"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

पशुपक्षिकथा - पंचतंत्र/हितोपदेश

पशुपक्षिकथा - पंचतंत्र/हितोपदेश
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

पशुपक्षिकथा - पंचतंत्र/हितोपदेश

कथासाहित्ये पशुपक्षिकथाः संस्कृतभाषायां विदियाः कयाः प्राप्यन्ते । प्रथमाः मनोरजनमात्रफलाः बृहत्कथाप्रवत्तितस्याः , द्वितीयारच पञ्चतन्त्रावृत्ताः सदाचारराजनीत्योः शिक्षा प्रदायिन्यः । अनयोबाह्यरूपसामोऽपि आन्तरिकस्वरूप महदन्तरम् । अतो बृह कथापयाभूताः कवा लोकप्रियकत्याशब्देन पञ्चतन्मपथावृत्ताच कथाः शिक्षा कमायो पशुपक्षिकमाशब्देनाभिधातुं शक्यन्ते । 
पशुपक्षिकथा - पंचतंत्र/हितोपदेश

पशुपक्षिकथाविकासः 

वैदिकसाहित्ये ईदृश्या कथा न सन्ति । छान्दोग्योपनिषदि सत्यकामस्य ऋषभहंसादिसकावाद ब्रहमानं लभमानस्य वृत्ते पशुपक्षिकमाया बीज दृश्यते । महाभारते पशुपक्षिकवानां स्वल्न किञ्चित् स्फुटम् तत्र मारिमूपककथागों मृतराष्ट्र प्रत्युपदेशः प्रकाशितः । 

बोदधर्मप्रचारेणेवाकथासाहित्यस्य महानुदयो जातः । स्वधर्मप्रचाराम बोविविधाः पवादिकयाः प्रथिताः । भक्त नामके स्थाने यद् बौदाता रमा रकमुपलव्ध तेन खीष्टपूर्वद्वितीयशतके पश्वादिस्थायाः प्रचार सिद्धयति । 
नीतिशिक्षार्थ अत्तितासु कथासु पञ्चतन्त्रकृता नीतिशास्त्रात् अपंगानाच विपुला सामग्री संगृहीता । 
मनवे वाचस्पतये मकाय पराशराम समुताय । 
चाणकयाय र विदुषे नमोऽस्तु नपशासक भाः । ' 
इति पञ्चतन्त्रस्य भूमिकायो नमस्कारविषया नानानीतिमायकृतानुल्लेखो दृश्यते । तदर्य पञ्चतन्मनामा पशुपतिकवायमेदो नितरा शिक्षाप्रदा विद्यते । अयं पातत्लान्यः कतिचनाम्यानपि ग्रन्थानापारीकरोति । बेतालपविशतिका , शुकसप्ततिः , सिंहासनतानिपातिका , हितोपदेश इत्यादयो यन्याः पञ्चतन्त्रमेवा चिस्प निमिता इति प्रसिद्धम् । 

पंचतंत्रस्य पचागदापास्वनुवादो जात इति अन्यस्यास्य गोकप्रियता प्रत्यायिता भवति । भारतवर्षस्यायोपामु भाषामु अल्पदेशभापास्वपि च पम तन्त्रस्यानुवादो दुकाते । संसारे धर्मग्रन्थानतिरिच्य मेनाप्यन्तोन लौकिकयरमेने ताबानादरों नाधिगत इति कयनं भूताचव्याह तिरेव । 

पवतन्त्रस्य शाखाभेदः 

दक्षिणापयथित नेपालदेवीगे च पञ्चतन्त्र पञ्चतन्त्रमिति गाम समानम् । अतो मूलभूतं पुस्तक पाचतन्त्रनामकमासोदिति वक्तुं मुखकम् । तत्रपदेन अध्याया उच्यन्ते , ' तन्नेः पञ्चमिरेतच्च कार सुमनोहरं पात्रम् ' इति स्मरणात । 
पञ्चतन्त्र नाम नेक पुस्तकमपि तु पात्रमिदम् । जन शास्त्र समानाभिधेयाः समानोद्देश्याः समान बहुलांशाश्च बहवो ग्रन्थाः सन्ति । पञ्चतन्त्रस्य शाखा बहुविस्ताराः । तत्र अर्धाधिको भागो विदेशेषु प्रसिद्धः ! ११०० तमे स्त्रीष्टाब्दे हिब्रू - भाषायामस्यानुवादो जातोऽनन्तरमन्यान्यासु वैदेशिकभाषासु जातैरनुवादेरयं ग्रन्थः पाश्चात्त्यदेशान् व्याप्य तिष्ठति । सम्प्रति ' यावा ' दीपा दारभ्य ' प्राइसलेण्ड ' पर्यन्तमस्य प्रचारो दृश्यते । 

पञ्चतन्त्रस्य शाखाः 

सर्वासामपि शाखानामेकं समानं मूलम् । शाखास्तु- 
( १ ) नेपालीयं - पच्च तन्त्रम् , 
( २ ) दक्षिणापथीयं - पञ्चतन्त्रम् , 
( ३ ) हितोपदेशः , 
( ४ ) बृहत्कथा स्तर्गतं पञ्चतन्त्रं यत् क्षेमेन्द्रेण सोमदेवेन च वणितम् , 
( ६ ) तन्त्राख्यायिका 
( ६ ) सरलगन्यः ,
 ( ७ ) पूर्णभद्रप्रणोतः , पञ्चतन्त्रग्रन्थश्च । 

१. नेपालीयं पञ्चतन्त्रम - 

नेपालीयपञ्चतन्त्रस्य अनेकानि हस्तलिखितिपुस्त कानि अधिगतनि । एषां मध्ये एकस्मिन् पचभागमात्र विद्यते , अपरस्मिन् पद्य भागेन समं गय भागोऽपि । अत्र कालिदासीयमेकं पथमुद्धृतमिति कालिदासाद ग्भवत्वमस्य प्रतोयते । इतोऽधिकमस्य रचनाकालसम्बन्चे कथयितुं न शक्यते । 

२. दक्षिणापथीयं पञ्चतन्त्रम् - 

अत्रापि कालिदासीयमेकं पद्यमुद्धृतमिति ततोऽग्भिवत्वमस्य सिद्धयति । अस्मिन् यावान् मोलिकपञ्चतन्त्रांशः न तावान् सरलान्ये तन्त्राख्यायिकायां वा । अस्मिन् बहवः कथाः प्रक्षिप्ता अपि सन्ति । 

३. हितोपदेशः 

नारायणनामकेन केनापि पण्डितेनाय सङ्ग्रह कृतः । अत्र स्वयमुक्त - ' पञ्चतन्त्रात्तथान्यस्माद् ग्रन्यादाकृष्य लिख्यते ' इति । तेनास्य पञ्च तन्त्ररूपान्तरत्वमुक्त भवति । आचारशिक्षाऽस्य गुन्थस्य मुख्यमुद्दे श्यम् । अत्रत्याः कथा नानागन्थेभ्यो गृहीताः , यथा - मुनिमूषिककथा महाभारताद् कातो गृहोता , चतुरमतिखोकथा शुकसप्ततितो गृहीता , वीरवरकथा वेतालावि ति गृहीता । 

( क ) नेपाले हितोपदेशस्येकं १३७३ खोष्ट लिखितं पुस्तकं प्राप्तम् । 
( ख ) भट्टारकवारशब्दप्रयोगात् ९ ०० खीष्टतोध्विम्भवमायाति । 
( ग ) माघात् कामन्दकोवनीतिसाराच्च । बहुविषयादानात्ततोऽर्वाग्भवत्व मायाति ।

 तदेवं सकलवस्तु पर्यालोचनयाऽस्य काल : १००० खीष्टमितः प्रत्ययो भवति ।

४. बृहत्कथान्तर्गतं पञ्चतन्त्रम् 

बृहत्कथायां पञ्चतन्त्रस्य यद्पमासीत्तदेव काश्मीरेषु समुपचितं सद् बृहत्कथामञ्जयाँ कथासरित्सागरे चावण्यंत । क्षेमेन्द्रेण मनयाँ सोमदेवेन कथासरित्सागरे चास्येव पञ्चतन्त्रस्य कथाभागो वणित इति विदुषामाशयः । अत्र क्वचित् संक्षिप्तत्वं क्वचिद् रूपान्तरितत्वमपि दृश्यते । 

