"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

कुलशेखरः के स्तोत्र

कुलशेखरः
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

कुलशेखरः 

अयं त्रिवाकुरराजो दसमे शतकेचत्तिष्टेति कथ्यते । वैष्णवधर्माचार्यान्य तमोऽयं ' मुकुन्दमाला ' नामकं स्तोत्रमेक विरचितवान् । स्तोत्रेषु काव्यगुणापेक्ष याऽऽत्मनिवेदनगुणोऽधिकोऽपेक्षते । काव्यशक्तिप्रदर्शनार्थं यानि स्तोत्राणि व्यरच्यन्त तानि न तथा द्रियन्त । आत्मनिवेदनगुणोऽस्य मुकुन्दमालायां प्रकट इति कृत्वाऽस्य स्तोत्रं प्रथितम् -

' दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । 
अवयोरितशारदारविन्दी चरणी ते मरणे विचिन्तयामि ।। 

इदं पद्यं नालङ्कारेण न शब्दचमत्कारेण न वा ध्वनिना तथा गौरवमाप्तु मर्हति , परमत्र काचिदपूर्वव भावनानिवेदना यया हृदयं बलवदाकृष्यते । 
कुलशेखरः के स्तोत्र
स्तोत्रसाहित्ये वैष्णवस्तोत्राणां संख्या नातिलधीयसी । यामुनाचार्यस्य स्तोत्रम् , लीलांशुकस्य कृष्णकर्णामृतम् , वेङ्कटारिणो लक्ष्मीस्तवः , मधुसूद नस्य आनन्दमन्दाकिनी , माधवभट्टस्य दानलीलाप्रभृतयः स्तोत्रग्रन्था अत्र प्रसङ्गे मुख्याः । 
शेवस्तोत्राणि पृथगेव कमपि चमत्कारविशेष रक्षन्तो विस्मत्तुं न शक्यन्ते । शैवस्तोत्रेषु महिम्नः स्तोत्रादनन्तर काश्मीरकाणां शैवानां स्तोत्रग्रन्था आयान्ति । तेषु शिवस्तोत्रावली , स्तुतिकुसुमाञ्जलिश्चेति द्वौ ग्रन्थौ प्रसिद्धौ ।

उत्पलदेवस्य शिवस्तोत्रावली 

उत्पलदेवस्त्रिकदर्शनाचार्याणामन्यतमो नवमशतके वर्तमान आसीत् । अनेन निर्मिता शिवस्तोत्रावलो एकविंशतिसंख्यकानां शिवस्तोत्राणां सङ ग्रह रूपाऽस्ति । अत्रत्यानि पद्यानि प्रसन्नपदानि आत्मनिवेदनरूपस्तुतिरहस्य युतानि चेति सातिशयस्वादुतामाकलयन्ति । एकमुदाहरणं यथा 

' कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । 
अप्युपात्तममूतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥ ' 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.