"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

भामह का काव्यालङ्कार

भामह का काव्यालङ्कार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

भामह का काव्यालङ्कार

    भामहस्य समयः क इति विषये महान् मतभेदो विद्यते । दण्डिभामहयोः कः पूर्ववर्तीति निर्णयोऽत्र प्रकाशमाघातुमलम् । सौभाग्येनाधुना दण्डी भामहा त्परवती स्वीकृत एव , अतो यदि दण्डी सप्तमशतकप्रारम्भकालिकस्तदाऽयं षष्ट शतकवर्तीति वक्तव्यम् । 
    अष्टमशतकोत्पन्नो भट्टोटो भाभहकृतं काव्यालङ्कारं व्याख्यातवान् अतोऽयं तत्पूर्वकालिक इत्यपि पूर्वोक्तमतेनुकूलम् । केचन पाश्चात्त्या विद्वांसो भामहतो न्यासपदप्रयोगं दृष्ट्वा भामहं जिनेन्द्रबुद्धेयासकारात् परवत्तिनं मत्वा सप्तमशतकपरवत्तित्वमातिष्ठन्ते , पर मिदं निर्मलम् , अन्येषामेव न्यासग्रन्थस्य भामहेन स्मृतत्वस्य कल्पनीयत्वात् । अयमेव तर्को माघसमयनिरूपणप्रसनेप्यागतः । धर्मकोत्ति - दिङ्नागयोमध्य कालिकोऽयमिति तदीयप्रत्यक्षलक्षणं दृष्ट्वा कथयन्तोऽपि षष्टशतकमध्यत्तित्व माहुः । सप्तमशतकस्थभट्टिना भामहस्य श्लोकोऽनुकृतोऽतोऽपि पूर्वोतं मतं स्थाप्यते । 
भामह का काव्यालङ्कार
    भामहेन विरचितः काव्यालङ्कारनामा एक एव ग्रन्थः प्राप्यते । वृत्तरत्नाकरे भामहनाम्ना लभ्यमानः श्लोकैरनुमीयते यदनेन कोऽपि च्छन्दोग्रन्थोऽपि व्यरच्यत । 
    काव्यालङ्कारे षट् परिच्छेदाः । प्रथमे परिच्छेदे काव्यसाधनतल्लक्षणतभेदा वर्णिताः । द्वितीय तृतीये चालङ्कारा विवेचिताः । चतुर्थे भरतोक्ता दश दोषाः प्रपञ्चिताः । पञ्चमे न्यायविरोधिदोषो मीमांसितः । षष्ठे विवादास्पदपदशुद्धि विचारिता । संहत्यात्र ४०० श्लोकाः । 
    भरतादनन्तरमयमेव ग्रन्थोऽलङ्कारशास्त्रस्य सर्वमान्यः । एतत्पूर्ववत्तितया स्मयमाणस्य मेधाविरुद्रस्य कृतिस्तु नैवोपलभ्यते । 
    काव्यालङ्कारे - शब्दार्थयुगलस्य काव्यत्वम् , भरतोक्तदशगुणानां माधुर्योजः प्रसादेष्वन्तर्भावः , वक्रोकेः सकलालङ्कारमूलत्वमिति विशिष्टसिद्धान्ताः । 

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.