"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

सुबंधु

सुबंधु
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

सुबंधु

गद्यस्य साहित्यिक स्वरूपं प्रकटोकृत्यात्मानं गौरवान्वितं कृतवत्सु कविषु सुबन्धुरेव प्रथमत्वेन प्रतिपन्नः सर्वः । तस्य सुबन्धोः समयः कः ? विचार्यते 

 १. अयं सुबन्धुः स्वग्रन्थे 
' सारसवत्ता विहता नवका विलसन्ति चरति नो कछुः । 
सरसीव कीतिशेष गतवति भुवि विक्रमादित्ये ॥ ' 
इत्यादिना यं विक्रमादित्यं स्मरति स कतमो विक्रमादित्यः ? अस्मिन् प्रसङ्गे धिका आलोचका मिहिरकुलनामकस्य हूणराजस्य पराजेता बालादित्यसखो यशोधर्मा एवार्य विक्रमादित्य इति निर्णयन्ति , यशोधर्मणः समयश्च षष्ठशतकस्य वासवदत्ता गद्यकाव्यानि १५३ मध्यभाग इति निर्णयन्ति । एतेन सुबन्धोस्समयः षष्ठातकस्य पूर्वभाग इति वक्तुं शक्यते । .
सुबंधु

२. बाणभट्टः सुबन्धोः कथा ' धिया निबद्धेयमतिद्वयी कथा ' इत्येव स्मरति । बाणः सप्तमशतकोत्पन्न इति सुबन्धोस्ततः पूर्ववत्तित्वेन सुबन्धोः षष्टशतकपूर्व भागभवत्वं युज्यत एव । 

३. सुबन्धः स्ववासवदत्तायां एलेषद्वारा उद्योतकर स्मरति - ' न्यायस्थि तिमिवोद्योतकरस्वरूपाम् । ' उद्योतकरस्य चास्य समयः पठसप्तमशताब्दयो रन्तराले मन्यते । एभिनिदर्शनेः सुबन्धोः समयः षष्ठशतकं मन्यते । आदिम घरमभागादि विशिष्य निर्णयस्तु स्फुटप्रमाणाभावादसुकर एव । 

वासवदत्ता

वासवदत्तानामक एक एव गुन्थः सुबन्धुकृतत्वेन प्रथते । कल्पितकथाया अस्या आख्यायिकाया नामकरणमुदयनकथाप्रसिद्धाया वासवदत्ताया नामानु ध्यानमूलकमेवेति मदीयस्तर्कः । अस्या एव वासवदत्तायाः प्रयांसायां बाणभट्टी लिखति हर्षचरिते -
' कवीनामगलद्दषों नूनं वासवदत्तया । 
शामत्येव पाण्डुपुत्राणां नूनं वासवदत्तया । ' 
        शब्दार्थालङ्काररससौष्ठवेवासवदत्तायास्तुलायां कोऽप्यन्यो गद्यगून्यो नास्तीति तदध्ययनेन प्रतिभासते । तत्र -

शब्दसौष्ठवं यथा - 

' अभूदभूतपूर्वः सर्वोपितिचक्रचूडामणिश्रेणीशाणकोण कषणनिर्मलीकृतचरणनखमणिनृसिंह इव दशितहिरण्यकशिपुक्षेत्रदानविस्मयः , कृष्ण इव कृतवसुदेवतर्पणः , नारायण इव सौकयंसमासादितधरणिमण्डलः , कंसारातिरिव जनितयशोदानन्दसमृद्धिः । 

विरोधाभासो यथा - 

' विद्याधरोऽपि सुमनाः , धृतराष्ट्रोऽपि गुणप्रियः , क्षमानुगतोऽपि सुधर्माश्रितः , बृहन्नलानुभावोऽप्यन्तःसरलः , महिषीसम्भवोऽपि वृषोत्पाद्यः , तरलोऽपि महानायको राजा चिन्तामणीनमि । ' 

परिसङ्ख्या यथा - 

' छलनिगृहप्रयोगो वादेषु , नास्तिकता चावकिप , कण्टक योगो नियोगेषु , खलसंयोगः शालिषु द्विजिह्वसङ्ग्रहीतिराहितुण्डिकेषु , नेत्रोत्पा टन मुनीनाम् , द्विजराजविरुद्धता पङ्कजानाम् , सूचीभेदो मणीनाम् । '

     वासवदत्ताया आख्यायिकान्यतया कतिचन इलोका अपि यत्र तत्रात्र निवेशिता विद्यन्ते , यैरस्य सुबन्धोः पद्यप्रणयनुपाटवं प्रकटं प्रतीयते । यथा- 

' अविदितगुणाऽपि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । 
अनधिगतपरिमलाऽपि हि हरति दृशं मालतीमाला । ' 
" विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । 
यदयं न कुलद्वेषो स कुलद्वेषी पुनः पिशुनः ॥ '
सत्यमिदं यदेवजातीयको वाक्यविन्यासः क्लिष्टतां भजते , कृषिमतामाथ-यति , वाचकान क्लिश्नाति , तथापि कल्पनापोडिशब्दवयनालङ्कारसज्जाभिरवं स प्रसादः काव्यापेक्षिता गुणांश्च सुबन्धो न सन्ति , न - बा दण्डिनः पदलालित्यादि संस्कृतसाहित्येतिहासः १५४ सुबन्धु कविः सकलसहृदयस्तुल्य इति निर्वाध वक्तुं शक्यते । 

इदमपि सत्यं यद् बाणस्य रमणीयार्थप्रतिपादनसमये रमणीयताब्दसृष्टिः , कमेव विद्यते , तथापि विद्वज्जनहृदबहारिश्लेषादिविविधालङ्कारसर्गतः पण्डितपाठकानां हृदयान्याक्रष्टुमलमिति । 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.