क्षेमेन्द्र का औचित्यविचारचर्चा
6/14/2022 09:59:35 am
क्षेमेन्द्र का औचित्यविचारचर्चा
क्षेमेन्द्रस्य औचित्यविचारचर्चा स्वीयपाण्डित्येन साहित्यशास्त्रमत्युपकृतवान् मम्मटसमकालिकोऽयं काश्मीर वासी कविरालङ्कारिकश्चावर्तत । अनेन सुवृत्ततिलकनामा एकश्छन्दोग्रन्थः , कविकण्ठाभरणाभिधानः काव्यस्य बाह्यसाधनानि निरूपयन् ग्रन्था , औचित्य विचारच नाम औचित्यसम्प्रदायप्रवर्तकरन्थश्चारच्यत ।
औचित्यमेव रसस्य रहस्यमिति तस्य सिद्धान्तः । तच्चौचित्यं बहुधा भिन्न पदवाक्यप्रबन्धार्थ रसस्योपनिषत्परेति गुणालङ्काररसक्रियाकरणलिङ्गेषु औचित्यं विचार्य ' औचित्यस्योपनिबन्धस्तु तेन प्रपञ्चितम् ।