वामन का काव्यालङ्कारसूत्रम्
6/14/2022 09:54:33 am
वामन का काव्यालङ्कारसूत्रम्
वामनस्य काव्यालङ्कारसूत्रम् वामनो जयापीडनाम्नः काश्मीरराजस्य राष्ट्रकूटवंश्यस्य गोविन्दतृतीयस्य च सभापण्डितः सचिवान्यतमश्चासीत् । जयापीडस्य शासनकालः ७७ ९ -८१ ९ ई ० गोविन्दस्य शासनकालश्च ७ ९४-८१३ ई . मन्यतेऽतो वामनस्य समयोऽष्टम शतकस्य चरमभागो नवमशतकस्यादिभागश्च निश्वीयते ।
अभिनवगुप्तो वामनं स्वग्रन्थे लोचने ' वामनाभिप्रायेणायमाक्षेपः ' इति स्मरति , अतोऽभिनवगुप्तपूर्ववत्तिता , वामनश्च कादम्बरीम् , उत्तररामचरितम् , शिशुपालवधञ्चोदाहरति , अतो बाण भवभूति - माघपरवत्तिता , एवञ्च तन्मध्य कालवत्तितेत्यपि पूर्वोक्तसमयत्तित्वं वामनस्य समययते ।
वामनस्य काव्यालङ्कारसूत्रनामा ग्रन्थः स्वोपज्ञवृत्तिसहितः प्रसिद्धः । ग्रन्थेलिङ्कारशास्त्रस्य सर्वेऽपि विषयाः सूत्रेनिरूपिताः । ग्रन्थेस्मिन् पञ्चाध्यायाः ३१ ९ सूत्राणि च सन्ति । अत्राध्याया अधिकरणशब्देन व्यवहृता । प्रथमेऽधिकरण काव्यतत्प्रयोजनरीतयो निरूपिताः , द्वितीये पदवाक्यवाक्यार्थदोषा निरूपिताम तृतीये गुणविवेचना कृता यत्र दशगुणानां शब्दार्थवृत्तितया विंशतिविधतोक्ता चतुर्थे शब्दार्थालङ्काराः , पंचमे कतिचनाशुद्धयो निर्दिष्टाः ।
काव्यालङ्कारस्प प्राचीनष्टीकाकारः सहदेवः कथितवान् यद् वामनस्य कृतिनष्टा तदुद्धारश्च मुकुलभट्टेन कृतो यो ग्रन्थः सम्प्रति प्राप्यते । वामनस्य विशिष्टसिद्धान्ताः -१ . गुणालङ्कारयोभिन्नता , २. रीतेस्त्रविष्यम् , ३. वक्रोक्ते लक्षणारूपता , ४. विशेषोक्तेलक्षणवैचित्र्यम् , ५. समग्रस्याप्यर्थालङ्कारप्रपञ्चस्यो पमारूपता ।
वामनो रोतिमात्मानं काव्यस्याभिधत्ते । यद्यपि प्राचीना अपि विद्वांसो रीति न्यरूपयन्पर काव्यात्मतया रीतिमिनेनेवोक्ता ।