"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

आर्यसूरिकृता जातकमाला

आर्यसूरिकृता जातकमाला
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

आर्यसूरिकृता जातकमाला 

जातकमालाशब्देन बोधिसत्त्वानां पूर्वजन्मकथासंग्रहो बुध्यते । भगवता बोधिसत्त्वानां पूर्वजन्मस्मरत्वेन तत्कथा अत्र वर्णिताः । पालीगुन्था अस्या जातकमालाया आधारभूताः । शैली चाशाश्वघोषकाव्यानुकारिणी । अन्न प्राचीनेतिहासो नास्ति । बौद्धमतस्य सर्वविधाः सिद्धान्ता अत्रोपनिबद्धाः ।
आर्यसूरिकृता जातकमाला

गद्यानि पद्यानि चात्र चमत्कारीणि । दानधर्ममहत्त्ववर्णनप्रसङ्ग शिवि राजकुले अवतीर्णस्य बोधिसत्त्वस्य एका कथा प्रस्तूयते । कश्चिदन्यो ब्राह्मणः समेकमति याचितवान् स च सरमै एकल्याणः स्थानेऽक्षिद्वयं दातुं प्रवृत्तः । अक्षिस्थाने वस्त्वन्तरपदानाय प्रार्थपतो मन्त्रिणो बोधिसत्त्वः प्राह 
' यदेव याच्येत तदेव वद्यान्नानीप्सिसं प्रीणयतीह दतम् । 
किमुह्यमानस्य जलेन तो स्याम्यतः प्राणितमर्थमस्मै ।। ' 
पुनरपि सचिवेरनुरुध्यमानो बोधिसत्त्व प्राह- 
' नायं यतः सार्वभौमत्वमाप्तुं नेव स्वर्ग नापवर्ग न कीत्तिम् । 
वातुं लोकानित्यवं त्वादरो मे याचाफ्लेयो मा च भूदस्य मोपः ।। ' 
आयसूरिणः कवित्वेन कयास्वासु कापि नवेब छटा समागता । तदीया जातकमाला क्यचित् क्वविदतीय कर्णरसायनं पद्यमुपस्थापयति 
' ततश्चकम्मे सघराघरा घरा विलय वेला प्रससार सागरः । '
जातकमालाया बोडसम्प्रदायसंमतया पाली बाधारतया च यदि क्वचित् पालीपशब्दाः प्राप्यन्ते तहिन विस्मयस्य स्थानमिदम् । 

१००० तमे खोटाब्दे जातकमालामालीनभाषानुवादो जातः । खीष्टसप्तम शतके भारतभुवमागतस्य चीनयात्रिण . इत्सिङ्गस्य जातकमाला जाने आसीत् । अतः सतमयतकात्यूर्व प्रथम शतकं पाठं वास्या रचनायाः कालः प्रत्येतव्यो भवति ।
 पत्तु तारानाममहोदयेन अश्वघोषस्येव आर्यसूरिरूपतोक्ता तदसारं पर्याप्त प्रमाणविरहात , अश्वपोषकृति - जातकमालयोः शेलाभेदाच । 
बौढसाहित्यवत् जनसाहित्यमपि कथासाहित्य स्वरूपेण अजेन पूर्ण विद्यते । बोडकथावत् जैनफया अपि उपदेशार्थमेव सृष्टाः प्रतिभान्ति , तत्र प्रसिवा 

सिद्धयः उपमितिभवप्रपन्तकथा 

लोकमारूपेण भावानां पानीकारणहारकप्रतीककयास्येण चात्र मनुष्य जीवन व्याख्यातम् । प्रतीकात्मकसंस्कृतभाषाबद्धसाहिये सर्वप्रथमसृष्टतयाऽस्य मूल्य महत् । अयं अन्यः सिद्धषिणा ९ ०६ तमे खोष्टान्दै प्रणीतः भूमिकान्ते शन्थ सूता स्वयं विवृततयाऽनत्यं रूपक सुबोधगजनि । सरला भाषा बालबोधिनी साहित्यिकदृष्टया नेवं तथा मनोरजकं यथोपदेशदृष्टया । 

हेमचन्द्रस्य परिशिष्टपर्व 

अयं ग्रंथो हेमचंद्रेण स्वप्रणीतस्य त्रिषष्टिशलाकापुरुषचरितनामकस्य ग्रन्यस्य परिशिष्टरूपतया निमित्ता अस्य समयः १०८८-११०२ रीष्टान्दा । जेन धर्मप्रचाराय सरला उपदेशिकाश्च कथा अत्र ग्रथिताः जैनधर्मपक्षपातेन महा राज चन्द्रगुप्तोऽपि जैनधर्ममत्राङ्गीकारित इतोतिहासविदोऽस्य दोषमुद्भावयन्ति ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.