५. तन्त्राख्यायिका - 

पञ्चतत्रस्यैव रूपविशेषः तन्त्राख्यायिका - नाम्ना प्रसिद्धः । काश्मीरदेशे शारदालियामस्यैकमेव पुस्तकमधुनावधि प्राप्तम् । तन्त्राख्यायिकायामाद्यपञ्चतन्त्रस्य यावानंशः सुरक्षितो विद्यते तावानंशो नान्यत्र । अत्र बहवः कथा प्रक्षिप्ता अपि सन्ति , यथा - नीलशृगालस्य , चतुरजम्बुकस्य , सोमिलकतन्तुवायस्य , कुटिलकुट्टिन्याः , नृपशिवेः , वृद्धहंसस्य लशुनचौरस्य , वीरवेषधारिणश्च कथाः । अस्या रचनाकालो निश्चित्य वक्तमशक्यः । 

६. सरलग्रन्थः - 

अयमपि पञ्चतन्वाधारकस्तद्रूपान्तरभूतो वा ग्रन्थः । अस्य तन्त्राख्यायिकया सह महत्साम्यं वर्तते । अत्र वैदिकमुनीनां नामानि नोपलभ्यन्ते , जैनमतप्रसिद्धानां दिगम्बरनग्नकक्षपणकधर्म - देशनामप्रभृतीनां शब्दानां प्रयोगस्य दर्शनेन ' जैनः कश्चिदस्य ग्रन्थस्य रचयिते ति तर्कयन्ति कतिपये । अत्रमाचकाव्यात् पद्यानि उद्धृतानि पूर्णभद्रश्चामुं स्मरति , तदर्य ग्रन्थः खीष्टोयकादशशतकसम्भवः स्यादिति विश्वसन्ति । 

७. पूर्णभद्रस्य पञ्चतन्त्रम् ( पञ्चाख्यानकम् ) -

पंचाख्यानकनाम्ना प्रसिद्धः पूर्णभद्रकृतोऽयं ग्रन्यः तन्त्राख्यायिकान् अन्यानपि च तद्विषयकग्रन्थान् विलोक्य कृतः प्रतीयते । सोमाख्यस्य कस्यचिन्मन्त्रिणः प्रसन्नतायै पूर्णभद्रेण ११ ९९ तमे खोष्टीये ग्रन्थोऽयं लिखितः ।

 मूलपञ्चतन्त्रप्रणेता 

विष्णुशर्मा अमरशक्तिनामकस्य नृपस्य त्रोन् पुत्रान् पड्भिर्मासैः राजनीति शिक्षयितुं ग्रन्थमिमं प्रणीतवानिति पञ्चतन्त्रस्य भूमिकातः प्रतीयते । हस्त्यश्वादि यानसाधनं विहायात्रोष्ट्राऽसकृणित इति काश्मोरदेश्योऽयं विष्णुशर्मा सम्भाव्यते । 

रचनाकाल : 

आद्य पञ्चतन्त्रान्तर्गतत्वेन सम्भाविते एकत्र पद्ये दीनार - शब्दो विद्यते । दीनारो नाम मुद्राविशेषः स हि रोमनमुद्राविशेषः श्रीसदेश - मार्गेण प्राच्य भारतादिदेशेषु प्रचारमासादितवान् । 
५५० तमे खीष्टाब्दे ' वरजोई ' महाशयेनास्य पञ्चतन्त्रग्रन्थस्य पहलवी भाषायामनुवादः कृतः । एतेन सर्वेण विचार्यमाणेन तृतीये द्वितीये वा खीष्टशतके पच्चतन्त्रस्य रचना जातेति बाढं प्रत्येतुं शक्यते । 

