"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

बाणभट्ट

बाणभट्ट
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

बाणभट्ट

        प्राचीनश्चीनदेशोद्भवो यात्री ह्वेनसांगनामा ६२ ९ तः ६४५ स्त्रीष्टीयवर्ष पर्यन्तं भारत बनाम । स हि स्वपात्रावर्णनप्रसङ्गे उत्तरभारतसम्राजो हर्षदेवस्य सविस्तर वर्णनं कृतवान् । महाराजहर्षदेवः ६०६ ईशवीयसमयादारभ्य ६४८ पर्यन्तं थानेश्वरनामनि स्थाने राज्यं कृतवान् । स चाय हर्षः बाणभट्टेन स्वीये हर्षचरिते सविशेषं वर्णितः । एतेन बाणभट्टस्य तत्समयत्तित्वं प्रमीयते । तथा च बाणस्य समयः सप्तमशतकं सिद्धयति । बाणभट्टो वात्स्यायनशे जन्म गृहीतवान् । तत्पूर्वजा विहारप्रान्तस्थितस्य शोणाख्यस्य हिरण्यवाह्वपरनामकस्य महानदस्य तटे प्रीतिकूटनामके गामे न्यबसन् । तस्य पिता चित्रभानुः , माता च राज्यदेवी आसीत् । 
बाणभट्ट

बाणेन हर्षचरिते यः स्ववंशपरिचयः प्रदत्तः स निम्नलिखितवंशवृक्षतः सुखावगम्यः । 

कादम्बर्या वंशवर्णने पाशुपतस्य नाम नायाति , मन्ये पाशुपतोल्लेखमुतः श्लोको लेखकप्रमादादिना केनापि हेतुना परिभ्रष्टः स्यात् । 
बाणभट्टो देशाटनं बह्वकामयत , अतस्तं लोको दुराचारं मत्वा बहूपजहास । देशभ्रमणेन तस्य प्रज्ञानप्रकर्षे महाँल्लाभो जातः । देशाटनात् परतः से स्वगृहे वस्थाय शास्त्राणामध्ययने प्रावतंत ।

        श्रीहर्षानुपतिना कृते बाहाने सतत्समीपं गतः । प्रथम तु सोराति माणविगानं मनसिकृत्य श्रीहर्षस्तुं न साधु सत्कृतवान , परतुपाचा वरद  गुणगणपरिचये जाते नृपस्तं बहु मेने ।

 वाणस्य जीवन दरिद्रतामयं नासीत् तस्य समीपे पैतृको सम्पत्तिा अपुर मापायामबर्तत । राजाश्रयलाभेनापि सानुदिनीपत । अतस्तदीय जीवन सुखपूर्वकमत्यगात् । 

 उत्तरार्ध - कादम्बरी बाणभट्टस्य पुषेण इता । बाणेन हर्षचरित म्पपरित प्रस्ताने पुषस्य नाम नोल्लिखितम् । डा ० मूलरमहोदयानुसन्धानेन वागतनपस्य नाम भूषणभट्ट इत्यापाति । भग्दारकरमहापापस्तु पुलिनभट्टनामानमाह । केचिदन्ये तं पुलिग्मनाम्ना स्मरन्ति । 

बाणभट्टेन ग्रन्थद्वयमेव गद्यमार्य प्रणीतम् - 

1. हर्ष चरितं ,२. कादम्बरी। 

चण्डिकाशतकम , पार्वतोपरिणयः , मुकुटताडितकम् इति भयो प्रबन्या स्तनाम्ना प्रथिता अपि वस्तुतो न तस्य कृतयः ।

     पार्वतीपरिणयो हि ससदसयतकोत्पलेन केनचिए बामनभट्ट - बाणेन कृतः । मुकुटताडितक यद्यपि नलवम्यूटीकास्ता चन्द्रपालेन स्मृतं तथापि मासीवाण कतिरिति विदुषां सम्मतिः । पम्भिकायतकम् अपि बागकृतत्वेन सोचतु नोत्सहन्ते सुधियोतो अन्यायमेव बागस्येति निश्चित्य बस्तुं शक्यते । 

