"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

साहित्यशास्त्रम् , अलङ्कारशास्त्रं
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

साहित्यशास्त्रम् , अलङ्कारशास्त्रं  

साहित्यशास्त्रशब्देन मया तत् साहित्याङ्ग विवक्षितं यत्र काव्यभेदतत्स्व रूपतद्गतदोषगुणालङ्कारादिनिरूपणं क्रियते । काव्यस्वरूपनिरूपणप्रसङ्ग एव तद्विभावादिरूपतया नायिकानां नायकानां च मेदा अपि प्राप्तनिरूपणा भवन्ति तेन तदप्यस्य शास्त्रस्याङ्गभावं भजते । इदं शास्त्रं वेदानां लौकिककाव्य ग्रन्थानां च ज्ञानाय नितान्तमपेक्षितम् । इदमेव शास्त्र प्रागलङ्कारशास्त्रनाम्ना व्यवह्रियते स्म , यतः पुरा काव्यजीवनतयाऽलङ्कारा एव मन्यन्ते स्म । 
साहित्यशास्त्रम् , अलङ्कारशास्त्रं

अस्य शास्त्रस्योपयोगित्वमवेक्ष्येव राजशेखरः शास्त्रमिदं वेदाङ्गमभ्युपगतवान् । ' उप कारकत्वादलङ्कारः सप्तममङ्गमिति यायावरीयः , ऋते च तत्स्वरूपपरिज्ञाना देवार्थानवगतिः । नैतावदेव , राजशेखरेण तु साहित्यशास्त्रं चतसृणामपि विद्यानां सारभूतमभ्युपगतम् - 
' पञ्चमी साहित्यविद्येति यायावरीयः , सा हि चतसूणामपि विद्यानां निष्यन्दः । '
 आधुनिकेषु सर्वप्रथमोऽलङ्कारशास्त्रग्रन्थो भामहप्रणीतः काव्यालङ्कार एव अतोऽस्य शास्त्रस्य अलङ्कारशास्त्रनाम्ना प्रसिद्धिः । वस्तुतस्तु तन्नाम न समु चितं यतस्तत्रालङ्कारातिरिक्तानामपि साहित्याङ्गानां विवेचनं क्रियत एव । राजशेखर इमामनुपपत्ति मनसिकृत्यैव शास्त्रमिदं साहित्यविद्यानाम्ना व्यवहृत वान् । उपयुक्तमपीदं नाम न प्रचारमभजत । 

अतिप्राचीनकाले शास्त्रमिदं क्रियाकल्पनाम्ना व्यवलियते स्म । वात्स्याय नेन कामसूत्रे चतुष्पष्टिकलासु क्रियाकल्पस्य गणना कृता । तत्र क्रिपया काव्य ग्रन्थाः , कल्पेन च विधानमभिप्रेतम् , तदिदं क्रियाकल्पपदं साहित्यविद्यापर पर्यवस्यति । इदमपि नाम न प्रचरितम् । 
वामनस्तु सौन्दर्यमलङ्कार इत्युक्त्वा काव्यगतान् सर्वानेव ध्वनिरसगुण तत्तदलङ्कारादीनलङ्कारशब्देन सञ्जग्राह । तदनुसारेण अलङ्कारशास्त्र साहित्य शास्त्रपर्यायतामहति । 

साहित्यशास्त्रस्य प्राचीनता 

राजशेखरेण अलङ्कारशास्त्रस्य प्राचीनतामुपक्रम्यैका कथा लिखिता शकरोऽलङ्कारशास्त्रस्य शिक्षा सर्वप्रथमं ब्रह्मणे दत्तवान , ब्रह्मा च देवेभ्यः कतिभ्यश्चनषिभ्यश्च तच्छिक्षां ददो । तदनुसृत्याष्टादश ब्रह्मशिष्या अष्टादश स्वधिकरणेषु शास्त्रमिदं निबद्धवन्तः । नन्दिकेश्वरो रसं निरूपितवान् , घिषणो दोषान् , भरतश्च रूपकाणि निरूपितवान् ।
 काव्यादर्शटीका हृदयङ्गमा तु - काश्यप - वररुची प्रथमालधारकारी निविंशति ।

यत्तु केचन अग्निपुराणस्य प्रथमालङ्कारग्रन्थत्वमाहुस्तदतितुच्छम् , बहुभिः प्रमाणैरग्निपुराणस्य प्राचीनताया निरस्तत्वात् । आस्तां प्राचीना कथा , द्वितीयशतकस्य शिलालेखास्तत्कालेऽलङ्कारशास्त्र स्योदये साक्षिणः , रुद्रदाम्नः शिलालेखस्य केवला भाषैव नालङ्कारपूर्णाऽपि तु तत्रालङ्कारशास्त्रसिद्धान्तानां निर्देशोऽपि प्राप्यते । 

हरिषेणः समुद्रगुप्त प्रतिष्ठित कविराजशब्दं लिखित्वाऽलङ कारशानसद्भावं व्यञ्जयति । पाणिनिसूत्रेषु कृशाश्वशिलालिभ्यां निमितानि नाट्यशास्त्रीयसूत्राणि स्मर्यन्ते । पाणिनेरपि पूर्वकालिको गाग्यं उपमां साधु लक्षितवान् । निरुक्तेऽपि उपमाया उदाहरण तयाऽनेके मन्त्रा उद्धृताः । तदित्यमलङ्कारशास्त्रस्य प्राचीनता प्रमाणिता भवति ।

साहित्यशास्त्रम् , अलङ्कारशास्त्रं



















About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.