अज्ञातकर्तृका सिंहासनद्वात्रिशिका
6/14/2022 09:48:51 am
अज्ञातकर्तृका सिंहासनद्वात्रिशिका
महाराजविक्रमादित्यस्य सिंहासनमेकमासीत् यत्र उत्कीर्णाभिः पुत्तलि काभिः वणिताः कथा अत्रोपनिबद्धाः । तत्सिंहासनमिन्द्रेण विक्रमादित्याय दत्तमासीत् । विक्रमादित्ये दिवंगते सति भोजराजेन भूसाद्भूतं तत्सिंहासन मलभ्यत । तसिहासनमारोढुमिच्छन्तं भोजराजं तत्रोत्कीर्णा पुत्तलिकास्ताः स्वसमानसख्याः कथाः कथयामासुः ।
अस्य कथाग्रन्थस्य बहूनि रूपाणि प्राप्यन्ते - एक वर्णनात्मकपद्यप्रचुर गद्यमयं रूपम , अपरम् औपदेशिकपीः पूर्ण पद्यमयम् , अन्यच्च केवलं पद्यवद्धकथामयम् । आधुनिकभाषास्वनुवाद दर्शनेनास्य ग्रन्थस्य लोकप्रियत्वं प्रतीयते । वेतालपञ्चविंशतिकातः पश्चात्का लिकोऽप्पय ग्रन्थः कत्रंशे नितान्तमौनः । एतस्य कर्ता निर्माणकालश्च निश्चेतु मशक्य एव ।