उद्भट का काव्यलङ्कारसारसङ्ग्रहः
6/14/2022 09:55:38 am
उद्भट का काव्यलङ्कारसारसङ्ग्रहः
उद्भटस्य काव्यलङ्कारसारसङ्ग्रहः उद्भटो वामनसमकालिकः तदाधितजयापीडाश्रितश्च , यथोकं राजतर ङ्गिण्याम्
' मनोरथः शङ्खदत्तश्चटकः सन्धिमांस्तथा ।
बभूवुः कवयस्तस्य वामनायाश्च मन्त्रिणः ॥ '
उद्भटस्य प्रभूतवेतनत्वमप्युक्तं तत्रैव । एकराजाधितयोरपि वामनोद्भटयोः सिद्धान्तभेदो दृश्यते ।
बामनो रीतिसम्प्रदाय प्रवत्तयति , उटवालङ्कार सम्प्रदाय पोषयति । उद्भटप्रणीते " काव्यालङ्कारसारसंग्रहे ' षड्वर्गाः ७ ९ कारिकाश्च यत्र ४१ अलङ्कारा निरूपिताः । अनेन – अर्थमैदे शब्दभेदः , शब्दश्लेषार्थश्लेषयोरुभयो रालङ्कारता , अन्यालङ्कारसम्पृक्तस्य श्लेषस्य प्रधानता , वाक्ये विधाऽभिधा व्यापारः , अर्थविध्यं चेत्यादयो विषया नूतनतया सिद्धान्तिताः । एतत्त्रणीतो भामहविवरणनामा व्याख्याग्रन्थो लोचनादी स्मर्यते ।