कुन्तक का वक्रोक्तिजीवितम्
6/14/2022 09:57:43 am
कुन्तक का वक्रोक्तिजीवितम्
कुन्तकस्य वक्रोक्तिजीवितम् ध्वनिप्रस्थानस्य ध्वन्यालोकतल्लोचनाभ्यां परिष्कृतत्वेऽपि तद्विरोधाय कुन्तकः ' वक्रोक्तिजीवितम् ' नाम वक्रोक्तिसम्प्रदायस्य मुख्यं ग्रन्थं निबबन्ध । अयं काश्मीरवासी एकादशशतकप्रारम्भसमुद्भवश्च ।
राजशेखरमहिमभट्टयो रन्तरालवर्ती कुन्तक इति पूर्वोक्तसमये साक्षिभूतम् । वक्रोक्तिजीवितमपूर्णमेव लभ्यते । अत्र चत्वार उन्मेषा येषु वक्रोक्तेः प्रभेदानां साङ्गोपाङ्गवर्णनं कृतम् । वक्रोक्तिष्येव ध्वनेरपि समावेश इत्यस्य मार्गस्य प्रधानं वक्तव्यम् ।