बाणस्य हर्षचरितम् 

' करोम्याख्यायिकाम्भोधी जिताप्लवनचापलम् ' इति हर्षचरितोकादिया हर्षचरितस्यात्यायिकापन्थरूपत्वं प्रतीतम् । नेदं साधारण परितपुस्तकमपि तु सरसं काव्यमिति वर्णनेषु सजीवतामानेतुमंत्र प्रयासः कृतो बेयः । 

अत्र ग्रन्येऽटो उच्छ्वासास्तवाये उच्छवासाये बाणेन स्वीया या लिखिता । चतुर्था दुरवासादारभ्य समाप्तिपर्यन्त हर्षस्य चरितं गणितम् । हांस्य पितरो . यशोमती प्रभाकरवर्धनी आस्ताम् । ज्येष्ठो भाता राम्यवान स्वर हर्षवर्धनः स्वसा राज्योः चतुर्य उच्छवासे राजकुमारयोस्तत्वमुश्च जन्मा वृत्तानि , पचमे राजकुमारयोविजययात्रा । माना जयाय गते राज्यवानि हर प . मृगयां गते प्रभाकरवर्धनो मृतकल्लो जात इति श्रुत्वा हयों मृगया तो निकृष्ः । पष्ट उच्छवासे राज्यवर्धनस्य परावर्तनम , बहवर्मणो मृत्यु , राज्यथियो बन्दी भारः , राज्यथिय उदराय राज्यवर्धनस्य प्रस्थानम् , गोदेवरसाद्वारा तस्य अपाच । सप्तमे हर्षस्य दिग्विजययात्रा , मालवेवरविजयः , अष्टमे राज्यथितः माप्तिः , दिवाकरमित्राख्यबौद्ध भिक्षुणा सङ्गतिः । इतीयती मूलकमा विस्तरे वणिता ।

बाणस्य कादम्बरीवद् इदमपि हर्षचरितमपूर्णमेव स्थितम् । तत्रापि कारणं कुवेरसामयिक मरणमेव मन्यन्ते विचारकाः ऐतिहासिकांश वर्जयित्वा सन्दर्भोज्य सर्वथा काव्यलक्षणोपेतः ।
  
 ' ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम् ' 
इति गयं विशेषयतामाल वारिणां मते गद्यलेखकानां मूर्धन्यो बाणः गद्यकाव्यानां प्रथमं च हर्षचरितम् । पाञ्चालीरीतेभक्तो यथा बाणस्तथा नापरः कोऽपीति च । व्यञ्जनाप्रयोगे संस्कृतसाहित्यात वक्रोक्तिरचनायां च बाणः सकलकविमूर्धन्यः ।

 हर्षचरितं केवलमत्तमगद्यकाव्यभावेनैव नात्यादरणीयमपि तु सप्तमशतकस्य स्फुटतिहासभावेनापि प्रशस्यतमम् ।

 हर्षचरिते यदेतिहासिकमितिवृत्तं वणितं तत्कस्मिश्चिदयंशे तात्कालिकेति . हासान्न भिद्यते । हपचरिते तात्कालिकोत्तरभारतस्य स्थितिः प्रकटं प्रकाश्यते । सप्तम उदासे वन्यप्रामाणां तत्रत्यगृहाणां वर्णनं नितान्तं स.यं सरसञ्च । तस्मिन् कालेऽपि भारतं सांस्कृतिकदृष्टया रमणीयमासीदेतत्सत्यं तदा प्रतीयते यदा वयं हर्षचरिते वेशभूषयोः आचारविचारयोः सेनासंस्थानस्य च वर्णनं पठामः , राज्यथियो विवाहावसरे शिल्पिभिः स्वानुरूपाणि यावन्ति भूषणानि समपितानि , रजकैश्च यादृशानि निबध्य रजितानि वस्त्राणि प्रस्तुतानि तेषां वर्णनेन तात्कालिकी भारतीया सांस्कृतिको स्थितिः करामलकवद् भासते । 

