"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

भरतमुनि का नाट्यशास्त्र

भरत का नाट्यशास्त्र
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

भरत का नाट्यशास्त्र

     पौराणिकवंशक्रमानुसारेण भरतो व्यासवाल्मीकिभ्यां पश्चाद्वर्ती भवन्नपि इतरेभ्यः समेभ्यः संस्कृतभाषायां लेखकेभ्यः प्राचीनः प्रतीयते । भरतकृतस्य नाट्यशास्त्रस्य राहुलककृता टीकाऽभिनवगुप्तेन स्मयते । राहुलकस्य नाम तामिलमहाकाव्ये ' मणिमेकलये ( Manimekalai ) समायातम् । ' मणिमेकलये ' नामकस्य तस्य तामिलग्रन्थस्य रचनाकालः चतुर्थ ई ० पू ० मन्यते , अतो भर तस्य तत्पूर्वकालिकता समायाति भरतस्य प्राचीनाष्टीकाकारा एवाति प्राचीनास्तस्य प्राचीनतरतां साधयन्ति । कालिदासोऽपि भरतं स्मरतीति तद प्यस्य प्राचीनतां प्रमापयति । 
भरतमुनि का नाट्यशास्त्र

    भरतद्वयं प्रथमे - एको वृद्धभरत आदिभरतो वा , अपरो भरतः । वृद्धभरतस्य कृतिदिशसाहस्रीशब्देन व्यवहृता , भरतस्य कृतिश्च शतसाहस्रीशब्देन । भरतस्य प्राचीनतयैव तं मुनिमाहुः । 

    सम्प्रत्युपलभ्यमानं नाट्यशास्त्रं भरतस्य कृतिः । इदं क्वचित् ३६ अध्याया त्मकं , क्वचिच्च ३७ अध्यायात्मकं कथ्यते । मन्ये लेखकप्रमादात् कोऽप्यध्यायो विभक्तः स्यात् । अभिनवगुप्तः स्वीयायां भरतसूत्रस्य टीकायां सप्तत्रिंशतोऽध्यायां ल्लिखितवान् । प्रत्यध्यायप्रारम्भमसौ श्लोकमेकं शिवनमस्कारात्मकं लिखति , येन काश्मीरकशैवप्रत्यभिज्ञाशास्त्रीयषट्त्रिंशत्तत्त्वानि निशितानि भवन्ति , सप्तत्रिशे चाध्यायेऽनुत्तरं शिव स्तौति -
 ' आकाक्षाणां प्रशमनविधेः पूर्वभावावधीनां 
धाराप्राप्तस्तुतिगुरुगिरां गुह्यतत्त्वप्रतिष्ठा । 
ऊर्ध्वादन्यः परभुवि न वा यत्समानं चकास्ति 
प्रौढानन्तं तदहमधुनानुत्तरं धाम वन्दे । ' 
इदमपि सम्भवति यदभिनवगुप्त एव तत्त्वानि अनुत्तरं च निर्देष्टुमिच्छुः कमप्य ध्यायं विभज्याध्यायसंख्यां वधितवान् स्यात् ।
     प्राप्ते भरतसूत्रे ५००० श्लोकास्तथा कियद्गद्यमपि विद्यते । षष्ठे , सप्तमे , अष्टाविशे चाध्याये केवले गद्यभागो लभ्यते । इतिहासविदः कथयन्ति यन्नाटध शास्त्र नेकस्मिन् काले रचितमपि तु दीर्घकालिकस्य साहित्यतत्त्वनिर्णयप्रयासस्य फलमिदं शास्त्रम् । 

नाट्यशास्त्रे त्रयोंऽशा विद्यन्ते -१ . सूत्र भाष्यच , अयमंशः प्राचीनतमः । २. कारिका , मूलाभिप्राय बोधयितुं कारिका व्यरच्यन्त । ३. अनुवंण्यश्लोकाः , इमे श्लोका भरतादपि प्राचीनैराचार्य रचिताः , स्वमतं प्रमाणयितुं भरतेनोप न्यस्ता इत्युक्तमभिनवगुप्तेन -
' ता एता ह्यार्या एकप्रघट्टकतया , पूर्वाचार्यलक्षणत्वेन पठिता , मुनिना तु सुखसंग्रहाय यथास्थानं निवेशिताः । ' 
भरतो रससम्प्रदायस्थाचार्यः । एतन्मते नाटकेषु रस एव प्रधानम् । अल कारास्त्वनेन प्रसङ्गतो निरूपिता ६-७-१६ अध्यायेषु । 

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.