दण्डि का काव्यादर्श

दण्डि का काव्यादर्श

    दण्डिनः काव्यादर्शः दण्डिनः समयादिनिरूपणं गद्यकाव्यप्रसङ्ग द्रष्टव्यम् । एतदीयः काव्यादर्शः परमलोकप्रियो ग्रन्थो यतोऽस्य कन्नडभाषायां ' कवि राजमार्ग'नाम्ना , सिंहलभाषायाञ्च ' सिय बसलकर'नाम्नानुवादः कृतः । 

दण्डि का काव्यादर्श

    अत्र ग्रन्ये ४ परिच्छेदाः ६६० श्लोकाश्च सन्ति । प्रथमे काव्यलक्षणं तभेदाश्च वैददियो रीतयो दशगुणाश्च वर्णिताः द्वितीये ३५ अलकाराः लक्षिता उदाहृताश्च येषुपमात्रभेदा ध्यातव्याः , तृतीये शब्दालङ्कारविवेचना यत्र यमकप्रपञ्चः , चतुर्थे च दोषगवेषणा । अयमलङ्कारसम्प्रदायस्थोऽपि रीतिविवेचकतया ख्यातः ।


साहित्यशास्त्रम् , अलङ्कारशास्त्रं