बाणभट्टस्य कादम्बरी 

    बाणस्य कादम्बरी कथाग्रन्थः । स्वयमेव कविना - ' धिया निबद्धयमतिद्वयी कथा ' इति कादम्बर्याः कथाग्रन्थत्वमुक्तम् । कादम्बर्यामुक्ताकथा गुणाढ्यकृताया बृहत्कथाया गृहोता , साम्प्रतमुपलब्धियद्यपि बृहत्कथाया नास्ति तथापि भूत भाषामयो अद्भुतार्था च सा बृहत्कथा बाणकाले लभ्याऽऽसीदिति वक्तुं शक्यते । बृहत्कथातो नृपसुमनसः साधारणी कथामादाय बाणभट्टा काव्यकलानैपुण्येन तस्यां विशेषानुत्लाद्य कादम्बरो निबद्धवान् । 

    कादम्बर्याः कवा जन्मत्रयवृत्तान्तमङ्गीकरोतीति जटिला । एका कथा कथान्तरमुद्भावयतीति प्रथमा कथा सावशेषेव द्वितीयस्याः कथाया अवसान प्रताक्षमाणा तिष्ठति , एवमपरापि कति कथासाकार्यमत्र विद्योतते । 

    विदिशायां शूद्रको नामा राजाऽसीत् । एकदा चाण्डालकन्यका एवं पञ्ज एस्थं शुकं तस्मै उपाहरल् । नृपेणागृहीतः स शुकस्तस्मै स्वपूर्वजन्म  de तवान् । जन्मकाल एवं मम माता मृता , तातोऽपि लुब्धकारितः , वृक्षादधः पतित भूमौ सरन्तं मां जाबालिशिष्यान्यतमो दययोत्थाप्य स्वगुरोराश्रम नीतवान् । जाबालि वृत्तान्तमित्थमकथयत् । उज्जयिन्यां तारापोडो नाम राजाऽऽसीत् , तस्य स्त्री विलासवती , शुकनासश्चामात्यः । प्रौढे वयसि 

    नृपस्य पुत्रः चन्द्रापीडो नाम जातः । शुकनासस्य सुतश्च वैशम्पायनो जातः । तो प्राप्तवयसौ गुरुकुले शिक्षितो । शुकनासो राजपुत्र यथोचितमप दिष्टवान् । दिग्विजयप्रवृत्तो राजकुमारश्चन्द्रापीडः गन्धर्वमिथुनमनुधावन् एकं सरोऽच्छोदं दृष्टवान् । तत्र महाश्वेता नाम कापि सुन्दरी तप प्रवत्ता दृष्टा या स्ववृत्तान्तमुक्तवती । मया पुण्डरीकनामके मुनितनये स्नेहः कृतः , स , लोकान्तरं गतः , तमनु कर्तृकामां मां कापि दिव्याङ्गना भूयोऽपि युवयोः सङ्गमो भावोति ' मा विबोध्य तच्छरीरं लोकान्तरमनेषीत् । महाश्वेतैव चन्द्रापीडाय कादम्बरोवृत्तमुक्तवती । कादम्बरीचन्द्रापीडयोः साक्षात्कारे जाते द्वयोरनुराग उदिवाय । तदेव पितुत आगते चन्द्रापोड : स्वां राजधानों प्रति निवृत्तः । कादम्बयाँ चन्द्रापीडविरहे देहं त्यक्तुमुद्यतायां सत्सखी पत्रलेखा तो सान्त्वयित्वा चन्द्रापीडस्य समोपमागत्य तदवस्थां तस्मै न्यवेदयत् । 

