कथा साहित्यम्

पशुपक्षिकथा - पंचतंत्र/हितोपदेश

पशुपक्षिकथा - पंचतंत्र/हितोपदेश कथासाहित्ये पशुपक्षिकथाः संस्कृतभाषायां विदियाः कयाः प्राप्यन्ते । प्रथमाः मनोरजनमात्रफलाः बृहत्कथाप्रवत्तितस्याः , द…

आर्यसूरिकृता जातकमाला

आर्यसूरिकृता जातकमाला  जातकमालाशब्देन बोधिसत्त्वानां पूर्वजन्मकथासंग्रहो बुध्यते । भगवता बोधिसत्त्वानां पूर्वजन्मस्मरत्वेन तत्कथा अत्र वर्णिताः । पाल…

दिव्यावदानम्

दिव्यावदानम्  अयमपि गून्थोऽज्ञातकत्तूक एवं नानागुग्थानाम् विशेषतो विनयपिटकस्य कथाः संगृह्य गुन्थोऽयं प्रणीतः । अयं भागद्वयविभागवान् ग्रन्थः पूर्वभागे…

अवदानशतकम्

अवदानशतकम्       ज्ञातेष्ववदानग्रन्थेषु अज्ञातकर्तृकम् अवदानशतकम् प्राचीनतमम् । खोष्ट तृतीयशताब्द्याः पूर्वार्धभागे गुन्थस्यास्य चीनभाषानुनादो जातस्…

शुकसप्ततिः

शुकसप्ततिः            ग्रन्थोऽयं शाखाद्वयविभक्तः प्राप्यते - एका शाखा चिन्तामणिनामकेन केनचिद् ब्राह्मणेन प्रणीता , अपरा केनचन श्वेताम्बर जैनविदुषा…

अज्ञातकर्तृका सिंहासनद्वात्रिशिका

अज्ञातकर्तृका सिंहासनद्वात्रिशिका  महाराजविक्रमादित्यस्य सिंहासनमेकमासीत् यत्र उत्कीर्णाभिः पुत्तलि काभिः वणिताः कथा अत्रोपनिबद्धाः । तत्सिंहासनमिन्द…

विक्रमसेन का वेतालपञ्चविंशतिका

विक्रमसेन का वेतालपञ्चविंशतिका वेतालपञ्चविंशतिकायां नृपतिविक्रमसेन प्रति वेतालेन कथिताः पञ्चविंशति कथा निबद्धाः । क्वचित् स्वचित् नवीनेषु पुस्तकेयु व…

सोमदेवस्य कथासरित्सागरः

सोमदेवस्य कथासरित्सागरः  क्षेमेन्द्रण बृहत्कथामञ्जयां लिख्यमानायामेव कथासरित्सागरोऽलिख्यत ।  १०६३ तमेशवीयवर्षे समाप्तिश्च १०८१ तमेशवीय वर्षे जाता ।  …

क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी

क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी  बृहत्कथामञ्जरीति नामधेयमेवास्य गुन्थस्य बृहत्कथासक्षेपरूपत्वं गम यति । क्षेमेन्द्रस्य रामायणकथामञ्जरी भारतमञ्जरी…

कथा - साहित्यम् - गुणाढ्य

कथा - साहित्यम्  अधुना पाश्चात्या अपि कथामा गौरवं स्वीकुर्वन्तु नाम , परन्तु ते कथाया आधारं भारतीयकथात एव लब्धवन्तः । पाश्चात्त्यकथाया इतिहासं जानन्…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)