पञ्चतन्त्रकथानां रूपान्तराणि

 १. ५३१-५७९ , खीष्टसमये वैद्यवरखरजोईमहाशयेन पञ्चतन्त्रस्य पहलवी भाषायां ' करकट - दमनक - कथा'नाम्ना रूपान्तरं प्रकटीकृतम् । इदं पच्चतन्त्रस्य प्रथमं रूपान्तरं तन्त्राख्यायिकास्वरूपमनुहरति । इदं रूपान्तरं नष्टं जातम्। 
२. पच्चतन्त्र स्य द्वितीय रूपान्तर ७५० तमे खीष्टाब्दे ' बूद'महाशयस्य प्रयत्नेन प्राचीन - सीरियन् - भाषायामजायत , यदेकपुस्तकात्मकमद्यापि प्राप्यमस्ति ।

३. प्रागुक्तं पञ्चतन्त्रस्य सीरियन रूपान्तरं ७५० खोष्टहायने ' अब्दुल्लः इब्नुलमोकपफा'नाम्ना विदुषा ' कलोल - ब - दिम्नः ' इति नाम्ना अरबभाषायां परिवर्तितम् । एतदेव रूपान्तरं सर्वेषां पाश्चात्त्यदेशप्रचलितभाषासु प्रथितानां पञ्चतन्त्राधारकथागथानां मूलमिति पुरातत्त्वविदो निश्चयः । 

४. १०८० खोष्टाब्दसमीपे ' कलील - व - दिम्नः ' इति नाम्ना प्रथितमरब भाषा - पञ्चतन्त्रम् , तत्कालप्रचलितायां सोरियन भाषायां स्पेनदेशभाषायां च अनूदितमजायत । 

५. अरबभाषामयस्य पञ्चतन्त्रस्य ग्रीकभाषामयं रूपान्तरमाधारीकृत्य इटलीभाषामयं पञ्चतन्त्रम् जर्मनभाषामयं पञ्चतन्त्रम् लेटिनभाषामयं पञ्चतन्त्र द्वयम् , नानाविधानि स्लेवोनिकभाषामयानि च पञ्चतन्त्राण्यजायन्त । तदिह सर्वेषु रूपान्तरेषु प्रकृतिभूतस्य ग्रीकभाषामयस्य पञ्चतन्त्रस्य महत्त्वमधिकम् । 

६. एवं नानाभाषासु रूपान्तरं भजमानस्यास्य पञ्चतन्त्रग्रन्थस्य जोह महाशयः १२६३-१२७८ खीष्टान्तराले लैटिनभाषायामनुवादः कृतो यो १४८० खोष्टाब्दे द्विरमुद्यत । 

७. अयमेव लेटिनभाषानिबद्धो पञ्चतन्त्रग्रन्थः १४८३ स्त्रीष्टाब्दे एन्थोनियस वॉन फर ( Anthonius Von Pforr ) नामकेन विदुषा पुनर्जर्मनभाषायामनू दितः । अनेन साहित्येन जमनसाहित्यं भृशं प्रभावितं जातम् । अस्यानुवादी १५४६ खीष्टाब्दे इटलीभाषायाम् १५५६ खोष्टाब्दे च फ्रेंचभाषायां जाती । 
तदयं ग्रन्थो विविधदेशभाषासु रूपान्तराण्याकलयन् समस्तमपि । विश्वं व्याप्तवान् । एषा एवं प्रसारदशा पाश्चात्त्यदेशयात्राशब्देनाप्युच्यते । 

पञ्चतन्त्रस्य शैली 

हृया सरला च पञ्चतन्त्रस्य शेलो । लोकाचारं राजनीति च शिक्षयितुं विरचितेऽत्र ग्रन्थे निबद्धयमानाः सर्वा अपि कथाः किमपि उपदेशमन्तर्धारयन्ति , तेन परस्परानुस्यूतेऽपि पञ्चतन्त्रीयकथाप्रपञ्चे क्वचिदपि वेरस्य नोपलक्ष्यते । पञ्चतन्त्रप्रणेतरि विष्णुशमंणि निपुणराजनीतिज्ञस्य सिद्धहस्तवर्णनपरस्य च समधिकं सामञ्जस्यं दृश्यते । भाषा सर्वत्र प्राञ्जला ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.