"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

विक्रमसेन का वेतालपञ्चविंशतिका

विक्रमसेन का वेतालपञ्चविंशतिका
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

विक्रमसेन का वेतालपञ्चविंशतिका

वेतालपञ्चविंशतिकायां नृपतिविक्रमसेन प्रति वेतालेन कथिताः पञ्चविंशति कथा निबद्धाः । क्वचित् स्वचित् नवीनेषु पुस्तकेयु विक्रमसेनस्थाने विक्रमा दित्य इति नाम दृश्यते । सम्भाव्यते प्रागय स्वतन्त्रो ग्रन्थः , सम्प्रति तु बृह कथाकथासरित्सागरपोरङ्गभूतवेयं प्राप्यते वेतालपचविशतिका । 

द्वादशे ततः पश्चाकालिके वा पातके जातेन केनचित् शिवदासेनेयं लिखितति प्रवादः । इयमेका गद्यपद्यमयो , अपरा च गद्यमयीति रूपद्वयमस्या उपलभ्यते । आधु निकीपु सर्वास्वपि भारतीयभाषामु अस्पा अनुवादो जात इति लोकप्रियत्वमस्याः साधितं भवति । 
विक्रमसेन का वेतालपञ्चविंशतिका

केनचियोगिना उपकृतः कोऽपि नमस्तस्योपकार चिकीर्षति । योगी नूपं तरुविशेषशाखावलम्बिनं मृतकदेहमानेतुमाविशति । राजनि तहसमीपं गत्वा समानेतुमुद्युञ्जाने सति तदेहाविष्टो बेतालो नूपमाह - ' यदि त्वं मूक एवं मां नेष्यसि तदाहं त्वया नेतुं शक्यः , अन्यथा नेति ' । नृपे तथेत्युक्त्वा त नयमाने बेतालस्तं पथि जटिला कथां धावयित्वा तदुत्तरं पृच्छति , नृपो यथार्थमुत्तरं वदति , वेतालस्तमेव वृक्षमालम्बते यत्रासो पूर्व स्थितः , पुना राजा तमुपसर्पति तथैव वेतालो बदति , राजा पुनस्तं निनीषति , मध्येमागं पुनरपि वेतालो राजानं जटिलप्रश्नस्योत्तरं पृच्छति , राजनि च यथार्थमुत्तरं वदति पुनस्तत्रैवालम्बितो बेतालः इत्येवं क्रमेण सर्वाः कथाः श्राव्यन्ते । 

पञ्चविंशकथाया अवसाने नृप भूकमवलोक्य वेनालोऽभिहितवान् यदयं योगी कपटोपायेन त्वां जिघांसति । तथा कथयित्वा ततो रक्षाया उपायमपि कथितवान् । इदमेव तत्त्वमत्र बेताल पञ्चविंशतिकायाम् । 
शिवदासकृतोऽयं ग्रन्थः सरलया सुन्दर्या च शैल्या निबद्धः एकमेव निदर्शनं शैलीमाधुर्यप्रदर्शनाय क्षमेत 
स धूर्जटिजटाजूटो जायतां विजयाय वः । 
योकपलितभ्रान्ति करोत्यद्यापि जाह्नवी ॥ '



About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.