    एतावती कथा वाणेन लिखिताजतनी तत्तनयेन । 

    चन्द्रापीडो राजधानी गच्छन् वैशम्पायनं तदनुरोधान्महाश्वेताया आश्रम एवं स्थापितवान् । पत्रलेखया सह यदाऽसी पुनस्तत्रायातस्तदा वैशम्पायनं तत्र दृष्ट्वा परं शोकमाप्तो महाश्वेतया सूचितो यत्तव सखा ब्राह्मणकुमारो मां कामयमानो मया शुको भवेति शप्तः शुको भूतः । तच्छुत्वेव चन्द्रापोडः प्राणान् विससर्ज । अब कादम्बरी तदवस्थं चन्द्रापीडं दृष्ट्वा बह्वव्ययत । ततः कादम्ब रीमहाश्वेते ' शापवशाच्चन्द्रापीडः प्राणेवियुक्तः , अस्य देहः संरक्ष्यताम् , पुनरपि युवयोः युष्मद्दयिताभ्यां सह सङ्गमो भावो'ति दिव्यां वाचं श्रुत्वा तथैव तस्वतुः । इन्द्रायुधो नाम चन्द्रापीडस्याश्वस्तत्क्षणं तदेव सरोऽगाहत । तत्स्थाने पुण्डरी कस्य सखा कपिञ्जलः सरसो निर्गस्य कादम्बरीमहाश्वेते सूचितवान् यत् चन्द्रापोडश्चन्द्रस्य , वैशम्पायनः पुण्डरीकस्य , इन्द्रायुधश्च कपिञ्जलस्यावतारा आसन् । 

    एवं महर्षिमुखात् कथायाः श्रवणान्सरं मम ' अहमेव प्राक् पुण्डरोका वतारो वैशम्पायनं इति ज्ञानमजायत । साम्प्रतं शापावधेः प्राप्तत्वात् शूद्रकस्य देहत्यागः कादम्बरीभुजान्तरा लगतस्य चन्द्रापोडस्य सुप्तोत्थितस्येव विबोधः , पुण्डरीकस्य समागमनश्चा ततश्चन्द्रापीडः कादम्बरों पुण्डरोकश्च महाश्वेतामुपयेमाते , अविरहितं च प्रभृति तदम्पतियुगलमिति कादम्बर्याः कथा । 

कादम्बर्या विशिष्टता 

    कादम्बर्याः पात्रचित्रणम् अत्युत्तमम् पात्राणि खल्वत्र तावत्या सजीव तया चित्रितानि यथा तानि प्रत्यक्षदृश्यतामिव यान्ति । राजा शूद्रका , जाबालिः , तारापोडः महाश्वेता , कादम्बरी चेति सण्विपि पात्राण्यनेन तथा वणितानि यथा तानि वाचकानां पुर स्थितानोव प्रतिभायन्ते । एकत्र पाठको यदि शबरसेनाप्रयाणं पठित्वा विस्मयाविष्टो जायते , जाबालेरावमं दृष्ट्वा स्तिमि तान्तःकरणो भवति , तदापरत्र स एव कादम्बर्या महाश्वेताया वा वर्णनं पठित्वा लोकान्तरसमुपस्थित इवाच्छोदसरसो वर्णनं श्रुत्वा कुतुकाकुल इव सुधासिक्त इव च जायते । 

    एकतो यदि शुकनासोपदेशमधीत्य हृदयं निर्मलदर्पणता नपति तदाऽपरत्र राजान्तःपुरवणनं श्रुत्वा हृदयं रजयति । प्राकृतिकवस्तूनां वर्णनेऽपि बाणस्य कादम्बरी न कुतोऽपि हीयते । जाबालिमुनेराश्रमे – ' परिचितशाखा मृगकराकृष्टिनिष्काश्यमानप्रवेश्यमानजरदन्धतापसम् ' इति दृशोः पुरस्तात् ' किमपि प्राणिभेदानामैक्यमिव दृश्यते । ' कदम्बशाखाधिरूढहरिकृतजलप्रपातम् ' इति च पठित्वा वाचकः सास्तन्न सन्निहितमिवात्मानं भावयति । 

    कवितायां यावत्कलापक्षस्य विभावनं तावत्यंशेऽलङ्काराणां सन्निवेशोऽर्थ चयने शब्दगुम्फने च न केवलं गद्यकाव्यान्येवापि तु समस्तमपि संस्कृत भाषानिबद्ध वाङ्मयमतिशय्य वर्तते कादम्बरीति कथनं नात्युक्ति स्पृशति । 

' नवोऽर्यो जातिरग्राम्या इलेषोऽक्लिष्ट स्फुटो रसः । 
विकटाक्षरबन्धन कृत्स्नमेकत्र दुर्लभम् ।। 
इति दुर्लभत्वेन यदुक्तं तदत्र कादम्बर्या सुलभमिति महद्गौरवजनकमस्य कवेः । 
    
