अभिनवगुप्त का ध्वन्यालोकलोचन
6/14/2022 09:57:21 am
अभिनवगुप्त का ध्वन्यालोकलोचन
अभिनवगुप्तः आनन्दवर्धनस्य पुण्यप्रकर्ष एवं मन्ये मूतॊ भूत्वा अभिनवगुप्तात्मना प्रकटी भूतो यो ध्वन्यालोके लोचनमलिखत् । अयमभिनवगुप्तः काश्मीरवासी शेवदर्श नाचार्यस्तन्त्ररहस्यज्ञः साहित्यपारङ्गमश्च ।
अस्य कृतिषु ध्वन्यालोकस्य लोचनटीका , भरतकृतनाट्यशास्त्रस्य अभिनवभारती नाम टीका , तन्त्रालोक श्चेति त्रयो ग्रन्था नितान्तप्रौढाः प्रसिद्धाश्च दशमशतकोत्तरार्धमस्य महाविदुषः कालो निश्चितः । रससिद्धान्तप्रवत्तपतयाऽयं साहित्यशास्त्रस्य महोपकारकः बाग्देवतावतारः काव्यप्रकाशकारोऽप्येतद्विषये लिखति - श्रीमदाचार्याभिनय गुप्तपादाः ' इति गौरवसूचकं वाक्यम् ।