विक्रमसेन का वेतालपञ्चविंशतिका

विक्रमसेन का वेतालपञ्चविंशतिका

वेतालपञ्चविंशतिकायां नृपतिविक्रमसेन प्रति वेतालेन कथिताः पञ्चविंशति कथा निबद्धाः । क्वचित् स्वचित् नवीनेषु पुस्तकेयु विक्रमसेनस्थाने विक्रमा दित्य इति नाम दृश्यते । सम्भाव्यते प्रागय स्वतन्त्रो ग्रन्थः , सम्प्रति तु बृह कथाकथासरित्सागरपोरङ्गभूतवेयं प्राप्यते वेतालपचविशतिका । 

द्वादशे ततः पश्चाकालिके वा पातके जातेन केनचित् शिवदासेनेयं लिखितति प्रवादः । इयमेका गद्यपद्यमयो , अपरा च गद्यमयीति रूपद्वयमस्या उपलभ्यते । आधु निकीपु सर्वास्वपि भारतीयभाषामु अस्पा अनुवादो जात इति लोकप्रियत्वमस्याः साधितं भवति । 
विक्रमसेन का वेतालपञ्चविंशतिका

केनचियोगिना उपकृतः कोऽपि नमस्तस्योपकार चिकीर्षति । योगी नूपं तरुविशेषशाखावलम्बिनं मृतकदेहमानेतुमाविशति । राजनि तहसमीपं गत्वा समानेतुमुद्युञ्जाने सति तदेहाविष्टो बेतालो नूपमाह - ' यदि त्वं मूक एवं मां नेष्यसि तदाहं त्वया नेतुं शक्यः , अन्यथा नेति ' । नृपे तथेत्युक्त्वा त नयमाने बेतालस्तं पथि जटिला कथां धावयित्वा तदुत्तरं पृच्छति , नृपो यथार्थमुत्तरं वदति , वेतालस्तमेव वृक्षमालम्बते यत्रासो पूर्व स्थितः , पुना राजा तमुपसर्पति तथैव वेतालो बदति , राजा पुनस्तं निनीषति , मध्येमागं पुनरपि वेतालो राजानं जटिलप्रश्नस्योत्तरं पृच्छति , राजनि च यथार्थमुत्तरं वदति पुनस्तत्रैवालम्बितो बेतालः इत्येवं क्रमेण सर्वाः कथाः श्राव्यन्ते । 

पञ्चविंशकथाया अवसाने नृप भूकमवलोक्य वेनालोऽभिहितवान् यदयं योगी कपटोपायेन त्वां जिघांसति । तथा कथयित्वा ततो रक्षाया उपायमपि कथितवान् । इदमेव तत्त्वमत्र बेताल पञ्चविंशतिकायाम् । 
शिवदासकृतोऽयं ग्रन्थः सरलया सुन्दर्या च शैल्या निबद्धः एकमेव निदर्शनं शैलीमाधुर्यप्रदर्शनाय क्षमेत 
स धूर्जटिजटाजूटो जायतां विजयाय वः । 
योकपलितभ्रान्ति करोत्यद्यापि जाह्नवी ॥ '