    बाणस्य कादम्बर्या तत्तदलङ्काराणो यादृशो मनोरमः प्रयोगः संस्कृत साहित्येन्यत्र दुराप इति प्रागुक्तम् । तत्रोदाहरणरूपेण कतिचनोद्धरणानि प्रस्तूपन्ते , यथा -
' प्रावृषमिव घनकेशजालाम् , शरदमिव विकसितपुण्डरीकलोचनाम् '
     अत्र यादृशः श्लेषः , तदुत्यापिता चोपमा यादृशी , तदुभयं मिलित्वा स्वर्णे सुगन्ध सृजतीव । अतिशयोक्तबहुलेऽपि प्रयोगे -
     अथ परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम् , आलोकितः खलु रमणीयानामन्तः , दृष्ट आह्वादनीयानामवधिः , वीक्षिता मनोहराणां सीमान्त लेखा , प्रत्यक्षीकृता प्रीतिजनानां परिसमाप्तिः , विलोकिता दर्शनीयानामवसान भूमिः । ' सुभगपदावलिगुम्फितेयमतिशयोक्तिः श्रुतमात्रेव मनो मदयति । 

रशनोपमाया निम्नलिखिते प्रयोगे यौवनवर्णनस्य काऽपि नवव विच्छित्तिः -
   
' क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन , नवपल्लव इव कुसुमेन , कुसुम इव मधुकरेण , मधुकर इव मदेन नवयौवनेन पदम्'

 परिसंख्यापाः प्रयोगेऽप्ययं कविः ' निरन्तरश्लेषषनां सुजाति महानों चम्पकपुष्पकैरिव ' रचिला कवितामुपस्थापयति , यथा -
' यत्र वयःपरिणामें द्विजपतनम् , उपवनचन्दनेषु जाचम् अग्नीनां भूमिमत्त्वम् , एणकानां गीतव्यसनम् , शिखण्डिनां नृत्यपक्षपातः भुजङ्गमानों भोगः , कपीनां श्रीफलाभिलापः , मूलानामधोगतिः । ' 
    न केवलमलङ्काराणामुपस्थापन एव , अपितु कवितापा उद्देश्यस्य सत्यं शिवं सुन्दरमिति विशेषितस्य लोककल्याणस्यापि निवेशने बाणो जागरूक हो । तदीयकादम्बरीपरिशीलनेन प्रतीयते। 

    पुण्डरीकवियोगे तपन्त्या महाश्वेताया हार्दिकभावानामुपस्थापनेन बाणो वाचकानां हृदयेषु भावस्थिरस्य जननान्तरसौहृदस्य स्वरूपम् , अतीतवत्र्तमान योर्जीवनयोरेकसूत्रनद्धं प्रणयप्रकर्षम् , सत्ये प्रेमणि मर्यादाया अनुल्लङ्घनं च स्थिरयति । चन्द्रापीडवियोगे कादम्बर्या अवस्थां वर्णयन्नयं कविः मनोविज्ञानस्य ज्ञानं प्रकाशयति । 

    अयं बाणो यत्र दीर्घसमासां वाक्यालि विन्यस्य वाचकाना पुरतो वर्णन बाहुल्यस्तूपमुपस्थापयति तत्रैव लघुवाक्यानां प्रयोगेऽपि न मन्दायते । एतेन तत्प्रतिभायाः सर्वमुखत्वं प्रकटीभवति । कपिञ्जलः पुण्डरीकं कामपीडित मुपदिशति -

' नेतदनुरूपं भवतः क्षुद्रजनक्षुण्ण एष मार्गः , धैर्यधना हि साधयः , कि यः कश्चित्प्राकृत इव विकलीभवन्तमात्मानं न रुत्सि , क्व ते तद् धेर्यम् , क्वासा विन्द्रियजयः।' 

एवमेव शुकनासोपदेशे – 

' इयं हि लक्ष्मीः पारिजातपल्लवेभ्यो रागम् , इन्दु शकलादेकान्तवक्रताम , कालकूटान्मोहनशक्तिम् , मदिराया मदम् , उच्चे : श्रवसश्चञ्चलताम इत्येतानि सहवासपरिचयवशाद् विरहविनोदन , चिह्नानि गृहीत्वेव सागरादुत्थिता । ' 

