलच्छि ' नामा प्राकृतकोषः ऋषभपञ्चाशिका नाम जैनतीर्थङ्क : रस्य ऋषभस्य प्राकृतस्तोत्रग्रन्थश्च कृतः । धनपालः स्वयमेव बाणकृति स्वकुले । रुत्तमर्णतया स्तुतवान् । 

वादीभसिंह ओडपदेवः 

कृतेरनुकरणे गद्वचिन्तामणि नाम जीवनधरचरितग्रन्थ निर्मितवान् । इदमेयो । पाख्यान जीवनधरचम्पूरप्युपजीवति । 

इतरे गद्यलेखकाः 

१.अगस्त्यः - कृष्णचरितम् - चतुर्दशशतकम् ।
२. अम्बिकादत्तव्यासः - शिवराजविजय  -  एकोनविंशशतकम् । 
३. बदरीनाथशा  - गुणेश्वरचरितम् - विशशतकम् । 
४. नारायणखिस्ते विद्वच्चरितपञ्चकम् विशशतकम् । 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.