"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

आनन्दवर्धन का ध्वन्यालोकः

आनन्दवर्धन का ध्वन्यालोकः
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

आनन्दवर्धन का ध्वन्यालोकः

आनन्दवर्धनस्य ध्वन्यालोकः आनन्दवर्धनः काश्मीरक्षितिपालस्य अवन्तिवर्मणः सभापण्डित आसीत् 

मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः । 
प्रथा रत्नाकरश्चागात् साम्राज्येऽचन्तिवर्मणः । ' ( इति राजतरङ्गिणी ) 
    अवन्तिवर्मणः समयः ८५५-८८३ ई ० विद्यते , अत आनन्दवर्धनोऽपि तत्कालिकः । आनन्दवर्धनो ध्वनिसम्प्रदायस्य प्रवत्तंकवाद्यः कथ्यते । इतः पूर्वमलकारसम्प्रदायरीतिसम्प्रदायावेवास्तामनेन ध्वनिसम्प्रदायः प्रवत्तितः । एतत्कृतौ प्रतिपदं मौलिकता , गूढविषयव्याननक्षमता , विवेचनाशक्तिश्च प्रकाशन्ते । रसगङ्गाधरकारेण ' ध्वनिकृतामालङ्कारिकसरणव्यवस्थापकत्वात् ' इत्यादरोक्तियुक्त प्रकटोकृता । 
आनन्दवर्धन का ध्वन्यालोकः
    ध्वन्यालोके त्रयोंऽशा : -कारिकाः , वृत्तयः , उदाहरणानि च । उदाहरणम नेककविकृतिभ्यो दत्तमिति व्यक्तमेव , कारिका वृत्तिश्चानन्दवर्धनकृतेति भूयांसो वदन्ति । कतिपये तु कारिकां कस्य चिदन्यस्याशातनाम्नः कृति मन्यमानाः केवला वृत्तिमेव आनन्दवर्द्धनस्य कार्य मन्यन्ते । 
    अत्र ग्रन्थे . १२९ कारिकाः । चतुद्योतेषु विभक्तेऽत्र ग्रन्थे प्रथमोद्योते निविरोधिमतालोचना तत्स्थापना च , द्वितीयतृतीययोरुद्दयोतयोर्ध्वनिप्रकाराः चतुर्थे ध्वनेरुपयोगिता निरूपिताः । न केवलमयमामार्यः परमस्य कवित्वशक्तिरपि विलक्षणा । ध्वन्यालोकाति रिक्ताः विषमबाणलीला , अर्जुनचरितम् , देवीशतकम् इति त्रयोऽस्य कविता ग्रन्थाः प्रयन्ते ।


साहित्यशास्त्रम् , अलङ्कारशास्त्रं





















About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.