लब्धापि दुःखेन पाल्यते , न परिचयं रक्षति , नाभिजनमोक्षते , न रूप मालोकयते , न शीलं पश्यति , न वेदग्ध्यं गणयति । '
     न केवलमेतावदेव , उत्तमानामिव नीचानामपि पात्राणां वर्णने सजीवत्व मनेन सृष्टम् , अच्छोदादिविविध-प्राकृतिकवस्तुवर्णने साधु साफल्यमासादितम् , सर्वतः प्रकृष्टं चास्य सर्वत्र समानं भाषासमृद्धत्वम् ।         
    
    भाषासमृद्धिमालोक्यैव पाश्चात्त्या बागस्य कादम्बरीमरण्यानी मन्वते । तेषां मते बाणस्य गद्यं खलु तद् भारतीयमरण्यं यत्र क्षुपोच्छेदं विना मार्गो दुर्लभः , यत्र च बहवः अप्रतीतार्थाः शब्ददन्दशूकास्तत्र प्रविविक्षन प्रतीक्षमाणाः निलीय स्थिताः । 

    वस्तुतस्तु बाणस्य गद्यं महाविशालसप्तभूमराजप्रासादोपमम् , यत्र क्वचन प्रकोष्ठे रमणीयाकृतिविशिष्टपरिधानोपबृंहितं रमणीचित्रम् क्वचिन्मृगयोप युक्तनानाजीवस्य चित्राणि , क्वचित्कलकलनादिनी खरस्रोता नदी चित्रिता , क्वचित्तपोभूमिनिदर्शिता , क्वचिच्च निष्पतच्छरभीषणा रणभूमिरङ्किता । तत्र प्रासादे प्रविष्टश्च कश्चित् पामरो यदि किमप्यलौकिक चित्रं वीक्ष्य भवमनु भवति , तद्भवनं च तेनैव दोषेण दूषयति तदा न तत्र भवनशिल्पिनो दुष्यन्ति , तथैव कादम्बर्यामपि बोध्यम् । 

    संस्कृतभाषाकविषु बाणभट्टसमानः कोऽपि शब्दचित्रप्रस्तुतो सिद्धहस्तो नाभूदिति कथनं नितान्तसत्यम् । साधारणतोऽन्ये कवयो घटनां वर्णयन्ति , बाणस्तु चित्रोपस्थापनद्वारा कथा विस्तारयति , अत एव तस्य कथा मन्द चलति । 

    प्रभाते जायमाने कवयोऽन्ये रक्तमाकाशं वर्णयित्वा सूर्योदयं प्रस्तुवन्ति सा च रक्तता साधारणी , बाणस्तु रक्ततायां क्रमशो जायमानौ प्रकर्षापकर्षों नानाविधरुपमानानश्चित्रयति 

' एकदा तु प्रभातसन्ध्यारागलोहिते गगनतले कमलिनीमधुरक्तपक्षसम्मुटे वृद्धहंस इव मन्दाकिनी पुलिनात् अपरजललनिधितटमवतरति चन्द्रमसि परिणत रकुरोमपाण्डुनि व्रजति विशालतामाशाचकवाले गजरुधिररक्तहरिसटालोमलो हिनीभिः आतप्तलाक्षिकतन्तुपालाभिः आयामिनीभिरशिशिरकिरणदोधितिभिः परागशलाकासम्मार्जनीभिरिव समुत्सायमाणे गगनकुट्टिमकुसुमप्रकरे तारागणे , एतत्सकलमपि वैशिष्ट्य मनसि निधायैव गोवद्धनः प्रोक्तवान् - 
' जाता शिखण्डिनो प्राग्यथा शिखण्डो तथाऽवगच्छामि । 
प्रागल्भ्यमधिकमासुं वाणी बाणो बभूवेति ।। ' 

