भामह का काव्यालङ्कार
6/14/2022 09:53:01 am
भामह का काव्यालङ्कार
भामहस्य समयः क इति विषये महान् मतभेदो विद्यते । दण्डिभामहयोः कः पूर्ववर्तीति निर्णयोऽत्र प्रकाशमाघातुमलम् । सौभाग्येनाधुना दण्डी भामहा त्परवती स्वीकृत एव , अतो यदि दण्डी सप्तमशतकप्रारम्भकालिकस्तदाऽयं षष्ट शतकवर्तीति वक्तव्यम् ।
अष्टमशतकोत्पन्नो भट्टोटो भाभहकृतं काव्यालङ्कारं व्याख्यातवान् अतोऽयं तत्पूर्वकालिक इत्यपि पूर्वोक्तमतेनुकूलम् । केचन पाश्चात्त्या विद्वांसो भामहतो न्यासपदप्रयोगं दृष्ट्वा भामहं जिनेन्द्रबुद्धेयासकारात् परवत्तिनं मत्वा सप्तमशतकपरवत्तित्वमातिष्ठन्ते , पर मिदं निर्मलम् , अन्येषामेव न्यासग्रन्थस्य भामहेन स्मृतत्वस्य कल्पनीयत्वात् । अयमेव तर्को माघसमयनिरूपणप्रसनेप्यागतः । धर्मकोत्ति - दिङ्नागयोमध्य कालिकोऽयमिति तदीयप्रत्यक्षलक्षणं दृष्ट्वा कथयन्तोऽपि षष्टशतकमध्यत्तित्व माहुः । सप्तमशतकस्थभट्टिना भामहस्य श्लोकोऽनुकृतोऽतोऽपि पूर्वोतं मतं स्थाप्यते ।
भामहेन विरचितः काव्यालङ्कारनामा एक एव ग्रन्थः प्राप्यते । वृत्तरत्नाकरे भामहनाम्ना लभ्यमानः श्लोकैरनुमीयते यदनेन कोऽपि च्छन्दोग्रन्थोऽपि व्यरच्यत ।
काव्यालङ्कारे षट् परिच्छेदाः । प्रथमे परिच्छेदे काव्यसाधनतल्लक्षणतभेदा वर्णिताः । द्वितीय तृतीये चालङ्कारा विवेचिताः । चतुर्थे भरतोक्ता दश दोषाः प्रपञ्चिताः । पञ्चमे न्यायविरोधिदोषो मीमांसितः । षष्ठे विवादास्पदपदशुद्धि विचारिता । संहत्यात्र ४०० श्लोकाः ।
भरतादनन्तरमयमेव ग्रन्थोऽलङ्कारशास्त्रस्य सर्वमान्यः । एतत्पूर्ववत्तितया स्मयमाणस्य मेधाविरुद्रस्य कृतिस्तु नैवोपलभ्यते ।
काव्यालङ्कारे - शब्दार्थयुगलस्य काव्यत्वम् , भरतोक्तदशगुणानां माधुर्योजः प्रसादेष्वन्तर्भावः , वक्रोकेः सकलालङ्कारमूलत्वमिति विशिष्टसिद्धान्ताः ।