🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

दण्डि का काव्यादर्श

दण्डि का काव्यादर्श

दण्डि का काव्यादर्श

    दण्डिनः काव्यादर्शः दण्डिनः समयादिनिरूपणं गद्यकाव्यप्रसङ्ग द्रष्टव्यम् । एतदीयः काव्यादर्शः परमलोकप्रियो ग्रन्थो यतोऽस्य कन्नडभाषायां ' कवि राजमार्ग'नाम्ना , सिंहलभाषायाञ्च ' सिय बसलकर'नाम्नानुवादः कृतः । 

दण्डि का काव्यादर्श

    अत्र ग्रन्ये ४ परिच्छेदाः ६६० श्लोकाश्च सन्ति । प्रथमे काव्यलक्षणं तभेदाश्च वैददियो रीतयो दशगुणाश्च वर्णिताः द्वितीये ३५ अलकाराः लक्षिता उदाहृताश्च येषुपमात्रभेदा ध्यातव्याः , तृतीये शब्दालङ्कारविवेचना यत्र यमकप्रपञ्चः , चतुर्थे च दोषगवेषणा । अयमलङ्कारसम्प्रदायस्थोऽपि रीतिविवेचकतया ख्यातः ।


साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )