"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

गद्य काव्यानि

गद्य काव्यानि
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

गद्य काव्यानि

        संस्कृते पद्यसाहित्यमिव गद्यसाहित्यं परप्रकर्षम् । वेदकालेऽपि गद्यस्य प्रयोगः प्रचुरप्रचार आसीत् । संहिताग्रन्थेषु गद्यस्य भूयसी मात्रावाप्यते । गद्यकाव्यानि अथर्ववेदस्य गाबहुलता सुप्रतीता । पये प्रति लेखकानामादरातिशयेन आयुर्वेदज्यौतिषादि - वैज्ञानिकग्रन्थेषु यद्यपि पद्यापेक्षया गद्यस्य मात्रा स्वल्पतमा तथापि चरकादिषु गद्यभागो प्युपलभ्यत एव । पद्यमयं हि ग्रन्थं पाठकाः सुखमभ्यस्यन्ति , कण्ठे स्थापयन्ति चेति पद्य मयो ग्रन्थस्ताललयाधिततया रोचकः प्रचारोपयुक्तश्च भवतीति धिया च पर्च भूयसा प्रायुज्यत प्राचीतशास्त्रोवग्रन्थेष्वथापि गद्यस्य तत्रापि समावेगो दुरसङ्गव एव । 
गद्य काव्यानि

        संस्कृतगद्यस्य विकासक्रमेणोदाहरणानि यथा - ' ऋतं च सत्यचाभीद्धात्त पसोऽष्यजायत , ततो रायजायत , ततः समुद्रोणवः समुद्रादर्णवादधि , संवत्स रोजायत , अहोरात्राणि विदधद्विश्वस्य मिषतो वशी , सूर्याचन्द्रमसी धाता यथा पूर्वमकल्पयत् , दिवं च पृथिवीचान्तरिक्षमयो स्वः । ' 
( ऋग्वेदस्य दशमण्डले कृष्णयजुर्वेदे च ) 

        गद्यस्यास्य शैली भाषणप्रयोज्यौलीसमाना । कठिनाः पाब्दा भूयसाऽन पेक्षया सरलता समाविश्यत । युक्ताश्च ।तदनन्तरं ब्राह्मणग्रन्थेषु बाहुल्येन गयं प्रायुज्यत , यत्र संहिताग्रन्था ' यदेतन्मण्डलं नयति तन्महदुक्थं ता ऋचः स ऋचां लोकोऽथ यदेतदचि दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकोऽच य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि संयजुषां लोकः -
  ( मण्डलब्राह्मणे ) 

        अथानन्तरमुपनिषदि गद्यस्य कथोपकथनरूपेण प्रयोगेषु क्रियमाणेषु स्फुटा यंता स्वीयभावप्रकाशनप्रवणता चाधिकभावेन समागता , यथा ' श्वेतकेतुरुिणेय आस तं ह पितोवाच श्वेतकेतो बस ब्रह्मचर्यम् , न वे सोम्यारमत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति स ह द्वादशवर्ष उपेत्य चतुः विशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्वब्ध एयाय । तह पितोवाच श्वेतकेतो यन्नु सोम्येद  e अनूचानमानी स्तब्धोऽस्युत तमादेशमनाक्ष्या । 
- ( छान्दोग्योपनिषदि १।१-२ )

        एषां वैदिकगद्योद्धरणानां पर्यालोचनेन सुखमवगन्तुं शक्यते यद्गद्यस्य  स्वरूपं क्रमशः स्पष्टमजायत । संहिताया भाषांऽशतो व्याकरणलक्षणच्युता , तदपेक्षया ब्राह्मणानां भाषा लक्षणशालिनी स्पष्टा च , उपनिषदां भाषा तु व्याकरणसम्मता स्फुटतमा चेति क्रमिकविकासे पर्याप्तं निदर्शनम् । एवं वेदिकगयेः प्रशस्तीकृते वत्मनि लौकिकगद्यस्याविर्भावो जातः । 

        लौकिकगद्यस्य प्रथमः प्रयोगो निरुक्ते कृतः यथा ' सर्वरसाः अनुप्राप्ताः पानीयमिति यथो एतदविस्पष्टार्थी भवन्तीति नेष स्थाणोरपराधो यदेनमन्थो न पश्यति , पुरुषापराधः स भवति , यथा जानपदीषु विद्यातः पुरुषविशेषो भवति , पारोववित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति । 
- ( नघण्टुककाण्डे ) 

        एतत्कालपर्यन्तं गद्यं काव्यभाषारूपेण प्रयुक्तं नासीत् , केवल व्यवहारभाषा रूपेण प्रयुज्यते स्म । अत एव तत्र चमत्कारातिशयमाधातुं कोऽपि प्रयासः क्रियमाणो नोपलक्ष्यते । अयमेव कमा शास्त्रीयगयेऽप्युपलभ्यते । शास्त्रीयगोषु साहित्यिकचमत्कारानाधातुं न कोऽपि प्रयासः कृतः । एतादृशगद्यस्य निदर्शनानि कतिचित् कालक्रमेण प्रस्तूयन्ते । ' ये पुनः कार्याभावानिवृत्ती तावत्तेषां यत्नः क्रियते । तद्यथा घटेन कार्य करिष्यन् कुम्भकारकुलं मत्वाह - कुरु शब्दान् प्रयोक्ष्ये । 
( महाभाष्यस्य पश्पशालिके ) 

