🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

अभिनवगुप्त का ध्वन्यालोकलोचन

अभिनवगुप्त का ध्वन्यालोकलोचन

अभिनवगुप्त का ध्वन्यालोकलोचन

    अभिनवगुप्तः आनन्दवर्धनस्य पुण्यप्रकर्ष एवं मन्ये मूतॊ भूत्वा अभिनवगुप्तात्मना प्रकटी भूतो यो ध्वन्यालोके लोचनमलिखत् । अयमभिनवगुप्तः काश्मीरवासी शेवदर्श नाचार्यस्तन्त्ररहस्यज्ञः साहित्यपारङ्गमश्च । 

अभिनवगुप्त का ध्वन्यालोकलोचन

    अस्य कृतिषु ध्वन्यालोकस्य लोचनटीका , भरतकृतनाट्यशास्त्रस्य अभिनवभारती नाम टीका , तन्त्रालोक श्चेति त्रयो ग्रन्था नितान्तप्रौढाः प्रसिद्धाश्च दशमशतकोत्तरार्धमस्य महाविदुषः कालो निश्चितः । रससिद्धान्तप्रवत्तपतयाऽयं साहित्यशास्त्रस्य महोपकारकः बाग्देवतावतारः काव्यप्रकाशकारोऽप्येतद्विषये लिखति - श्रीमदाचार्याभिनय गुप्तपादाः ' इति गौरवसूचकं वाक्यम् ।

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )