नास्तिक और आस्तिक दर्शन

वेदान्त दर्शनम् (उत्तरमीमांसा)

वेदान्त दर्शनम् (उत्तरमीमांसा)       वेदान्तो वेदस्य अन्तः अवसानभागः इति विग्रहेण उपनिषद उच्यन्ते । उपनिषद एव प्राचीनैवेदान्तशब्देनोक्ताः । उपनिषदोऽन…

मीमांसा दर्शनम्

मीमांसा दर्शनम्  गीमांसायाश्या वेदस्य संहितायामुपनिषदि ब्राह्मणान्येषु च प्राप्यते । सोय वेदे प्रयुज्यमानो मीमांसाशब्दो विचारार्थः । कोषीतकिबाह्मणे …

योग दर्शनम्

योग दर्शनम्  योगः प्राचीन इत्यत्र नास्ति कस्यापि वेमत्यम् । योगक्रिया नानासिद्धीनां जननीत्यत्रापि नास्ति विवादः । योगद्वारैव प्रागृषयः प्रतिभानेमल्यद…

साङ्ख्य दर्शनम्

साङ्ख्य दर्शनम्  सांख्यदर्शनस्याद्य आचार्यः कपिलः उपनिषत्कालिकः ऋषिः । तत्प्रणीतं सांख्यदर्शन न प्राप्यते । तन्नाम्नैव प्रसिद्ध साङ्ख्यसूत्रं पञ्चमश…

वैशेषिक दर्शनम्

वैशेषिक दर्शनम्  सकलदर्शनापेक्षया वैशेषिकदर्शन प्राचीनम् । एतत्प्रणेता कणादः कश्यप वंशोत्पन्नतया काश्यपशब्देनोक्तः । अयमेव मुनिः उलूक इत्यप्युक्त : …

न्याय दर्शनम्

न्याय दर्शनम्       अतिप्राचीनं न्यायशास्त्रम् । अस्य शाखस्य प्रवत्तंकः सूत्रकारो गौतमः ५०० ई ० पू ० समयेऽजायत । तेन सूत्राणि प्रणीतानि , षोडशपदार्थ…

जैन दर्शनम्

जैन दर्शनं       बौद्धदर्शनात् पूर्वतनम् । जैनदर्शनं प्राक ' निगण्ठ ' शब्देन व्यव ह्रियते स्म । निगण्ठशब्दो ग्रन्यान्निर्गतो निर्गन्य इति संस…

बौद्ध दर्शनम्

बौद्ध  दर्शनम्       जैनदर्शनादुत्तरकाले प्रचरितमभवत् । बौद्धदर्शनग्रन्थेषु जैना नामन्तिमतर्थङ्करस्य नाटपुत्तस्य नामोल्लेखः सिद्धान्तालोचनं च दृश्यते…

चार्वाक दर्शनम्

चार्वाक दर्शनम्  चार्वाकदर्शनस्य बीजं वेदेषु वर्तमानमासीत् - ' न प्रेत्य संज्ञाऽस्ति ' - मरणात् परतः किमपि नास्ति ।  ' भस्मीभूतस्य देहस्…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)