बाणस्य प्रातिस्विकं वैशिष्ट्यम् 

१. संस्कृतभाषाकविषु बाणभट्टः स्वविषये बहु प्रामाणिक वस्तु हर्षचरिते निर्दिष्टवान् , येन तद्रचनाकालेन समं रचयितुरपि च नृपतेः कालः प्रमाणीकृतो भवति . ऐतिहासिकयुगान्तरकालनिर्धारणेऽपि सोविध्यमाधीयते । कादम्बरी इति तदुत्तरमुपस्थापितवान् बाणः । 
२. ' व्यावहारिकसंस्कृतभाषायां गद्यं कीदृशं स्वरूपमपेक्षते ' इति प्रश्ने 
३. गद्यकाव्यप्रकोपस्थापनद्वारा कथासाहित्यस्य सूत्रमग्रगामि कृतवान् । 
४. उपन्यासे कथायाः पर्यवसानं यावन्निनुतं तिष्ठति , पाठकास्तावदुत्क ण्ठितरूपेण ग्रन्थपारायणसमाप्ती प्रयतन्ते । कादम्बर्यामुपस्थापिता कथा तत्रांशे सर्वथा सफलेति । 
एवमादि वाणख्यात्ममात्रगतं वैशिष्ट्यन् । 

उत्तरार्धकादम्बरी 

यावन्तो गुणाः पूर्वाद्धकादम्बर्यामुक्तास्तावन्त एव मात्रायां किञ्चिन्यूना उत्तरार्द्धकादम्बरीग्रन्थेऽपि विद्यमानाः सन्ति । उत्तराद्धंकादम्बरी बाणस्य पुत्रो भूषणभट्टः पुलिनभट्टः पुलिन्ध्रभट्टो वा निर्मितवान् । 

बाणप्रारब्धा कथाऽर्धमार्ग एवासीत् , कवि यक चन्द्रापीई कादम्बर्याः सविधे समुपस्थापितवानेवासीत् तदैव क्रूरकालेन कपिर्लोकान्तरं नीतः । तदा तत्पुत्रः कथासमापनमात्रबुद्धपोत्तरार्द्धकादम्बरी प्रथितवान् । 

' याते दिवं पितरि तयसैव सार्ध 
विच्छेदमाप भुवि यस्तु कथाप्रबन्धः । 
दुःखं सतां तदसमाप्तिकृतं विलोक्य 
प्रारब्ध एव हि मया न कवित्वदात् ॥ ' 

एवं लिखन् वाणस्य पुत्रः स्वीयं नम्रत्वं व्यञ्जयति । किञ्च -
' कादम्बरीरसभरेण समस्त एवं मत्तो 
न किञ्चिदपि चेतयते जनोऽयम् । 
भीतोऽस्मि यन्न रसवर्णविजितेन 
तच्छेषमात्मवचसाऽप्यनुसन्दधानः ॥ '

 एवं स स्वीयनम्रताव्यञ्जनपूर्वक कादम्बरीग्रन्थस्य पूर्तः सकलसहृदयवर्गो पेक्षितत्वं प्रकटीकरोति । 

बाणपुत्रस्य नाम 

डा.बूलरमहोदय : ' Dr. Steen's Catalogue of Sanskrit Mss , at Jammu ' नामके निबन्धे कादम्बरी पूरितवतो बाणपुत्रस्य नाम भूषणभट्ट इति लिखितवान् । प्रो ० भण्डारकरमहोदयस्तस्य नामाधुनिकानुसन्धानाधारण पुलिनभट्ट इत्युक्तवान् 

पुलिन भट्टस्य पाण्डित्यम् 

पुलिनभट्टोऽयं स्वपितेव महापण्डितः सुकविश्चेति तद्ग्रन्थेनैव प्रमाणो क्रियते । पूर्वार्दोत्तरार्द्धयो रचनायां यावत्तारतम्यं दृश्यते तावदेकक'कग्रन्थ योरपि सम्भवति , अतः पुलिनस्य न्यूनविद्यत्वं न शकनीयम् । इदं तु सत्यं यद्यपि बाण . स्वयं ग्रन्थमिमं पूरितवानभविष्यत्तदात्र ग्रन्थेऽव त्यमधिकश्चमत्कार उत्पन्नोऽभविष्यत् , कालवृद्धिरप्यजायत । 


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

1 टिप्पणी

  1. मांगलिक दोष निवारण हेतु कोई पुस्तक हो तो पीडीएफ डालें
आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.