क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी
6/14/2022 09:47:49 am
क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी
बृहत्कथामञ्जरीति नामधेयमेवास्य गुन्थस्य बृहत्कथासक्षेपरूपत्वं गम यति । क्षेमेन्द्रस्य रामायणकथामञ्जरी भारतमञ्जरी चेति गुन्यद्वयं प्रसिद्ध तयो रध्ययनेन सिद्धमिदं तत् क्षेमेन्द्रो मूलोक्तकथां रक्षन् गुत्थं संक्षिपति । संक्षेपकरणा देवास्य ग्रन्थाः क्वचित् क्वचित् शुष्का निष्प्राणाश्च जायन्ते । इमा मञ्जर्योऽस्य प्राथमिककृतयः । बृहत्कथामञ्जरी १०६३ तमेशवीयवर्य प्रारब्धा १०६६ तमे शवीयव निर्माय समापिता च ।
वर्णनीयवस्तुदृष्टया बृहत्कथामञ्जरी कथासरित्सागरमनुकरोति , परमाकारे केवलम् ७५०० श्लोकाः । महदन्तरम् । यत्र कथासरित्सागरे २१३८८ श्लोकास्तत्र बृहत्कथामजाँ