        अनेन गयेन पठपमानेन तात्कालिको गद्यस्य विकसितपूर्णरूपता प्रतीयते । इतः परं गयस्य प्रौढिस्ताकिरुपपादिता । यथा शबरस्वामिनो भाष्ये- ' इच्छयाऽऽत्मानमुपलभामहे , कथमिति ? उपलब्धपूर्वे ह्यभिप्रेते भवतीच्छा । यथामेरुमुत्तरेण यान्यस्मज्जातीयैरनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि , न तानि प्रत्यस्माकमिच्छा भवति । एतावत्पर्यन्तं गद्यस्य यो विकासक्रमः प्रदर्शितः स शास्त्रीयगद्यविषयो लौकिकगद्यविषयो वा मन्तुं शक्यते । साहित्यिकगयं तु सर्वप्रथम शिलालेखेषु प्राप्यते । 
        रुद्रदाम्नः शिलालेखे या गद्यस्य शैली दृश्यते सा नितान्तप्रौढा ओजो गुणगुम्फिता च । गद्यं साहित्ये प्रयुज्यमानं सदेव गद्यकाव्यनामकं काव्यस्य भेदमकल्पयत् । साहित्यप्रयोगश्च गद्यस्य शिलालेखेष्वेवेदं प्रथमतया कृतः प्रतीयते । सुबन्धो भेट्टबाणस्य च गद्यमपेक्ष्य बहुकालात् पूर्वमेव रुद्रदाम्नः शिलालेखोऽखिन्नगद्य गैलोनिदर्शनीभूतोऽलिख्यत् । हरिषेणस्य प्रयाणप्रशस्तो विजयस्तम्भवणंने ' सर्वपृथिवीजयजनितोदयव्याप्तनिखिलावनितलां कात्तिमितस्त्रिदशपतिभवन गमनावाप्तललितसुखविचरणामाचक्षाण इव भुवोर्बाहत्यमुच्छितः स्तम्भः । 

        इत्थं वैदिकसाहित्यत आरभ्य प्रयागप्रशस्तिलेखकालपर्यन्तं गयसाहित्य विकसद्रूपतया वर्तमान प्रतीयते ।।

संस्कृतगद्यस्य वैशिष्टयम् 


        यत्र भाषान्तरगद्यानि सरलभावेनार्थप्रत्ययसमर्थानि विस्तृतरूपाणि च भवन्ति तत्र संस्कृतगद्यं चमत्कारकारिवस्तुव्यञ्जन विधया लघुकायानि भवन्ति संस्कृतगद्यस्य लधुत्वोपबृंहितं समासकृतार्थाधिक्यपूर्णत्वं च भाषान्तरगधैर्दुल भम् । ' ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम् ' इति दण्डिप्रतिपादितदिशा सजीवगा संस्कृतभाषानिबद्धमेव सम्भवति । तच्चेदं समासभूयस्त्वं मात्राता रतम्येन संस्कृतभाषायो प्रारम्भकालत एव दृश्यत इतोदमीयं गद्यं प्रारम्भकालत एवं सजोवम् । 
        यावत्पर्यन्तं पद्यैश्चमत्कारः श्रव्यसङ्गीतध्वनिमधुरिम्णा प्रकटी क्रियते तावद् । गच्चं स्वप्रौढिद्वारा प्रकटयतीति तदुभयपरिशीलनप्रतीतम् । इदमेव च गद्य साहित्यस्य वैरल्ये कारणं यत् सत्यप्यर्थगौरवस्यांशिके विरहे पद्यानि स्वसङ्गीत माधुर्वेणांशिकचमत्कारसद्भावेन च चमत्कारमुत्पाद्यकृतित्वमाकलयन्ति , गद्यानि तु सत्येव सर्वांशचमत्कारे बन्धगाढत्वे च चमत्कारं जनयेयुरिति कवयो गये साफल्यं कष्टसाध्यं सम्भाव्य भूयसा पद्यरचनायामेव प्रवृत्ताः । अत एव गर्छ कवीनां निकर्ष वदन्ति । 
        सम्प्रति कतिचन प्रमुखगद्यकाव्यानि स्वरूपतो रचयितृपरिचयप्रदानद्वारा च परिचाययितुमिष्यन्ते । तत्रेदं प्रथममव गन्तव्यं यत् साहित्यिकसंस्कृतगयं शिलालेखेष्वेव प्रथमप्रकाशमध्यगच्छत् । हरिषेणस्य शिलालेखे प्रयागप्रशस्ती च गद्यस्य यद्भप प्राप्यते तदेवानेतनैः कविभिः परिमार्जितं सत् साहित्यिकगद्यस्य उपलभ्यते । गौरवं वर्धयितुं प्राक्रमत । साहित्यिकगद्यस्याद्यो ग्रन्थः सुबन्धोर्वासवदत्ता एवं उपलभ्यते ।

गद्य काव्यानि








About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.